atha kasyacid dvijavarasya aṅgiraḥ-pravarasya śama-dama-tapaḥ-svādhyāya-adhyayana-tyāga-santoṣa-titikṣā-praśraya-vidyā-anasūyā-ātma-jñāna-ānanda-yuktasya ātma-sadṛśa-śruta-śīla-ācāra-rūpa-audārya-guṇāḥ nava sodaryāḥ aṅga-jāḥ babhūvuḥ mithunam ca yavīyasyām bhāryāyāmyaḥ tu tatra pumān tam parama-bhāgavatam rājarṣi-pravaram bharatam utsṛṣṭa-mṛga-śarīram carama-śarīreṇa vipra-tvam gatam.
तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहानुबद्धमना आसमावर्तना-त्संस्कारान्यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन्कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ३।
PADACHEDA
तस्य अपि ह वा आत्मजस्य विप्रः पुत्र-स्नेह-अनुबद्ध-मनाः आ समावर्तनात् संस्कारान् यथा उपदेशम् विदधानः उपनीतस्य च पुनर् शौच-आचमन-आदीन् कर्म-नियमान् अनभिप्रेतान् अपि समशिक्षयत् अनुशिष्टेन हि भाव्यम् पितुः पुत्रेण इति।
TRANSLITERATION
tasya api ha vā ātmajasya vipraḥ putra-sneha-anubaddha-manāḥ ā samāvartanāt saṃskārān yathā upadeśam vidadhānaḥ upanītasya ca punar śauca-ācamana-ādīn karma-niyamān anabhipretān api samaśikṣayat anuśiṣṭena hi bhāvyam pituḥ putreṇa iti.
स च अपि तत् उ ह पितृ-सन्निधौ एव अ सध्रीचीनम् इव स्म करोति छन्दांसि अध्यापयिष्यन् सह व्याहृतिभिः स प्रणव-शिरः-त्रिपदीम् सावित्रीम् ग्रैष्म-वासन्तिकान् मासान् अधीयानम् अपि असमवेत-रूपम् ग्राहयामास।
TRANSLITERATION
sa ca api tat u ha pitṛ-sannidhau eva a sadhrīcīnam iva sma karoti chandāṃsi adhyāpayiṣyan saha vyāhṛtibhiḥ sa praṇava-śiraḥ-tripadīm sāvitrīm graiṣma-vāsantikān māsān adhīyānam api asamaveta-rūpam grāhayāmāsa.
pitari uparate bhrātaraḥ enam a tad-prabhāva-vidaḥ trayyām vidyāyām eva paryavasita-matayaḥ na para-vidyāyām jaḍa-matiḥ iti bhrātuḥ anuśāsana-nirbandhāt nyavṛtsanta.
स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूकेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञ्या यदृच्छया वोपसादितमल्पं ८।
PADACHEDA
स च प्राकृतैः द्विपद-पशुभिः उन्मत्त-जड-बधिर-मूक-इति अभिभाष्यमाणः यदा तद्-अनुरूपाणि प्रभाषते कर्माणि च कार्यमाणः पर-इच्छया करोति विष्टितः वेतनतः वा याच्ञ्या यदृच्छया वा उपसादितम् अल्पम्।
TRANSLITERATION
sa ca prākṛtaiḥ dvipada-paśubhiḥ unmatta-jaḍa-badhira-mūka-iti abhibhāṣyamāṇaḥ yadā tad-anurūpāṇi prabhāṣate karmāṇi ca kāryamāṇaḥ para-icchayā karoti viṣṭitaḥ vetanataḥ vā yācñyā yadṛcchayā vā upasāditam alpam.
yadā tu paratas āhāram karma-vetanataḥ īhamānaḥ sva-bhrātṛbhiḥ api kedāra-karmaṇi nirūpitaḥ tat api karoti kintu na samam viṣamam nyūnam adhikam iti veda kaṇa-piṇyāka-phalīkaraṇa-kulmāṣa-sthālī-purīṣa-ādīni api amṛta-vat abhyavaharati.
भृशम् अमर्ष-रोष-आवेश-रभस-विलसित-भ्रुकुटि-विटप-कुटिल-दंष्ट्र-अरुण-ईक्षण-आटोप-अति भयानक-वदना हन्तु-कामा इव इदम् महा-अट्टहासम् अति संरम्भेण विमुञ्चन्ती तेन एव असिना विवृक्ण-शीर्ष्णाम् गलात् स्रवन्तम् असृज्-आसवम् अति उष्णम् सह गणेन निपीय अतिपान-मद-विह्वल-उच्चैस्तराम् स्व-पार्षदैः सह जगौ ननर्त च विजहार च शिरः-कन्दुक-लीलया।
TRANSLITERATION
bhṛśam amarṣa-roṣa-āveśa-rabhasa-vilasita-bhrukuṭi-viṭapa-kuṭila-daṃṣṭra-aruṇa-īkṣaṇa-āṭopa-ati bhayānaka-vadanā hantu-kāmā iva idam mahā-aṭṭahāsam ati saṃrambheṇa vimuñcantī tena eva asinā vivṛkṇa-śīrṣṇām galāt sravantam asṛj-āsavam ati uṣṇam saha gaṇena nipīya atipāna-mada-vihvala-uccaistarām sva-pārṣadaiḥ saha jagau nanarta ca vijahāra ca śiraḥ-kanduka-līlayā.