| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपःस्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्यानसूयात्मज्ञानानन्दयुक्तस्यात्मस-दृशश्रुतशीलाचाररूपौदार्यगुणा नव सोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम्यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः १।
atha kasyaciddvijavarasyāṅgiraḥpravarasya śamadamatapaḥsvādhyāyādhyayanatyāgasantoṣatitikṣāpraśrayavidyānasūyātmajñānānandayuktasyātmasa-dṛśaśrutaśīlācārarūpaudāryaguṇā nava sodaryā aṅgajā babhūvurmithunaṃ ca yavīyasyāṃ bhāryāyāmyastu tatra pumāṃstaṃ paramabhāgavataṃ rājarṣipravaraṃ bharatamutsṛṣṭamṛgaśarīraṃ caramaśarīreṇa vipratvaṃ gatamāhuḥ 1.
तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवतः कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं मनसा विदधदात्मनः प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानुस्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत्तजडान्धबधिरस्वरूपेण दर्शयामास लोकस्य २।
tatrāpi svajanasaṅgācca bhṛśamudvijamāno bhagavataḥ karmabandhavidhvaṃsanaśravaṇasmaraṇaguṇavivaraṇacaraṇāravindayugalaṃ manasā vidadhadātmanaḥ pratighātamāśaṅkamāno bhagavadanugraheṇānusmṛtasvapūrvajanmāvalirātmānamunmattajaḍāndhabadhirasvarūpeṇa darśayāmāsa lokasya 2.
श्रीशुक उवाच
तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहानुबद्धमना आसमावर्तना-त्संस्कारान्यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन्कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ३।
tasyāpi ha vā ātmajasya vipraḥ putrasnehānubaddhamanā āsamāvartanā-tsaṃskārānyathopadeśaṃ vidadhāna upanītasya ca punaḥ śaucācamanādīnkarmaniyamānanabhipretānapi samaśikṣayadanuśiṣṭena hi bhāvyaṃ pituḥ putreṇeti 3.
स चापि तदु ह पितृसन्निधावेवासध्रीचीनमिव स्म करोति छन्दांस्यध्यापयिष्यन्सह व्याहृतिभिः सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्म-वासन्तिकान्मासानधीयानमप्यसमवेतरूपं ग्राहयामास ४।
sa cāpi tadu ha pitṛsannidhāvevāsadhrīcīnamiva sma karoti chandāṃsyadhyāpayiṣyansaha vyāhṛtibhiḥ sapraṇavaśirastripadīṃ sāvitrīṃ graiṣma-vāsantikānmāsānadhīyānamapyasamavetarūpaṃ grāhayāmāsa 4.
एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौपकुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं तावदनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उसंहृतः ५।
evaṃ svatanuja ātmanyanurāgāveśitacittaḥ śaucādhyayanavrataniyamagurvanalaśuśrūṣaṇādyaupakurvāṇakakarmāṇyanabhiyuktānyapi samanuśiṣṭena bhāvyamityasadāgrahaḥ putramanuśāsya svayaṃ tāvadanadhigatamanorathaḥ kālenāpramattena svayaṃ gṛha eva pramatta usaṃhṛtaḥ 5.
अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं सपत्न्या उपन्यस्य स्वयमनुसंस्थया पतिलोकमगात् ६।
atha yavīyasī dvijasatī svagarbhajātaṃ mithunaṃ sapatnyā upanyasya svayamanusaṃsthayā patilokamagāt 6.
पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन्त ७।
pitaryuparate bhrātara enamatatprabhāvavidastrayyāṃ vidyāyāmeva paryavasitamatayo na paravidyāyāṃ jaḍamatiriti bhrāturanuśāsananirbandhānnyavṛtsanta 7.
स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूकेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञ्या यदृच्छया वोपसादितमल्पं ८।
sa ca prākṛtairdvipadapaśubhirunmattajaḍabadhiramūketyabhibhāṣyamāṇo yadā tadanurūpāṇi prabhāṣate karmāṇi ca kāryamāṇaḥ parecchayā karoti viṣṭito vetanato vā yācñyā yadṛcchayā vopasāditamalpaṃ 8.
बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रि यप्रीतिनिमित्तम्नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगमः सुखदुःख-योर्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमानः ९।
bahu mṛṣṭaṃ kadannaṃ vābhyavaharati paraṃ nendri yaprītinimittamnityanivṛttanimittasvasiddhaviśuddhānubhavānandasvātmalābhādhigamaḥ sukhaduḥkha-yordvandvanimittayorasambhāvitadehābhimānaḥ 9.
शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गः स्थण्डिल संवेशनानुन्मर्दनामज्जनरजसा महामणिरिवानभिव्यक्तब्रह्मवर्चसः कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजातिरिति ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो विचचार १०।
śītoṣṇavātavarṣeṣu vṛṣa ivānāvṛtāṅgaḥ pīnaḥ saṃhananāṅgaḥ sthaṇḍila saṃveśanānunmardanāmajjanarajasā mahāmaṇirivānabhivyaktabrahmavarcasaḥ kupaṭāvṛtakaṭirupavītenorumaṣiṇā dvijātiriti brahmabandhuriti saṃjñayātajjñajanāvamato vicacāra 10.
यदा तु परत आहारं कर्मवेतनत ईहमानः स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति किन्तु न समं विषमं न्यूनमधिकमिति वेद कणपिण्याकफलीकरणकुल्माषस्थालीपुरीषादीन्यप्यमृतवदभ्यवहरति ११।
yadā tu parata āhāraṃ karmavetanata īhamānaḥ svabhrātṛbhirapi kedārakarmaṇi nirūpitastadapi karoti kintu na samaṃ viṣamaṃ nyūnamadhikamiti veda kaṇapiṇyākaphalīkaraṇakulmāṣasthālīpurīṣādīnyapyamṛtavadabhyavaharati 11.
अथ कदाचित्कश्चिद्वृषलपतिर्भद्र काल्यै पुरुषपशुमालभतापत्यकामः १२।
atha kadācitkaścidvṛṣalapatirbhadra kālyai puruṣapaśumālabhatāpatyakāmaḥ 12.
तस्य ह दैवमुक्तस्य पशोः पदवीं तदनुचराः परिधावन्तो निशि निशीथसमये तमसावृतायामनधिगतपशव आकस्मिकेन विधिना केदारान्वीरासनेन मृगवराहादिभ्यः संरक्षमाणमङ्गिरःप्रवरसुतमपश्यन् १३।
tasya ha daivamuktasya paśoḥ padavīṃ tadanucarāḥ paridhāvanto niśi niśīthasamaye tamasāvṛtāyāmanadhigatapaśava ākasmikena vidhinā kedārānvīrāsanena mṛgavarāhādibhyaḥ saṃrakṣamāṇamaṅgiraḥpravarasutamapaśyan 13.
अथ त एनमनवद्यक्षणमवमृश्य भर्तृकर्मनिष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिकागृहमुपनिन्युर्मुदा विकसितवदनाः १४।
atha ta enamanavadyakṣaṇamavamṛśya bhartṛkarmaniṣpattiṃ manyamānā baddhvā raśanayā caṇḍikāgṛhamupaninyurmudā vikasitavadanāḥ 14.
अथ पणयस्तं स्वविधिनाभिषिच्याहतेन वाससाच्छाद्य भूषणालेपस्रक्तिलकादिभिरुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाजकिसलया-ङ्कुरफलोपहारोपेतया वैशससंस्थया महता गीतस्तुतिमृदङ्गपणव-घोषेण च पुरुषपशुं भद्र काल्याः पुरत उपवेशयामासुः १५।
atha paṇayastaṃ svavidhinābhiṣicyāhatena vāsasācchādya bhūṣaṇālepasraktilakādibhirupaskṛtaṃ bhuktavantaṃ dhūpadīpamālyalājakisalayā-ṅkuraphalopahāropetayā vaiśasasaṃsthayā mahatā gītastutimṛdaṅgapaṇava-ghoṣeṇa ca puruṣapaśuṃ bhadra kālyāḥ purata upaveśayāmāsuḥ 15.
अथ वृषलराजपणिः पुरुषपशोरसृगासवेन देवीं भद्र कालीं यक्ष्य-माणस्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे १६।
atha vṛṣalarājapaṇiḥ puruṣapaśorasṛgāsavena devīṃ bhadra kālīṃ yakṣya-māṇastadabhimantritamasimatikarālaniśitamupādade 16.
इति तेषां वृषलानां रजस्तमःप्रकृतीनां धनमदरजौत्सिक्तमनसां भगवत्कलावीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसावि-हाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः सूनायामप्यननुमतमालम्भनं तदुपलभ्य ब्रह्मतेजसा-तिदुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्रकाली १७।
iti teṣāṃ vṛṣalānāṃ rajastamaḥprakṛtīnāṃ dhanamadarajautsiktamanasāṃ bhagavatkalāvīrakulaṃ kadarthīkṛtyotpathena svairaṃ viharatāṃ hiṃsāvi-hārāṇāṃ karmātidāruṇaṃ yadbrahmabhūtasya sākṣādbrahmarṣisutasya nirvairasya sarvabhūtasuhṛdaḥ sūnāyāmapyananumatamālambhanaṃ tadupalabhya brahmatejasā-tidurviṣaheṇa dandahyamānena vapuṣā sahasoccacāṭa saiva devī bhadrakālī 17.
भृशममर्षरोषावेशरभसविलसितभ्रुकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामेवेदं महाट्टहासमतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयातिपानमदविह्वलो-च्चैस्तरां स्वपार्षदैः सह जगौ ननर्त च विजहार च शिरःकन्दुक-लीलया १८।
bhṛśamamarṣaroṣāveśarabhasavilasitabhrukuṭiviṭapakuṭiladaṃṣṭrāruṇekṣaṇāṭopātibhayānakavadanā hantukāmevedaṃ mahāṭṭahāsamatisaṃrambheṇa vimuñcantī tata utpatya pāpīyasāṃ duṣṭānāṃ tenaivāsinā vivṛkṇaśīrṣṇāṃ galātsravantamasṛgāsavamatyuṣṇaṃ saha gaṇena nipīyātipānamadavihvalo-ccaistarāṃ svapārṣadaiḥ saha jagau nanarta ca vijahāra ca śiraḥkanduka-līlayā 18.
एवमेव खलु महदभिचारातिक्रमः कार्त्स्न्येनात्मने फलति १९।
evameva khalu mahadabhicārātikramaḥ kārtsnyenātmane phalati 19.
न वा एतद्विष्णुदत्त महदद्भुतं यदसम्भ्रमः स्वशिरश्छेदन आपतितेऽपि विमुक्तदेहाद्यात्मभावसुदृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां साक्षाद्भगवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावैः परिरक्ष्यमाणानां तत्पादमूलमकुतश्चिद्भयमुपसृतानां भागवतपरमहंसानाम् २०।
na vā etadviṣṇudatta mahadadbhutaṃ yadasambhramaḥ svaśiraśchedana āpatite'pi vimuktadehādyātmabhāvasudṛḍhahṛdayagranthīnāṃ sarvasattvasuhṛdātmanāṃ nirvairāṇāṃ sākṣādbhagavatānimiṣārivarāyudhenāpramattena taistairbhāvaiḥ parirakṣyamāṇānāṃ tatpādamūlamakutaścidbhayamupasṛtānāṃ bhāgavataparamahaṃsānām 20.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे जडभरतचरिते नवमोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe jaḍabharatacarite navamo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In