Bhagavata Purana

Adhyaya - 9

Bharata reborn as a Brahmana, saved by bhadrakali

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपःस्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्यानसूयात्मज्ञानानन्दयुक्तस्यात्मस-दृशश्रुतशीलाचाररूपौदार्यगुणा नव सोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम्यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः १।
atha kasyaciddvijavarasyāṅgiraḥpravarasya śamadamatapaḥsvādhyāyādhyayanatyāgasantoṣatitikṣāpraśrayavidyānasūyātmajñānānandayuktasyātmasa-dṛśaśrutaśīlācārarūpaudāryaguṇā nava sodaryā aṅgajā babhūvurmithunaṃ ca yavīyasyāṃ bhāryāyāmyastu tatra pumāṃstaṃ paramabhāgavataṃ rājarṣipravaraṃ bharatamutsṛṣṭamṛgaśarīraṃ caramaśarīreṇa vipratvaṃ gatamāhuḥ 1|

Adhyaya:    9

Shloka :    1

तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवतः कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं मनसा विदधदात्मनः प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानुस्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत्तजडान्धबधिरस्वरूपेण दर्शयामास लोकस्य २।
tatrāpi svajanasaṅgācca bhṛśamudvijamāno bhagavataḥ karmabandhavidhvaṃsanaśravaṇasmaraṇaguṇavivaraṇacaraṇāravindayugalaṃ manasā vidadhadātmanaḥ pratighātamāśaṅkamāno bhagavadanugraheṇānusmṛtasvapūrvajanmāvalirātmānamunmattajaḍāndhabadhirasvarūpeṇa darśayāmāsa lokasya 2|

Adhyaya:    9

Shloka :    2

श्रीशुक उवाच
तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहानुबद्धमना आसमावर्तना-त्संस्कारान्यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन्कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ३।
tasyāpi ha vā ātmajasya vipraḥ putrasnehānubaddhamanā āsamāvartanā-tsaṃskārānyathopadeśaṃ vidadhāna upanītasya ca punaḥ śaucācamanādīnkarmaniyamānanabhipretānapi samaśikṣayadanuśiṣṭena hi bhāvyaṃ pituḥ putreṇeti 3|

Adhyaya:    9

Shloka :    3

स चापि तदु ह पितृसन्निधावेवासध्रीचीनमिव स्म करोति छन्दांस्यध्यापयिष्यन्सह व्याहृतिभिः सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्म-वासन्तिकान्मासानधीयानमप्यसमवेतरूपं ग्राहयामास ४।
sa cāpi tadu ha pitṛsannidhāvevāsadhrīcīnamiva sma karoti chandāṃsyadhyāpayiṣyansaha vyāhṛtibhiḥ sapraṇavaśirastripadīṃ sāvitrīṃ graiṣma-vāsantikānmāsānadhīyānamapyasamavetarūpaṃ grāhayāmāsa 4|

Adhyaya:    9

Shloka :    4

एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौपकुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं तावदनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उसंहृतः ५।
evaṃ svatanuja ātmanyanurāgāveśitacittaḥ śaucādhyayanavrataniyamagurvanalaśuśrūṣaṇādyaupakurvāṇakakarmāṇyanabhiyuktānyapi samanuśiṣṭena bhāvyamityasadāgrahaḥ putramanuśāsya svayaṃ tāvadanadhigatamanorathaḥ kālenāpramattena svayaṃ gṛha eva pramatta usaṃhṛtaḥ 5|

Adhyaya:    9

Shloka :    5

अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं सपत्न्या उपन्यस्य स्वयमनुसंस्थया पतिलोकमगात् ६।
atha yavīyasī dvijasatī svagarbhajātaṃ mithunaṃ sapatnyā upanyasya svayamanusaṃsthayā patilokamagāt 6|

Adhyaya:    9

Shloka :    6

पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन्त ७।
pitaryuparate bhrātara enamatatprabhāvavidastrayyāṃ vidyāyāmeva paryavasitamatayo na paravidyāyāṃ jaḍamatiriti bhrāturanuśāsananirbandhānnyavṛtsanta 7|

Adhyaya:    9

Shloka :    7

स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूकेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञ्या यदृच्छया वोपसादितमल्पं ८।
sa ca prākṛtairdvipadapaśubhirunmattajaḍabadhiramūketyabhibhāṣyamāṇo yadā tadanurūpāṇi prabhāṣate karmāṇi ca kāryamāṇaḥ parecchayā karoti viṣṭito vetanato vā yācñyā yadṛcchayā vopasāditamalpaṃ 8|

Adhyaya:    9

Shloka :    8

बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रि यप्रीतिनिमित्तम्नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगमः सुखदुःख-योर्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमानः ९।
bahu mṛṣṭaṃ kadannaṃ vābhyavaharati paraṃ nendri yaprītinimittamnityanivṛttanimittasvasiddhaviśuddhānubhavānandasvātmalābhādhigamaḥ sukhaduḥkha-yordvandvanimittayorasambhāvitadehābhimānaḥ 9|

Adhyaya:    9

Shloka :    9

शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गः स्थण्डिल संवेशनानुन्मर्दनामज्जनरजसा महामणिरिवानभिव्यक्तब्रह्मवर्चसः कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजातिरिति ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो विचचार १०।
śītoṣṇavātavarṣeṣu vṛṣa ivānāvṛtāṅgaḥ pīnaḥ saṃhananāṅgaḥ sthaṇḍila saṃveśanānunmardanāmajjanarajasā mahāmaṇirivānabhivyaktabrahmavarcasaḥ kupaṭāvṛtakaṭirupavītenorumaṣiṇā dvijātiriti brahmabandhuriti saṃjñayātajjñajanāvamato vicacāra 10|

Adhyaya:    9

Shloka :    10

यदा तु परत आहारं कर्मवेतनत ईहमानः स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति किन्तु न समं विषमं न्यूनमधिकमिति वेद कणपिण्याकफलीकरणकुल्माषस्थालीपुरीषादीन्यप्यमृतवदभ्यवहरति ११।
yadā tu parata āhāraṃ karmavetanata īhamānaḥ svabhrātṛbhirapi kedārakarmaṇi nirūpitastadapi karoti kintu na samaṃ viṣamaṃ nyūnamadhikamiti veda kaṇapiṇyākaphalīkaraṇakulmāṣasthālīpurīṣādīnyapyamṛtavadabhyavaharati 11|

Adhyaya:    9

Shloka :    11

अथ कदाचित्कश्चिद्वृषलपतिर्भद्र काल्यै पुरुषपशुमालभतापत्यकामः १२।
atha kadācitkaścidvṛṣalapatirbhadra kālyai puruṣapaśumālabhatāpatyakāmaḥ 12|

Adhyaya:    9

Shloka :    12

तस्य ह दैवमुक्तस्य पशोः पदवीं तदनुचराः परिधावन्तो निशि निशीथसमये तमसावृतायामनधिगतपशव आकस्मिकेन विधिना केदारान्वीरासनेन मृगवराहादिभ्यः संरक्षमाणमङ्गिरःप्रवरसुतमपश्यन् १३।
tasya ha daivamuktasya paśoḥ padavīṃ tadanucarāḥ paridhāvanto niśi niśīthasamaye tamasāvṛtāyāmanadhigatapaśava ākasmikena vidhinā kedārānvīrāsanena mṛgavarāhādibhyaḥ saṃrakṣamāṇamaṅgiraḥpravarasutamapaśyan 13|

Adhyaya:    9

Shloka :    13

अथ त एनमनवद्यक्षणमवमृश्य भर्तृकर्मनिष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिकागृहमुपनिन्युर्मुदा विकसितवदनाः १४।
atha ta enamanavadyakṣaṇamavamṛśya bhartṛkarmaniṣpattiṃ manyamānā baddhvā raśanayā caṇḍikāgṛhamupaninyurmudā vikasitavadanāḥ 14|

Adhyaya:    9

Shloka :    14

अथ पणयस्तं स्वविधिनाभिषिच्याहतेन वाससाच्छाद्य भूषणालेपस्रक्तिलकादिभिरुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाजकिसलया-ङ्कुरफलोपहारोपेतया वैशससंस्थया महता गीतस्तुतिमृदङ्गपणव-घोषेण च पुरुषपशुं भद्र काल्याः पुरत उपवेशयामासुः १५।
atha paṇayastaṃ svavidhinābhiṣicyāhatena vāsasācchādya bhūṣaṇālepasraktilakādibhirupaskṛtaṃ bhuktavantaṃ dhūpadīpamālyalājakisalayā-ṅkuraphalopahāropetayā vaiśasasaṃsthayā mahatā gītastutimṛdaṅgapaṇava-ghoṣeṇa ca puruṣapaśuṃ bhadra kālyāḥ purata upaveśayāmāsuḥ 15|

Adhyaya:    9

Shloka :    15

अथ वृषलराजपणिः पुरुषपशोरसृगासवेन देवीं भद्र कालीं यक्ष्य-माणस्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे १६।
atha vṛṣalarājapaṇiḥ puruṣapaśorasṛgāsavena devīṃ bhadra kālīṃ yakṣya-māṇastadabhimantritamasimatikarālaniśitamupādade 16|

Adhyaya:    9

Shloka :    16

इति तेषां वृषलानां रजस्तमःप्रकृतीनां धनमदरजौत्सिक्तमनसां भगवत्कलावीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसावि-हाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः सूनायामप्यननुमतमालम्भनं तदुपलभ्य ब्रह्मतेजसा-तिदुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्रकाली १७।
iti teṣāṃ vṛṣalānāṃ rajastamaḥprakṛtīnāṃ dhanamadarajautsiktamanasāṃ bhagavatkalāvīrakulaṃ kadarthīkṛtyotpathena svairaṃ viharatāṃ hiṃsāvi-hārāṇāṃ karmātidāruṇaṃ yadbrahmabhūtasya sākṣādbrahmarṣisutasya nirvairasya sarvabhūtasuhṛdaḥ sūnāyāmapyananumatamālambhanaṃ tadupalabhya brahmatejasā-tidurviṣaheṇa dandahyamānena vapuṣā sahasoccacāṭa saiva devī bhadrakālī 17|

Adhyaya:    9

Shloka :    17

भृशममर्षरोषावेशरभसविलसितभ्रुकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामेवेदं महाट्टहासमतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयातिपानमदविह्वलो-च्चैस्तरां स्वपार्षदैः सह जगौ ननर्त च विजहार च शिरःकन्दुक-लीलया १८।
bhṛśamamarṣaroṣāveśarabhasavilasitabhrukuṭiviṭapakuṭiladaṃṣṭrāruṇekṣaṇāṭopātibhayānakavadanā hantukāmevedaṃ mahāṭṭahāsamatisaṃrambheṇa vimuñcantī tata utpatya pāpīyasāṃ duṣṭānāṃ tenaivāsinā vivṛkṇaśīrṣṇāṃ galātsravantamasṛgāsavamatyuṣṇaṃ saha gaṇena nipīyātipānamadavihvalo-ccaistarāṃ svapārṣadaiḥ saha jagau nanarta ca vijahāra ca śiraḥkanduka-līlayā 18|

Adhyaya:    9

Shloka :    18

एवमेव खलु महदभिचारातिक्रमः कार्त्स्न्येनात्मने फलति १९।
evameva khalu mahadabhicārātikramaḥ kārtsnyenātmane phalati 19|

Adhyaya:    9

Shloka :    19

न वा एतद्विष्णुदत्त महदद्भुतं यदसम्भ्रमः स्वशिरश्छेदन आपतितेऽपि विमुक्तदेहाद्यात्मभावसुदृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां साक्षाद्भगवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावैः परिरक्ष्यमाणानां तत्पादमूलमकुतश्चिद्भयमुपसृतानां भागवतपरमहंसानाम् २०।
na vā etadviṣṇudatta mahadadbhutaṃ yadasambhramaḥ svaśiraśchedana āpatite'pi vimuktadehādyātmabhāvasudṛḍhahṛdayagranthīnāṃ sarvasattvasuhṛdātmanāṃ nirvairāṇāṃ sākṣādbhagavatānimiṣārivarāyudhenāpramattena taistairbhāvaiḥ parirakṣyamāṇānāṃ tatpādamūlamakutaścidbhayamupasṛtānāṃ bhāgavataparamahaṃsānām 20|

Adhyaya:    9

Shloka :    20

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे जडभरतचरिते नवमोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe jaḍabharatacarite navamo'dhyāyaḥ|

Adhyaya:    9

Shloka :    21

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In