तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहानुबद्धमना आसमावर्तना-त्संस्कारान्यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन्कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ३।
tasyāpi ha vā ātmajasya vipraḥ putrasnehānubaddhamanā āsamāvartanā-tsaṃskārānyathopadeśaṃ vidadhāna upanītasya ca punaḥ śaucācamanādīnkarmaniyamānanabhipretānapi samaśikṣayadanuśiṣṭena hi bhāvyaṃ pituḥ putreṇeti 3.
sa cāpi tadu ha pitṛsannidhāvevāsadhrīcīnamiva sma karoti chandāṃsyadhyāpayiṣyansaha vyāhṛtibhiḥ sapraṇavaśirastripadīṃ sāvitrīṃ graiṣma-vāsantikānmāsānadhīyānamapyasamavetarūpaṃ grāhayāmāsa 4.
स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूकेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञ्या यदृच्छया वोपसादितमल्पं ८।
sa ca prākṛtairdvipadapaśubhirunmattajaḍabadhiramūketyabhibhāṣyamāṇo yadā tadanurūpāṇi prabhāṣate karmāṇi ca kāryamāṇaḥ parecchayā karoti viṣṭito vetanato vā yācñyā yadṛcchayā vopasāditamalpaṃ 8.