| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जन्माद्यस्य यतोऽन्वयादितरतः चार्थेष्वभिज्ञः स्वराट् । तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा । धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि । १ ॥
janmādyasya yato'nvayāditarataḥ cārtheṣvabhijñaḥ svarāṭ . tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ . tejovārimṛdāṃ yathā vinimayo yatra trisargo'mṛṣā . dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi . 1 ..
धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां । वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः । सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिः तत् क्षणात् ॥ २ ॥
dharmaḥ projjhitakaitavo'tra paramo nirmatsarāṇāṃ satāṃ . vedyaṃ vāstavamatra vastu śivadaṃ tāpatrayonmūlanam . śrīmadbhāgavate mahāmunikṛte kiṃ vā parairīśvaraḥ . sadyo hṛdyavarudhyate'tra kṛtibhiḥ śuśrūṣubhiḥ tat kṣaṇāt .. 2 ..
(द्रुतविलम्बित)
निगमकल्पतरोर्गलितं फलं । शुकमुखाद् अमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं । मुहुरहो रसिका भुवि भावुकाः । ३ ॥
nigamakalpatarorgalitaṃ phalaṃ . śukamukhād amṛtadravasaṃyutam . pibata bhāgavataṃ rasamālayaṃ . muhuraho rasikā bhuvi bhāvukāḥ . 3 ..
(अनुष्टुप्)
नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः । सत्रं स्वर्गायलोकाय सहस्रसममासत ॥ ४ ॥
naimiṣe'nimiṣakṣetre ṛṣayaḥ śaunakādayaḥ . satraṃ svargāyalokāya sahasrasamamāsata .. 4 ..
त एकदा तु मुनयः प्रातर्हुतहुताग्नयः । सत्कृतं सूतमासीनं पप्रच्छुः इदमादरात् ॥ ५ ॥
ta ekadā tu munayaḥ prātarhutahutāgnayaḥ . satkṛtaṃ sūtamāsīnaṃ papracchuḥ idamādarāt .. 5 ..
ऋषय ऊचुः ।
त्वया खलु पुराणानि सेतिहासानि चानघ । आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत । ६ ॥
tvayā khalu purāṇāni setihāsāni cānagha . ākhyātānyapyadhītāni dharmaśāstrāṇi yānyuta . 6 ..
यानि वेदविदां श्रेष्ठो भगवान् बादरायणः । अन्ये च मुनयः सूत परावरविदो विदुः ॥ ७ ॥
yāni vedavidāṃ śreṣṭho bhagavān bādarāyaṇaḥ . anye ca munayaḥ sūta parāvaravido viduḥ .. 7 ..
वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतः तदनुग्रहात् । ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८ ॥
vettha tvaṃ saumya tatsarvaṃ tattvataḥ tadanugrahāt . brūyuḥ snigdhasya śiṣyasya guravo guhyamapyuta .. 8 ..
तत्र तत्राञ्जसाऽऽयुष्मन् भवता यद् विनिश्चितम् । पुंसां एकान्ततः श्रेयः तन्नः शंसितुमर्हसि । ०९ ॥
tatra tatrāñjasā''yuṣman bhavatā yad viniścitam . puṃsāṃ ekāntataḥ śreyaḥ tannaḥ śaṃsitumarhasi . 09 ..
प्रायेणाल्पायुषः सभ्य कलौ अस्मिन् युगे जनाः । मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥ १० ॥
prāyeṇālpāyuṣaḥ sabhya kalau asmin yuge janāḥ . mandāḥ sumandamatayo mandabhāgyā hyupadrutāḥ .. 10 ..
भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः । अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया ।,ब्रूहि नः श्रद्दधानानां येनात्मा संप्रसीदति ॥ ११ ॥
bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ . ataḥ sādho'tra yatsāraṃ samuddhṛtya manīṣayā .,brūhi naḥ śraddadhānānāṃ yenātmā saṃprasīdati .. 11 ..
सूत जानासि भद्रं ते भगवान् सात्वतां पतिः । देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ १२ ॥
sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ . devakyāṃ vasudevasya jāto yasya cikīrṣayā .. 12 ..
तन्नः शुष्रूषमाणानां अर्हस्यङ्गानुवर्णितुम् । यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ १३ ॥
tannaḥ śuṣrūṣamāṇānāṃ arhasyaṅgānuvarṇitum . yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca .. 13 ..
आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम् ॥ १४ ॥
āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan . tataḥ sadyo vimucyeta yad bibheti svayaṃ bhayam .. 14 ..
यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः । सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया ॥ १५ ॥
yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ . sadyaḥ punantyupaspṛṣṭāḥ svardhunyāpo'nusevayā .. 15 ..
को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः । शुद्धिकामो न श्रृणुयाद् यशः कलिमलापहम् ॥ १६ ॥
ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ . śuddhikāmo na śrṛṇuyād yaśaḥ kalimalāpaham .. 16 ..
तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः । ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ १७ ॥
tasya karmāṇyudārāṇi parigītāni sūribhiḥ . brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ .. 17 ..
अथाख्याहि हरेर्धीमन् अवतारकथाः शुभाः । लीला विदधतः स्वैरं ईश्वरस्यात्ममायया ॥ १८ ॥
athākhyāhi harerdhīman avatārakathāḥ śubhāḥ . līlā vidadhataḥ svairaṃ īśvarasyātmamāyayā .. 18 ..
वयं तु न वितृप्याम उत्तमश्लोकविक्रमे । यत् श्रृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १९ ॥
vayaṃ tu na vitṛpyāma uttamaślokavikrame . yat śrṛṇvatāṃ rasajñānāṃ svādu svādu pade pade .. 19 ..
कृतवान् किल वीर्याणि सह रामेण केशवः । अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥ २० ॥
kṛtavān kila vīryāṇi saha rāmeṇa keśavaḥ . atimartyāni bhagavān gūḍhaḥ kapaṭamānuṣaḥ .. 20 ..
कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् । आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥ २१ ॥
kalimāgatamājñāya kṣetre'smin vaiṣṇave vayam . āsīnā dīrghasatreṇa kathāyāṃ sakṣaṇā hareḥ .. 21 ..
त्वं नः संदर्शितो धात्रा दुस्तरं निस्तितीर्षताम् । कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२ ॥
tvaṃ naḥ saṃdarśito dhātrā dustaraṃ nistitīrṣatām . kaliṃ sattvaharaṃ puṃsāṃ karṇadhāra ivārṇavam .. 22 ..
ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि । स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः ॥ २३ ॥
brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi . svāṃ kāṣṭhāmadhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ .. 23 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां । प्रथमस्कन्धे नैमिषीयोपाखाने प्रथमोऽध्यायः ॥ १ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ . prathamaskandhe naimiṣīyopākhāne prathamo'dhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In