| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् । ज्ञात्वागाt हास्तिनपुरं तयावाप्तविवित्सितः ॥ १ ॥
vidurastīrthayātrāyāṃ maitreyādātmano gatim . jñātvāgāt hāstinapuraṃ tayāvāptavivitsitaḥ .. 1 ..
सूत उवाच ।
यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः । जातैकभक्तिः गोविन्दे तेभ्यश्चोपरराम ह ॥ २ ॥
yāvataḥ kṛtavān praśnān kṣattā kauṣāravāgrataḥ . jātaikabhaktiḥ govinde tebhyaścopararāma ha .. 2 ..
तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः । धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा ॥ ३ ॥
taṃ bandhumāgataṃ dṛṣṭvā dharmaputraḥ sahānujaḥ . dhṛtarāṣṭro yuyutsuśca sūtaḥ śāradvataḥ pṛthā .. 3 ..
गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी । अन्याश्च जामयः पाण्डोः ज्ञातयः ससुताः स्त्रियः ॥ ४ ॥
gāndhārī draupadī brahman subhadrā cottarā kṛpī . anyāśca jāmayaḥ pāṇḍoḥ jñātayaḥ sasutāḥ striyaḥ .. 4 ..
प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् । अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनैः ॥ ५ ॥
pratyujjagmuḥ praharṣeṇa prāṇaṃ tanva ivāgatam . abhisaṅgamya vidhivat pariṣvaṅgābhivādanaiḥ .. 5 ..
मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्य कातराः । राजा तमर्हयां चक्रे कृतासन परिग्रहम् ॥ ६ ॥
mumucuḥ premabāṣpaughaṃ virahautkaṇṭhya kātarāḥ . rājā tamarhayāṃ cakre kṛtāsana parigraham .. 6 ..
तं भुक्तवन्तं विश्रान्तं आसीनं सुखमासने । प्रश्रयावनतो राजा प्राह तेषां च श्रृण्वताम् ॥ ७ ॥
taṃ bhuktavantaṃ viśrāntaṃ āsīnaṃ sukhamāsane . praśrayāvanato rājā prāha teṣāṃ ca śrṛṇvatām .. 7 ..
अपि स्मरथ नो युष्मत् पक्षच्छायासमेधितान् । विपद्गणाद् विषाग्न्यादेः मोचिता यत्समातृकाः ॥ ८ ॥
api smaratha no yuṣmat pakṣacchāyāsamedhitān . vipadgaṇād viṣāgnyādeḥ mocitā yatsamātṛkāḥ .. 8 ..
युधिष्ठिर उवाच ।
कया वृत्त्या वर्तितं वः चरद्भिः क्षितिमण्डलम् । तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ ९ ॥
kayā vṛttyā vartitaṃ vaḥ caradbhiḥ kṣitimaṇḍalam . tīrthāni kṣetramukhyāni sevitānīha bhūtale .. 9 ..
भवद्विधा भागवताः तीर्थभूताः स्वयं विभो । तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता ॥ १० ॥
bhavadvidhā bhāgavatāḥ tīrthabhūtāḥ svayaṃ vibho . tīrthīkurvanti tīrthāni svāntaḥsthena gadābhṛtā .. 10 ..
अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः । दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखमासते ॥ ११ ॥
api naḥ suhṛdastāta bāndhavāḥ kṛṣṇadevatāḥ . dṛṣṭāḥ śrutā vā yadavaḥ svapuryāṃ sukhamāsate .. 11 ..
इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् । यथानुभूतं क्रमशो विना यदुकुलक्षयम् ॥ १२ ॥
ityukto dharmarājena sarvaṃ tat samavarṇayat . yathānubhūtaṃ kramaśo vinā yadukulakṣayam .. 12 ..
नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम् । नावेदयत् सकरुणो दुःखितान् द्रष्टुमक्षमः ॥ १३ ॥
nanvapriyaṃ durviṣahaṃ nṛṇāṃ svayamupasthitam . nāvedayat sakaruṇo duḥkhitān draṣṭumakṣamaḥ .. 13 ..
कञ्चित् कालमथ अवात्सीत् सत्कृतो देववत्सुखम् । भ्रातुर्ज्येष्ठस्य श्रेयस्कृत् सर्वेषां सुखमावहन् ॥ १४ ॥
kañcit kālamatha avātsīt satkṛto devavatsukham . bhrāturjyeṣṭhasya śreyaskṛt sarveṣāṃ sukhamāvahan .. 14 ..
अबिभ्रदर्यमा दण्डं यथावत् अघकारिषु । यावद् दधार शूद्रत्वं शापात् वर्षशतं यमः ॥ १५ ॥
abibhradaryamā daṇḍaṃ yathāvat aghakāriṣu . yāvad dadhāra śūdratvaṃ śāpāt varṣaśataṃ yamaḥ .. 15 ..
युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् । भ्रातृभिर्लोकपालाभैः मुमुदे परया श्रिया ॥ १६ ॥
yudhiṣṭhiro labdharājyo dṛṣṭvā pautraṃ kulandharam . bhrātṛbhirlokapālābhaiḥ mumude parayā śriyā .. 16 ..
एवं गृहेषु सक्तानां प्रमत्तानां तदीहया । अत्यक्रामत् अविज्ञातः कालः परमदुस्तरः ॥ १७ ॥
evaṃ gṛheṣu saktānāṃ pramattānāṃ tadīhayā . atyakrāmat avijñātaḥ kālaḥ paramadustaraḥ .. 17 ..
विदुरस्तत् अभिप्रेत्य धृतराष्ट्रं अभाषत । राजन् निर्गम्यतां शीघ्रं पश्येदं भयमागतम् ॥ १८ ॥
vidurastat abhipretya dhṛtarāṣṭraṃ abhāṣata . rājan nirgamyatāṃ śīghraṃ paśyedaṃ bhayamāgatam .. 18 ..
प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो । स एष भगवान् कालः सर्वेषां नः समागतः ॥ १९ ॥
pratikriyā na yasyeha kutaścit karhicit prabho . sa eṣa bhagavān kālaḥ sarveṣāṃ naḥ samāgataḥ .. 19 ..
येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैरपि । जनः सद्यो वियुज्येत किमुतान्यैः धनादिभिः ॥ २० ॥
yena caivābhipanno'yaṃ prāṇaiḥ priyatamairapi . janaḥ sadyo viyujyeta kimutānyaiḥ dhanādibhiḥ .. 20 ..
पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयः । आत्मा च जरया ग्रस्तः परगेहमुपाससे ॥ २१ ॥
pitṛbhrātṛsuhṛtputrā hatāste vigataṃ vayaḥ . ātmā ca jarayā grastaḥ paragehamupāsase .. 21 ..
अहो महीयसी जन्तोः जीविताशा यया भवान् । भीमापवर्जितं पिण्डं आदत्ते गृहपालवत् ॥ २२ ॥
aho mahīyasī jantoḥ jīvitāśā yayā bhavān . bhīmāpavarjitaṃ piṇḍaṃ ādatte gṛhapālavat .. 22 ..
अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः । हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत् ॥ २३ ॥
agnirnisṛṣṭo dattaśca garo dārāśca dūṣitāḥ . hṛtaṃ kṣetraṃ dhanaṃ yeṣāṃ taddattairasubhiḥ kiyat .. 23 ..
तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः । परैत्यनिच्छतो जीर्णो जरया वाससी इव ॥ २४ ॥
tasyāpi tava deho'yaṃ kṛpaṇasya jijīviṣoḥ . paraityanicchato jīrṇo jarayā vāsasī iva .. 24 ..
गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः । अविज्ञातगतिः जह्यात् स वै धीर उदाहृतः ॥ २५ ॥
gatasvārthamimaṃ dehaṃ virakto muktabandhanaḥ . avijñātagatiḥ jahyāt sa vai dhīra udāhṛtaḥ .. 25 ..
यः स्वकात्परतो वेह जातनिर्वेद आत्मवान् । हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः ॥ २६ ॥
yaḥ svakātparato veha jātanirveda ātmavān . hṛdi kṛtvā hariṃ gehāt pravrajet sa narottamaḥ .. 26 ..
अथोदीचीं दिशं यातु स्वैरज्ञात गतिर्भवान् । इतोऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः ॥ २७ ॥
athodīcīṃ diśaṃ yātu svairajñāta gatirbhavān . ito'rvāk prāyaśaḥ kālaḥ puṃsāṃ guṇavikarṣaṇaḥ .. 27 ..
एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढः । छित्त्वा स्वेषु स्नेहपाशान्द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ २८ ॥
evaṃ rājā vidureṇānujena prajñācakṣurbodhita ājamīḍhaḥ . chittvā sveṣu snehapāśāndraḍhimno niścakrāma bhrātṛsandarśitādhvā .. 28 ..
पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुजगाम साध्वी । हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनामिव सत्सम्प्रहारः ॥ २९ ॥
patiṃ prayāntaṃ subalasya putrī pativratā cānujagāma sādhvī . himālayaṃ nyastadaṇḍapraharṣaṃ manasvināmiva satsamprahāraḥ .. 29 ..
अजातशत्रुः कृतमैत्रो हुताग्निः विप्रान् नत्वा तिलगोभूमिरुक्मैः । गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत् पितरौ सौबलीं च ॥ ३० ॥
ajātaśatruḥ kṛtamaitro hutāgniḥ viprān natvā tilagobhūmirukmaiḥ . gṛhaṃ praviṣṭo guruvandanāya na cāpaśyat pitarau saubalīṃ ca .. 30 ..
तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः । गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ॥ ३१ ॥
tatra sañjayamāsīnaṃ papracchodvignamānasaḥ . gāvalgaṇe kva nastāto vṛddho hīnaśca netrayoḥ .. 31 ..
अम्बा च हतपुत्राऽऽर्ता पितृव्यः क्व गतः सुहृत् । अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया । आशंसमानः शमलं गङ्गायां दुःखितोऽपतत् ॥ ३२ ॥
ambā ca hataputrā''rtā pitṛvyaḥ kva gataḥ suhṛt . api mayyakṛtaprajñe hatabandhuḥ sa bhāryayā . āśaṃsamānaḥ śamalaṃ gaṅgāyāṃ duḥkhito'patat .. 32 ..
पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून् । अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ ३३ ॥
pitaryuparate pāṇḍau sarvānnaḥ suhṛdaḥ śiśūn . arakṣatāṃ vyasanataḥ pitṛvyau kva gatāvitaḥ .. 33 ..
कृपया स्नेहवैक्लव्यात् सूतो विरहकर्शितः । आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः ॥ ३४ ॥
kṛpayā snehavaiklavyāt sūto virahakarśitaḥ . ātmeśvaramacakṣāṇo na pratyāhātipīḍitaḥ .. 34 ..
सूत उवाच ।
विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना । अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन् ॥ ३५ ॥
vimṛjyāśrūṇi pāṇibhyāṃ viṣṭabhyātmānamātmanā . ajātaśatruṃ pratyūce prabhoḥ pādāvanusmaran .. 35 ..
नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन । गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः ॥ ३७ ॥
nāhaṃ veda vyavasitaṃ pitrorvaḥ kulanandana . gāndhāryā vā mahābāho muṣito'smi mahātmabhiḥ .. 37 ..
सञ्जय उवाच ।
अथाजगाम भगवान् नारदः सहतुम्बुरुः । प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन् मुनिम् ॥ ३८ ॥
athājagāma bhagavān nāradaḥ sahatumburuḥ . pratyutthāyābhivādyāha sānujo'bhyarcayan munim .. 38 ..
नाहं वेद गतिं पित्रोः भगवन् क्व गतावितः । अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी ॥ ३९ ॥
nāhaṃ veda gatiṃ pitroḥ bhagavan kva gatāvitaḥ . ambā vā hataputrārtā kva gatā ca tapasvinī .. 39 ..
युधिष्ठिर उवाच ।
कर्णधार इवापारे भगवान् पारदर्शकः । अथाबभाषे भगवान् नारदो मुनिसत्तमः ॥ ४० ॥
karṇadhāra ivāpāre bhagavān pāradarśakaḥ . athābabhāṣe bhagavān nārado munisattamaḥ .. 40 ..
मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् । लोकाः सपाला यस्येमे वहन्ति बलिमीशितुः । स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ ४० ॥
mā kañcana śuco rājan yadīśvaravaśaṃ jagat . lokāḥ sapālā yasyeme vahanti balimīśituḥ . sa saṃyunakti bhūtāni sa eva viyunakti ca .. 40 ..
नारद उवाच ।
यथा गावो नसि प्रोताः तन्त्यां बद्धाः स्वदामभिः । वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः ॥ ४१ ॥
yathā gāvo nasi protāḥ tantyāṃ baddhāḥ svadāmabhiḥ . vāktantyāṃ nāmabhirbaddhā vahanti balimīśituḥ .. 41 ..
यथा क्रीडोपस्कराणां संयोगविगमाविह । इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम् ॥ ४२ ॥
yathā krīḍopaskarāṇāṃ saṃyogavigamāviha . icchayā krīḍituḥ syātāṃ tathaiveśecchayā nṛṇām .. 42 ..
यन्मन्यसे ध्रुवं लोकं अध्रुवं वा न चोभयम् । सर्वथा न हि शोच्यास्ते स्नेहात् अन्यत्र मोहजात् ॥ ४३ ॥
yanmanyase dhruvaṃ lokaṃ adhruvaṃ vā na cobhayam . sarvathā na hi śocyāste snehāt anyatra mohajāt .. 43 ..
तस्माज्जह्यङ्ग वैक्लव्यं अज्ञानकृतमात्मनः । कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना ॥ ४४ ॥
tasmājjahyaṅga vaiklavyaṃ ajñānakṛtamātmanaḥ . kathaṃ tvanāthāḥ kṛpaṇā varteraṃste ca māṃ vinā .. 44 ..
कालकर्म गुणाधीनो देहोऽयं पाञ्चभौतिकः । कथमन्यांस्तु गोपायेत् सर्पग्रस्तो यथा परम् ॥ ४५ ॥
kālakarma guṇādhīno deho'yaṃ pāñcabhautikaḥ . kathamanyāṃstu gopāyet sarpagrasto yathā param .. 45 ..
अहस्तानि सहस्तानां अपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ ४६ ॥
ahastāni sahastānāṃ apadāni catuṣpadām . phalgūni tatra mahatāṃ jīvo jīvasya jīvanam .. 46 ..
तदिदं भगवान् राजन् एक आत्मात्मनां स्वदृक् । अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥ ४७ ॥
tadidaṃ bhagavān rājan eka ātmātmanāṃ svadṛk . antaro'nantaro bhāti paśya taṃ māyayorudhā .. 47 ..
सोऽयमद्य महाराज भगवान् भूतभावनः । कालरूपोऽवतीर्णोऽस्यां अभावाय सुरद्विषाम् ॥ ४८ ॥
so'yamadya mahārāja bhagavān bhūtabhāvanaḥ . kālarūpo'vatīrṇo'syāṃ abhāvāya suradviṣām .. 48 ..
निष्पादितं देवकृत्यं अवशेषं प्रतीक्षते । तावद् यूयं अवेक्षध्वं भवेद् यावदिहेश्वरः ॥ ४९ ॥
niṣpāditaṃ devakṛtyaṃ avaśeṣaṃ pratīkṣate . tāvad yūyaṃ avekṣadhvaṃ bhaved yāvadiheśvaraḥ .. 49 ..
धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया । दक्षिणेन हिमवत ऋषीणां आश्रमं गतः ॥ ५० ॥
dhṛtarāṣṭraḥ saha bhrātrā gāndhāryā ca svabhāryayā . dakṣiṇena himavata ṛṣīṇāṃ āśramaṃ gataḥ .. 50 ..
स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् । सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते ॥ ५१ ॥
srotobhiḥ saptabhiryā vai svardhunī saptadhā vyadhāt . saptānāṃ prītaye nānā saptasrotaḥ pracakṣate .. 51 ..
स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन्यथाविधि । अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः ॥ ५२ ॥
snātvānusavanaṃ tasmin hutvā cāgnīnyathāvidhi . abbhakṣa upaśāntātmā sa āste vigataiṣaṇaḥ .. 52 ..
जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः । हरिभावनया ध्वस्तः अजःसत्त्वतमोमलः ॥ ५३ ॥
jitāsano jitaśvāsaḥ pratyāhṛtaṣaḍindriyaḥ . haribhāvanayā dhvastaḥ ajaḥsattvatamomalaḥ .. 53 ..
विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५४ ॥
vijñānātmani saṃyojya kṣetrajñe pravilāpya tam . brahmaṇyātmānamādhāre ghaṭāmbaramivāmbare .. 54 ..
ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः । निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः । तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः ॥ ५५ ॥
dhvastamāyāguṇodarko niruddhakaraṇāśayaḥ . nivartitākhilāhāra āste sthāṇurivācalaḥ . tasyāntarāyo maivābhūḥ sannyastākhilakarmaṇaḥ .. 55 ..
स वा अद्यतनाद् राजन् परतः पञ्चमेऽहनि । कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति ॥ ५६ ॥
sa vā adyatanād rājan parataḥ pañcame'hani . kalevaraṃ hāsyati svaṃ tacca bhasmībhaviṣyati .. 56 ..
दह्यमानेऽग्निभिर्देहे पत्युः पत्नी सहोटजे । बहिः स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति ॥ ५७ ॥
dahyamāne'gnibhirdehe patyuḥ patnī sahoṭaje . bahiḥ sthitā patiṃ sādhvī tamagnimanu vekṣyati .. 57 ..
विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन । हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवकः ॥ ५८ ॥
vidurastu tadāścaryaṃ niśāmya kurunandana . harṣaśokayutastasmād gantā tīrthaniṣevakaḥ .. 58 ..
इत्युक्त्वाथारुहत् स्वर्गं नारदः सहतुम्बुरुः । युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः ॥ ५९ ॥
ityuktvāthāruhat svargaṃ nāradaḥ sahatumburuḥ . yudhiṣṭhiro vacastasya hṛdi kṛtvājahācchucaḥ .. 59 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने त्रयोदशोऽध्यायः ॥ १३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe naimiṣīyopākhyāne trayodaśo'dhyāyaḥ .. 13 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In