Bhagavata Purana

Adhyaya - 16

Dialogue between the Earth and Dharma

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास ह । यथा हि सूत्यामभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा ॥००१ ॥
tataḥ parīkṣiddvijavaryaśikṣayā mahīṃ mahābhāgavataḥ śaśāsa ha | yathā hi sūtyāmabhijātakovidāḥ samādiśan vipra mahadguṇastathā ||001 ||

Adhyaya:    16

Shloka :    1

सूत उवाच
स उत्तरस्य तनयामुपयेम इरावतीम् । जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान् ॥००२ ॥
sa uttarasya tanayāmupayema irāvatīm | janamejayādīṃścaturastasyāmutpādayatsutān ||002 ||

Adhyaya:    16

Shloka :    2

आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् । शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥००३ ॥
ājahārāśvamedhāṃstrīn gaṅgāyāṃ bhūridakṣiṇān | śāradvataṃ guruṃ kṛtvā devā yatrākṣigocarāḥ ||003 ||

Adhyaya:    16

Shloka :    3

निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् । नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥००४ ॥
nijagrāhaujasā vīraḥ kaliṃ digvijaye kvacit | nṛpaliṅgadharaṃ śūdraṃ ghnantaṃ gomithunaṃ padā ||004 ||

Adhyaya:    16

Shloka :    4

कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः । नृदेवचिह्नधृक्शूद्र कोऽसौ गां यः पदाहनत् । तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥००५ ॥
kasya hetornijagrāha kaliṃ digvijaye nṛpaḥ | nṛdevacihnadhṛkśūdra ko'sau gāṃ yaḥ padāhanat | tatkathyatāṃ mahābhāga yadi kṛṣṇakathāśrayam ||005 ||

Adhyaya:    16

Shloka :    5

शौनक उवाच
अथवास्य पदाम्भोज मकरन्दलिहां सताम् । किमन्यैरसदालापैरायुषो यदसद्व्ययः ॥००६ ॥
athavāsya padāmbhoja makarandalihāṃ satām | kimanyairasadālāpairāyuṣo yadasadvyayaḥ ||006 ||

Adhyaya:    16

Shloka :    6

क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् । इहोपहूतो भगवान्मृत्युः शामित्रकर्मणि ॥००७ ॥
kṣudrāyuṣāṃ nṛṇāmaṅga martyānāmṛtamicchatām | ihopahūto bhagavānmṛtyuḥ śāmitrakarmaṇi ||007 ||

Adhyaya:    16

Shloka :    7

न कश्चिन्म्रियते तावद्यावदास्त इहान्तकः । एतदर्थं हि भगवानाहूतः परमर्षिभिः । अहो नृलोके पीयेत हरिलीलामृतं वचः ॥००८ ॥
na kaścinmriyate tāvadyāvadāsta ihāntakaḥ | etadarthaṃ hi bhagavānāhūtaḥ paramarṣibhiḥ | aho nṛloke pīyeta harilīlāmṛtaṃ vacaḥ ||008 ||

Adhyaya:    16

Shloka :    8

मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै । निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥००९ ॥
mandasya mandaprajñasya vayo mandāyuṣaśca vai | nidrayā hriyate naktaṃ divā ca vyarthakarmabhiḥ ||009 ||

Adhyaya:    16

Shloka :    9

यदा परीक्षित्कुरुजाङ्गलेऽवसत्कलिं प्रविष्टं निजचक्रवर्तिते । निशम्य वार्तामनतिप्रियां ततः शरासनं संयुगशौण्डिराददे ॥०१० ॥
yadā parīkṣitkurujāṅgale'vasatkaliṃ praviṣṭaṃ nijacakravartite | niśamya vārtāmanatipriyāṃ tataḥ śarāsanaṃ saṃyugaśauṇḍirādade ||010 ||

Adhyaya:    16

Shloka :    10

सूत उवाच
स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजमाश्रितः पुरात् । वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः ॥०११ ॥
svalaṅkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajamāśritaḥ purāt | vṛto rathāśvadvipapattiyuktayā svasenayā digvijayāya nirgataḥ ||011 ||

Adhyaya:    16

Shloka :    11

भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् । किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥०१२ ॥
bhadrāśvaṃ ketumālaṃ ca bhārataṃ cottarān kurūn | kimpuruṣādīni varṣāṇi vijitya jagṛhe balim ||012 ||

Adhyaya:    16

Shloka :    12

नगरांश्च वनांश्चैव नदीश्च विमलोदकाः । पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥०१३ ॥
nagarāṃśca vanāṃścaiva nadīśca vimalodakāḥ | puruṣān devakalpāṃśca nārīśca priyadarśanāḥ ||013 ||

Adhyaya:    16

Shloka :    13

अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः । सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः ॥०१४ ॥
adṛṣṭapūrvān subhagān sa dadarśa dhanañjayaḥ | sadanāni ca śubhrāṇi nārīścāpsarasāṃ nibhāḥ ||014 ||

Adhyaya:    16

Shloka :    14

तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् । प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् ॥०१५ ॥
tatra tatropaśṛṇvānaḥ svapūrveṣāṃ mahātmanām | pragīyamāṇaṃ ca yaśaḥ kṛṣṇamāhātmyasūcakam ||015 ||

Adhyaya:    16

Shloka :    15

आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः । स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥०१६ ॥
ātmānaṃ ca paritrātamaśvatthāmno'stratejasaḥ | snehaṃ ca vṛṣṇipārthānāṃ teṣāṃ bhaktiṃ ca keśave ||016 ||

Adhyaya:    16

Shloka :    16

तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः । महाधनानि वासांसि ददौ हारान्महामनाः ॥०१७ ॥
tebhyaḥ paramasantuṣṭaḥ prītyujjṛmbhitalocanaḥ | mahādhanāni vāsāṃsi dadau hārānmahāmanāḥ ||017 ||

Adhyaya:    16

Shloka :    17

सारथ्यपारषदसेवनसख्यदौत्य वीरासनानुगमनस्तवनप्रणामान् । स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर् भक्तिं करोति नृपतिश्चरणारविन्दे ॥०१८ ॥*
sārathyapāraṣadasevanasakhyadautya vīrāsanānugamanastavanapraṇāmān | snigdheṣu pāṇḍuṣu jagatpraṇatiṃ ca viṣṇor bhaktiṃ karoti nṛpatiścaraṇāravinde ||018 ||*

Adhyaya:    16

Shloka :    18

तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् । नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मे ॥०१९ ॥
tasyaivaṃ vartamānasya pūrveṣāṃ vṛttimanvaham | nātidūre kilāścaryaṃ yadāsīttannibodha me ||019 ||

Adhyaya:    16

Shloka :    19

धर्मः पदैकेन चरन् विच्छायामुपलभ्य गाम् । पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ॥०२० ॥
dharmaḥ padaikena caran vicchāyāmupalabhya gām | pṛcchati smāśruvadanāṃ vivatsāmiva mātaram ||020 ||

Adhyaya:    16

Shloka :    20

कच्चिद्भद्रेऽनामयमात्मनस्ते विच्छायासि म्लायतेषन्मुखेन । आलक्षये भवतीमन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब ॥०२१ ॥
kaccidbhadre'nāmayamātmanaste vicchāyāsi mlāyateṣanmukhena | ālakṣaye bhavatīmantarādhiṃ dūre bandhuṃ śocasi kañcanāmba ||021 ||

Adhyaya:    16

Shloka :    21

धर्म उवाच
पादैर्न्यूनं शोचसि मैकपादमात्मानं वा वृषलैर्भोक्ष्यमाणम् । आहो सुरादीन् हृतयज्ञभागान् प्रजा उत स्विन्मघवत्यवर्षति ॥०२२ ॥
pādairnyūnaṃ śocasi maikapādamātmānaṃ vā vṛṣalairbhokṣyamāṇam | āho surādīn hṛtayajñabhāgān prajā uta svinmaghavatyavarṣati ||022 ||

Adhyaya:    16

Shloka :    22

अरक्ष्यमाणाः स्त्रिय उर्वि बालान् शोचस्यथो पुरुषादैरिवार्तान् । वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान् ॥०२३ ॥
arakṣyamāṇāḥ striya urvi bālān śocasyatho puruṣādairivārtān | vācaṃ devīṃ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān ||023 ||

Adhyaya:    16

Shloka :    23

किं क्षत्रबन्धून् कलिनोपसृष्टान् राष्ट्राणि वा तैरवरोपितानि । इतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम् ॥०२४ ॥
kiṃ kṣatrabandhūn kalinopasṛṣṭān rāṣṭrāṇi vā tairavaropitāni | itastato vāśanapānavāsaḥ snānavyavāyonmukhajīvalokam ||024 ||

Adhyaya:    16

Shloka :    24

यद्वाम्ब ते भूरिभरावतार कृतावतारस्य हरेर्धरित्रि । अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि ॥०२५ ॥
yadvāmba te bhūribharāvatāra kṛtāvatārasya harerdharitri | antarhitasya smaratī visṛṣṭā karmāṇi nirvāṇavilambitāni ||025 ||

Adhyaya:    16

Shloka :    25

इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि । कालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतमम्ब सौभगम् ॥०२६ ॥
idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi | kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtamamba saubhagam ||026 ||

Adhyaya:    16

Shloka :    26

भवान् हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि । चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः ॥०२७ ॥
bhavān hi veda tatsarvaṃ yanmāṃ dharmānupṛcchasi | caturbhirvartase yena pādairlokasukhāvahaiḥ ||027 ||

Adhyaya:    16

Shloka :    27

धरण्युवाच
सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् । शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥०२८ ॥
satyaṃ śaucaṃ dayā kṣāntistyāgaḥ santoṣa ārjavam | śamo damastapaḥ sāmyaṃ titikṣoparatiḥ śrutam ||028 ||

Adhyaya:    16

Shloka :    28

ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥०२९ ॥
jñānaṃ viraktiraiśvaryaṃ śauryaṃ tejo balaṃ smṛtiḥ | svātantryaṃ kauśalaṃ kāntirdhairyaṃ mārdavameva ca ||029 ||

Adhyaya:    16

Shloka :    29

प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥०३० ॥
prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ | gāmbhīryaṃ sthairyamāstikyaṃ kīrtirmāno'nahaṅkṛtiḥ ||030 ||

Adhyaya:    16

Shloka :    30

एते चान्ये च भगवन्नित्या यत्र महागुणाः । प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥०३१ ॥
ete cānye ca bhagavannityā yatra mahāguṇāḥ | prārthyā mahattvamicchadbhirna viyanti sma karhicit ||031 ||

Adhyaya:    16

Shloka :    31

तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् । शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥०३२ ॥
tenāhaṃ guṇapātreṇa śrīnivāsena sāmpratam | śocāmi rahitaṃ lokaṃ pāpmanā kalinekṣitam ||032 ||

Adhyaya:    16

Shloka :    32

आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् । देवान् पितॄनृषीन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥०३३ ॥
ātmānaṃ cānuśocāmi bhavantaṃ cāmarottamam | devān pitṝnṛṣīn sādhūn sarvān varṇāṃstathāśramān ||033 ||

Adhyaya:    16

Shloka :    33

ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष कामास्तपः समचरन् भगवत्प्रपन्नाः । सा श्रीः स्ववासमरविन्दवनं विहाय यत्पादसौभगमलं भजतेऽनुरक्ता ॥०३४ ॥*
brahmādayo bahutithaṃ yadapāṅgamokṣa kāmāstapaḥ samacaran bhagavatprapannāḥ | sā śrīḥ svavāsamaravindavanaṃ vihāya yatpādasaubhagamalaṃ bhajate'nuraktā ||034 ||*

Adhyaya:    16

Shloka :    34

तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी । त्रीनत्यरोच उपलभ्य ततो विभूतिं लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥०३५ ॥*
tasyāhamabjakuliśāṅkuśaketuketaiḥ śrīmatpadairbhagavataḥ samalaṅkṛtāṅgī | trīnatyaroca upalabhya tato vibhūtiṃ lokān sa māṃ vyasṛjadutsmayatīṃ tadante ||035 ||*

Adhyaya:    16

Shloka :    35

यो वै ममातिभरमासुरवंशराज्ञाम् अक्षौहिणीशतमपानुददात्मतन्त्रः । त्वां दुःस्थमूनपदमात्मनि पौरुषेण सम्पादयन् यदुषु रम्यमबिभ्रदङ्गम् ॥०३६ ॥*
yo vai mamātibharamāsuravaṃśarājñām akṣauhiṇīśatamapānudadātmatantraḥ | tvāṃ duḥsthamūnapadamātmani pauruṣeṇa sampādayan yaduṣu ramyamabibhradaṅgam ||036 ||*

Adhyaya:    16

Shloka :    36

का वा सहेत विरहं पुरुषोत्तमस्य प्रेमावलोकरुचिरस्मितवल्गुजल्पैः । स्थैर्यं समानमहरन्मधुमानिनीनां रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥०३७ ॥*
kā vā saheta virahaṃ puruṣottamasya premāvalokarucirasmitavalgujalpaiḥ | sthairyaṃ samānamaharanmadhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ ||037 ||*

Adhyaya:    16

Shloka :    37

तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा । परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥०३८ ॥
tayorevaṃ kathayatoḥ pṛthivīdharmayostadā | parīkṣinnāma rājarṣiḥ prāptaḥ prācīṃ sarasvatīm ||038 ||

Adhyaya:    16

Shloka :    38

इति श्रीमद्भगवते महापुराणे पारमहंस्या संहितायं प्रथमस्कन्धे नाम षष्टदशोऽध्यायः ॥१५॥
iti śrīmadbhagavate mahāpurāṇe pāramahaṃsyā saṃhitāyaṃ prathamaskandhe nāma ṣaṣṭadaśo'dhyāyaḥ ||15||

Adhyaya:    16

Shloka :    39

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In