| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास ह । यथा हि सूत्यामभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा ॥००१ ॥
tataḥ parīkṣiddvijavaryaśikṣayā mahīṃ mahābhāgavataḥ śaśāsa ha . yathā hi sūtyāmabhijātakovidāḥ samādiśan vipra mahadguṇastathā ..001 ..
सूत उवाच
स उत्तरस्य तनयामुपयेम इरावतीम् । जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान् ॥००२ ॥
sa uttarasya tanayāmupayema irāvatīm . janamejayādīṃścaturastasyāmutpādayatsutān ..002 ..
आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् । शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥००३ ॥
ājahārāśvamedhāṃstrīn gaṅgāyāṃ bhūridakṣiṇān . śāradvataṃ guruṃ kṛtvā devā yatrākṣigocarāḥ ..003 ..
निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् । नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥००४ ॥
nijagrāhaujasā vīraḥ kaliṃ digvijaye kvacit . nṛpaliṅgadharaṃ śūdraṃ ghnantaṃ gomithunaṃ padā ..004 ..
कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः । नृदेवचिह्नधृक्शूद्र कोऽसौ गां यः पदाहनत् । तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥००५ ॥
kasya hetornijagrāha kaliṃ digvijaye nṛpaḥ . nṛdevacihnadhṛkśūdra ko'sau gāṃ yaḥ padāhanat . tatkathyatāṃ mahābhāga yadi kṛṣṇakathāśrayam ..005 ..
शौनक उवाच
अथवास्य पदाम्भोज मकरन्दलिहां सताम् । किमन्यैरसदालापैरायुषो यदसद्व्ययः ॥००६ ॥
athavāsya padāmbhoja makarandalihāṃ satām . kimanyairasadālāpairāyuṣo yadasadvyayaḥ ..006 ..
क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् । इहोपहूतो भगवान्मृत्युः शामित्रकर्मणि ॥००७ ॥
kṣudrāyuṣāṃ nṛṇāmaṅga martyānāmṛtamicchatām . ihopahūto bhagavānmṛtyuḥ śāmitrakarmaṇi ..007 ..
न कश्चिन्म्रियते तावद्यावदास्त इहान्तकः । एतदर्थं हि भगवानाहूतः परमर्षिभिः । अहो नृलोके पीयेत हरिलीलामृतं वचः ॥००८ ॥
na kaścinmriyate tāvadyāvadāsta ihāntakaḥ . etadarthaṃ hi bhagavānāhūtaḥ paramarṣibhiḥ . aho nṛloke pīyeta harilīlāmṛtaṃ vacaḥ ..008 ..
मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै । निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥००९ ॥
mandasya mandaprajñasya vayo mandāyuṣaśca vai . nidrayā hriyate naktaṃ divā ca vyarthakarmabhiḥ ..009 ..
यदा परीक्षित्कुरुजाङ्गलेऽवसत्कलिं प्रविष्टं निजचक्रवर्तिते । निशम्य वार्तामनतिप्रियां ततः शरासनं संयुगशौण्डिराददे ॥०१० ॥
yadā parīkṣitkurujāṅgale'vasatkaliṃ praviṣṭaṃ nijacakravartite . niśamya vārtāmanatipriyāṃ tataḥ śarāsanaṃ saṃyugaśauṇḍirādade ..010 ..
सूत उवाच
स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजमाश्रितः पुरात् । वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः ॥०११ ॥
svalaṅkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajamāśritaḥ purāt . vṛto rathāśvadvipapattiyuktayā svasenayā digvijayāya nirgataḥ ..011 ..
भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् । किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥०१२ ॥
bhadrāśvaṃ ketumālaṃ ca bhārataṃ cottarān kurūn . kimpuruṣādīni varṣāṇi vijitya jagṛhe balim ..012 ..
नगरांश्च वनांश्चैव नदीश्च विमलोदकाः । पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥०१३ ॥
nagarāṃśca vanāṃścaiva nadīśca vimalodakāḥ . puruṣān devakalpāṃśca nārīśca priyadarśanāḥ ..013 ..
अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः । सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः ॥०१४ ॥
adṛṣṭapūrvān subhagān sa dadarśa dhanañjayaḥ . sadanāni ca śubhrāṇi nārīścāpsarasāṃ nibhāḥ ..014 ..
तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् । प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् ॥०१५ ॥
tatra tatropaśṛṇvānaḥ svapūrveṣāṃ mahātmanām . pragīyamāṇaṃ ca yaśaḥ kṛṣṇamāhātmyasūcakam ..015 ..
आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः । स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥०१६ ॥
ātmānaṃ ca paritrātamaśvatthāmno'stratejasaḥ . snehaṃ ca vṛṣṇipārthānāṃ teṣāṃ bhaktiṃ ca keśave ..016 ..
तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः । महाधनानि वासांसि ददौ हारान्महामनाः ॥०१७ ॥
tebhyaḥ paramasantuṣṭaḥ prītyujjṛmbhitalocanaḥ . mahādhanāni vāsāṃsi dadau hārānmahāmanāḥ ..017 ..
सारथ्यपारषदसेवनसख्यदौत्य वीरासनानुगमनस्तवनप्रणामान् । स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर् भक्तिं करोति नृपतिश्चरणारविन्दे ॥०१८ ॥*
sārathyapāraṣadasevanasakhyadautya vīrāsanānugamanastavanapraṇāmān . snigdheṣu pāṇḍuṣu jagatpraṇatiṃ ca viṣṇor bhaktiṃ karoti nṛpatiścaraṇāravinde ..018 ..*
तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् । नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मे ॥०१९ ॥
tasyaivaṃ vartamānasya pūrveṣāṃ vṛttimanvaham . nātidūre kilāścaryaṃ yadāsīttannibodha me ..019 ..
धर्मः पदैकेन चरन् विच्छायामुपलभ्य गाम् । पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ॥०२० ॥
dharmaḥ padaikena caran vicchāyāmupalabhya gām . pṛcchati smāśruvadanāṃ vivatsāmiva mātaram ..020 ..
कच्चिद्भद्रेऽनामयमात्मनस्ते विच्छायासि म्लायतेषन्मुखेन । आलक्षये भवतीमन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब ॥०२१ ॥
kaccidbhadre'nāmayamātmanaste vicchāyāsi mlāyateṣanmukhena . ālakṣaye bhavatīmantarādhiṃ dūre bandhuṃ śocasi kañcanāmba ..021 ..
धर्म उवाच
पादैर्न्यूनं शोचसि मैकपादमात्मानं वा वृषलैर्भोक्ष्यमाणम् । आहो सुरादीन् हृतयज्ञभागान् प्रजा उत स्विन्मघवत्यवर्षति ॥०२२ ॥
pādairnyūnaṃ śocasi maikapādamātmānaṃ vā vṛṣalairbhokṣyamāṇam . āho surādīn hṛtayajñabhāgān prajā uta svinmaghavatyavarṣati ..022 ..
अरक्ष्यमाणाः स्त्रिय उर्वि बालान् शोचस्यथो पुरुषादैरिवार्तान् । वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान् ॥०२३ ॥
arakṣyamāṇāḥ striya urvi bālān śocasyatho puruṣādairivārtān . vācaṃ devīṃ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān ..023 ..
किं क्षत्रबन्धून् कलिनोपसृष्टान् राष्ट्राणि वा तैरवरोपितानि । इतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम् ॥०२४ ॥
kiṃ kṣatrabandhūn kalinopasṛṣṭān rāṣṭrāṇi vā tairavaropitāni . itastato vāśanapānavāsaḥ snānavyavāyonmukhajīvalokam ..024 ..
यद्वाम्ब ते भूरिभरावतार कृतावतारस्य हरेर्धरित्रि । अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि ॥०२५ ॥
yadvāmba te bhūribharāvatāra kṛtāvatārasya harerdharitri . antarhitasya smaratī visṛṣṭā karmāṇi nirvāṇavilambitāni ..025 ..
इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि । कालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतमम्ब सौभगम् ॥०२६ ॥
idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi . kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtamamba saubhagam ..026 ..
भवान् हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि । चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः ॥०२७ ॥
bhavān hi veda tatsarvaṃ yanmāṃ dharmānupṛcchasi . caturbhirvartase yena pādairlokasukhāvahaiḥ ..027 ..
धरण्युवाच
सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् । शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥०२८ ॥
satyaṃ śaucaṃ dayā kṣāntistyāgaḥ santoṣa ārjavam . śamo damastapaḥ sāmyaṃ titikṣoparatiḥ śrutam ..028 ..
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥०२९ ॥
jñānaṃ viraktiraiśvaryaṃ śauryaṃ tejo balaṃ smṛtiḥ . svātantryaṃ kauśalaṃ kāntirdhairyaṃ mārdavameva ca ..029 ..
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥०३० ॥
prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ . gāmbhīryaṃ sthairyamāstikyaṃ kīrtirmāno'nahaṅkṛtiḥ ..030 ..
एते चान्ये च भगवन्नित्या यत्र महागुणाः । प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥०३१ ॥
ete cānye ca bhagavannityā yatra mahāguṇāḥ . prārthyā mahattvamicchadbhirna viyanti sma karhicit ..031 ..
तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् । शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥०३२ ॥
tenāhaṃ guṇapātreṇa śrīnivāsena sāmpratam . śocāmi rahitaṃ lokaṃ pāpmanā kalinekṣitam ..032 ..
आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् । देवान् पितॄनृषीन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥०३३ ॥
ātmānaṃ cānuśocāmi bhavantaṃ cāmarottamam . devān pitṝnṛṣīn sādhūn sarvān varṇāṃstathāśramān ..033 ..
ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष कामास्तपः समचरन् भगवत्प्रपन्नाः । सा श्रीः स्ववासमरविन्दवनं विहाय यत्पादसौभगमलं भजतेऽनुरक्ता ॥०३४ ॥*
brahmādayo bahutithaṃ yadapāṅgamokṣa kāmāstapaḥ samacaran bhagavatprapannāḥ . sā śrīḥ svavāsamaravindavanaṃ vihāya yatpādasaubhagamalaṃ bhajate'nuraktā ..034 ..*
तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी । त्रीनत्यरोच उपलभ्य ततो विभूतिं लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥०३५ ॥*
tasyāhamabjakuliśāṅkuśaketuketaiḥ śrīmatpadairbhagavataḥ samalaṅkṛtāṅgī . trīnatyaroca upalabhya tato vibhūtiṃ lokān sa māṃ vyasṛjadutsmayatīṃ tadante ..035 ..*
यो वै ममातिभरमासुरवंशराज्ञाम् अक्षौहिणीशतमपानुददात्मतन्त्रः । त्वां दुःस्थमूनपदमात्मनि पौरुषेण सम्पादयन् यदुषु रम्यमबिभ्रदङ्गम् ॥०३६ ॥*
yo vai mamātibharamāsuravaṃśarājñām akṣauhiṇīśatamapānudadātmatantraḥ . tvāṃ duḥsthamūnapadamātmani pauruṣeṇa sampādayan yaduṣu ramyamabibhradaṅgam ..036 ..*
का वा सहेत विरहं पुरुषोत्तमस्य प्रेमावलोकरुचिरस्मितवल्गुजल्पैः । स्थैर्यं समानमहरन्मधुमानिनीनां रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥०३७ ॥*
kā vā saheta virahaṃ puruṣottamasya premāvalokarucirasmitavalgujalpaiḥ . sthairyaṃ samānamaharanmadhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ ..037 ..*
तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा । परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥०३८ ॥
tayorevaṃ kathayatoḥ pṛthivīdharmayostadā . parīkṣinnāma rājarṣiḥ prāptaḥ prācīṃ sarasvatīm ..038 ..
इति श्रीमद्भगवते महापुराणे पारमहंस्या संहितायं प्रथमस्कन्धे नाम षष्टदशोऽध्यायः ॥१५॥
iti śrīmadbhagavate mahāpurāṇe pāramahaṃsyā saṃhitāyaṃ prathamaskandhe nāma ṣaṣṭadaśo'dhyāyaḥ ..15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In