| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन् नात्मकृतं सुदुर्मनाः । अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि ॥ १ ॥
mahīpatistvatha tatkarma garhyaṃ vicintayan nātmakṛtaṃ sudurmanāḥ . aho mayā nīcamanāryavatkṛtaṃ nirāgasi brahmaṇi gūḍhatejasi .. 1 ..
सूत उवाच ।
ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् । तदस्तु कामं ह्यघनिष्कृताय मे यथा न कुर्यां पुनरेवमद्धा ॥ २ ॥
dhruvaṃ tato me kṛtadevahelanād duratyayaṃ vyasanaṃ nātidīrghāt . tadastu kāmaṃ hyaghaniṣkṛtāya me yathā na kuryāṃ punarevamaddhā .. 2 ..
अद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे । दहत्वभद्रस्य पुनर्न मेऽभूत् पापीयसी धीर्द्विजदेवगोभ्यः ॥ ३ ॥
adyaiva rājyaṃ balamṛddhakośaṃ prakopitabrahmakulānalo me . dahatvabhadrasya punarna me'bhūt pāpīyasī dhīrdvijadevagobhyaḥ .. 3 ..
स चिन्तयन्नित्थमथाशृणोद् यथा मुनेः सुतोक्तो निर्ऋतिस्तक्षकाख्यः । स साधु मेने न चिरेण तक्षका नलं प्रसक्तस्य विरक्तिकारणम् ॥ ४ ॥
sa cintayannitthamathāśṛṇod yathā muneḥ sutokto nirṛtistakṣakākhyaḥ . sa sādhu mene na cireṇa takṣakā nalaṃ prasaktasya viraktikāraṇam .. 4 ..
अथो विहायेमममुं च लोकं विमर्शितौ हेयतया पुरस्तात् । कृष्णाङ्घ्रिसेवामधिमन्यमान उपाविशत् प्रायममर्त्यनद्याम् ॥ ५ ॥
atho vihāyemamamuṃ ca lokaṃ vimarśitau heyatayā purastāt . kṛṣṇāṅghrisevāmadhimanyamāna upāviśat prāyamamartyanadyām .. 5 ..
या वै लसच्छ्रीतुलसीविमिश्र कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री । पुनाति लोकानुभयत्र सेशान् कस्तां न सेवेत मरिष्यमाणः ॥ ६ ॥
yā vai lasacchrītulasīvimiśra kṛṣṇāṅghrireṇvabhyadhikāmbunetrī . punāti lokānubhayatra seśān kastāṃ na seveta mariṣyamāṇaḥ .. 6 ..
इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम् । दधौ मुकुन्दाङ्घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः ॥ ७ ॥
iti vyavacchidya sa pāṇḍaveyaḥ prāyopaveśaṃ prati viṣṇupadyām . dadhau mukundāṅghrimananyabhāvo munivrato muktasamastasaṅgaḥ .. 7 ..
तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः । प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः ॥ ८ ॥
tatropajagmurbhuvanaṃ punānā mahānubhāvā munayaḥ saśiṣyāḥ . prāyeṇa tīrthābhigamāpadeśaiḥ svayaṃ hi tīrthāni punanti santaḥ .. 8 ..
अत्रिर्वसिष्ठश्च्यवनः शरद्वान् अरिष्टनेमिर्भृगुरङ्गिराश्च । पराशरो गाधिसुतोऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ ९ ॥
atrirvasiṣṭhaścyavanaḥ śaradvān ariṣṭanemirbhṛguraṅgirāśca . parāśaro gādhisuto'tha rāma utathya indrapramadedhmavāhau .. 9 ..
मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः । मैत्रेय और्वः कवषः कुम्भयोनिः द्वैपायनो भगवान् नारदश्च ॥ १० ॥
medhātithirdevala ārṣṭiṣeṇo bhāradvājo gautamaḥ pippalādaḥ . maitreya aurvaḥ kavaṣaḥ kumbhayoniḥ dvaipāyano bhagavān nāradaśca .. 10 ..
अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च । नानार्षेयप्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे ॥ ११ ॥
anye ca devarṣibrahmarṣivaryā rājarṣivaryā aruṇādayaśca . nānārṣeyapravarān sametān abhyarcya rājā śirasā vavande .. 11 ..
सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत् । विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणिः ॥ १२ ॥
sukhopaviṣṭeṣvatha teṣu bhūyaḥ kṛtapraṇāmaḥ svacikīrṣitaṃ yat . vijñāpayāmāsa viviktacetā upasthito'gre'bhigṛhītapāṇiḥ .. 12 ..
अहो वयं धन्यतमा नृपाणां महत्तमानुग्रहणीयशीलाः । राज्ञां कुलं ब्राह्मणपादशौचाद् दूराद् विसृष्टं बत गर्ह्यकर्म ॥ १३ ॥
aho vayaṃ dhanyatamā nṛpāṇāṃ mahattamānugrahaṇīyaśīlāḥ . rājñāṃ kulaṃ brāhmaṇapādaśaucād dūrād visṛṣṭaṃ bata garhyakarma .. 13 ..
तस्यैव मेऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् । निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयमाशु धत्ते ॥ १४ ॥
tasyaiva me'ghasya parāvareśo vyāsaktacittasya gṛheṣvabhīkṣṇam . nirvedamūlo dvijaśāparūpo yatra prasakto bhayamāśu dhatte .. 14 ..
राजोवाच
तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तमीशे । द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः ॥ १५ ॥
taṃ mopayātaṃ pratiyantu viprā gaṅgā ca devī dhṛtacittamīśe . dvijopasṛṣṭaḥ kuhakastakṣako vā daśatvalaṃ gāyata viṣṇugāthāḥ .. 15 ..
पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तदाश्रयेषु । महत्सु यां यामुपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः ॥ १६ ॥
punaśca bhūyādbhagavatyanante ratiḥ prasaṅgaśca tadāśrayeṣu . mahatsu yāṃ yāmupayāmi sṛṣṭiṃ maitryastu sarvatra namo dvijebhyaḥ .. 16 ..
इति स्म राजाध्यवसाययुक्तः प्राचीनमूलेषु कुशेषु धीरः । उदङ्मुखो दक्षिणकूल आस्ते समुद्रपत्न्याः स्वसुतन्यस्तभारः ॥ १७ ॥
iti sma rājādhyavasāyayuktaḥ prācīnamūleṣu kuśeṣu dhīraḥ . udaṅmukho dakṣiṇakūla āste samudrapatnyāḥ svasutanyastabhāraḥ .. 17 ..
एवं च तस्मिन् नरदेवदेवे प्रायोपविष्टे दिवि देवसङ्घाः । प्रशस्य भूमौ व्यकिरन् प्रसूनैः मुदा मुहुर्दुन्दुभयश्च नेदुः ॥ १८ ॥
evaṃ ca tasmin naradevadeve prāyopaviṣṭe divi devasaṅghāḥ . praśasya bhūmau vyakiran prasūnaiḥ mudā muhurdundubhayaśca neduḥ .. 18 ..
महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमानाः । ऊचुः प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम् ॥ १९ ॥
maharṣayo vai samupāgatā ye praśasya sādhvityanumodamānāḥ . ūcuḥ prajānugrahaśīlasārā yaduttamaślokaguṇābhirūpam .. 19 ..
न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु । येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामाः ॥ २० ॥
na vā idaṃ rājarṣivarya citraṃ bhavatsu kṛṣṇaṃ samanuvrateṣu . ye'dhyāsanaṃ rājakirīṭajuṣṭaṃ sadyo jahurbhagavatpārśvakāmāḥ .. 20 ..
सर्वे वयं तावदिहास्महेऽद्य कलेवरं यावदसौ विहाय । लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधानः ॥ २१ ॥
sarve vayaṃ tāvadihāsmahe'dya kalevaraṃ yāvadasau vihāya . lokaṃ paraṃ virajaskaṃ viśokaṃ yāsyatyayaṃ bhāgavatapradhānaḥ .. 21 ..
आश्रुत्य तद् ऋषिगणवचः परीक्षित् समं मधुच्युद् गुरु चाव्यलीकम् । आभाषतैनानभिनन्द्य युक्तान् शुश्रूषमाणश्चरितानि विष्णोः ॥ २२ ॥
āśrutya tad ṛṣigaṇavacaḥ parīkṣit samaṃ madhucyud guru cāvyalīkam . ābhāṣatainānabhinandya yuktān śuśrūṣamāṇaścaritāni viṣṇoḥ .. 22 ..
समागताः सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे । नेहाथवामुत्र च कश्चनार्थ ऋते परानुग्रहमात्मशीलम् ॥ २३ ॥
samāgatāḥ sarvata eva sarve vedā yathā mūrtidharāstripṛṣṭhe . nehāthavāmutra ca kaścanārtha ṛte parānugrahamātmaśīlam .. 23 ..
ततश्च वः पृच्छ्यमिमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् । सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ताः ॥ २४ ॥
tataśca vaḥ pṛcchyamimaṃ vipṛcche viśrabhya viprā iti kṛtyatāyām . sarvātmanā mriyamāṇaiśca kṛtyaṃ śuddhaṃ ca tatrāmṛśatābhiyuktāḥ .. 24 ..
तत्राभवद् भगवान् व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्षः । अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः ॥ २५ ॥
tatrābhavad bhagavān vyāsaputro yadṛcchayā gāmaṭamāno'napekṣaḥ . alakṣyaliṅgo nijalābhatuṣṭo vṛtaśca bālairavadhūtaveṣaḥ .. 25 ..
तं द्व्यष्टवर्षं सुकुमारपाद करोरुबाह्वंसकपोलगात्रम् । चार्वायताक्षोन्नसतुल्यकर्ण सुभ्र्वाननं कम्बुसुजातकण्ठम् ॥ २६ ॥
taṃ dvyaṣṭavarṣaṃ sukumārapāda karorubāhvaṃsakapolagātram . cārvāyatākṣonnasatulyakarṇa subhrvānanaṃ kambusujātakaṇṭham .. 26 ..
निगूढजत्रुं पृथुतुङ्गवक्षसं आवर्तनाभिं वलिवल्गूदरं च । दिगम्बरं वक्त्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम् ॥ २७ ॥
nigūḍhajatruṃ pṛthutuṅgavakṣasaṃ āvartanābhiṃ valivalgūdaraṃ ca . digambaraṃ vaktravikīrṇakeśaṃ pralambabāhuṃ svamarottamābham .. 27 ..
श्यामं सदापीच्यवयोऽङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन । प्रत्युत्थितास्ते मुनयः स्वासनेभ्यः तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ २८ ॥
śyāmaṃ sadāpīcyavayo'ṅgalakṣmyā strīṇāṃ manojñaṃ rucirasmitena . pratyutthitāste munayaḥ svāsanebhyaḥ tallakṣaṇajñā api gūḍhavarcasam .. 28 ..
स विष्णुरातोऽतिथय आगताय तस्मै सपर्यां शिरसाऽऽजहार । ततो निवृत्ता ह्यबुधाः स्त्रियोऽर्भका महासने सोपविवेश पूजितः ॥ २९ ॥
sa viṣṇurāto'tithaya āgatāya tasmai saparyāṃ śirasā''jahāra . tato nivṛttā hyabudhāḥ striyo'rbhakā mahāsane sopaviveśa pūjitaḥ .. 29 ..
स संवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षिदेवर्षि सङ्घैः । व्यरोचतालं भगवान् यथेन्दुः ग्रहर्क्षतारानिकरैः परीतः ॥ ३० ॥
sa saṃvṛtastatra mahān mahīyasāṃ brahmarṣirājarṣidevarṣi saṅghaiḥ . vyarocatālaṃ bhagavān yathenduḥ graharkṣatārānikaraiḥ parītaḥ .. 30 ..
प्रशान्तमासीनमकुण्ठमेधसं मुनिं नृपो भागवतोऽभ्युपेत्य । प्रणम्य मूर्ध्नावहितः कृताञ्जलिः नत्वा गिरा सूनृतयान्वपृच्छत् ॥ ३१ ॥
praśāntamāsīnamakuṇṭhamedhasaṃ muniṃ nṛpo bhāgavato'bhyupetya . praṇamya mūrdhnāvahitaḥ kṛtāñjaliḥ natvā girā sūnṛtayānvapṛcchat .. 31 ..
अहो अद्य वयं ब्रह्मन् सत्सेव्याः क्षत्रबन्धवः । कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः ॥ ३२ ॥
aho adya vayaṃ brahman satsevyāḥ kṣatrabandhavaḥ . kṛpayātithirūpeṇa bhavadbhistīrthakāḥ kṛtāḥ .. 32 ..
परीक्षिदुवाच ।
येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः । किं पुनर्दर्शनस्पर्श पादशौचासनादिभिः ॥ ३३ ॥
yeṣāṃ saṃsmaraṇāt puṃsāṃ sadyaḥ śuddhyanti vai gṛhāḥ . kiṃ punardarśanasparśa pādaśaucāsanādibhiḥ .. 33 ..
सान्निध्यात्ते महायोगिन् पातकानि महान्त्यपि । सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः ॥ ३४ ॥
sānnidhyātte mahāyogin pātakāni mahāntyapi . sadyo naśyanti vai puṃsāṃ viṣṇoriva suretarāḥ .. 34 ..
अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः । पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धवः ॥ ३५ ॥
api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍusutapriyaḥ . paitṛṣvaseyaprītyarthaṃ tadgotrasyāttabāndhavaḥ .. 35 ..
अन्यथा तेऽव्यक्तगतेः दर्शनं नः कथं नृणाम् । नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥ ३६ ॥
anyathā te'vyaktagateḥ darśanaṃ naḥ kathaṃ nṛṇām . nitarāṃ mriyamāṇānāṃ saṃsiddhasya vanīyasaḥ .. 36 ..
अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् । पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥ ३७ ॥
ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum . puruṣasyeha yatkāryaṃ mriyamāṇasya sarvathā .. 37 ..
यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभिः प्रभो । स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ ३८ ॥
yacchrotavyamatho japyaṃ yatkartavyaṃ nṛbhiḥ prabho . smartavyaṃ bhajanīyaṃ vā brūhi yadvā viparyayam .. 38 ..
नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् । न लक्ष्यते ह्यवस्थानं अपि गोदोहनं क्वचित् ॥ ३९ ॥
nūnaṃ bhagavato brahman gṛheṣu gṛhamedhinām . na lakṣyate hyavasthānaṃ api godohanaṃ kvacit .. 39 ..
एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा । प्रत्यभाषत धर्मज्ञो भगवान् बादरायणिः ॥ ४० ॥
evamābhāṣitaḥ pṛṣṭaḥ sa rājñā ślakṣṇayā girā . pratyabhāṣata dharmajño bhagavān bādarāyaṇiḥ .. 40 ..
सूत उवाच ।
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे शुकागमनं नाम एकोनविंशोऽध्यायः ॥ १९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe śukāgamanaṃ nāma ekonaviṃśo'dhyāyaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In