| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

व्यास उवाच ।
इति संप्रश्नसंहृष्टो विप्राणां रौमहर्षणिः । प्रतिपूज्य वचस्तेषां प्रवक्तुं उपचक्रमे ॥ १ ॥
iti saṃpraśnasaṃhṛṣṭo viprāṇāṃ raumaharṣaṇiḥ . pratipūjya vacasteṣāṃ pravaktuṃ upacakrame .. 1 ..
सूत उवाच ।
यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवोऽभिनेदुः तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥
yaṃ pravrajantamanupetamapetakṛtyaṃ dvaipāyano virahakātara ājuhāva . putreti tanmayatayā taravo'bhineduḥ taṃ sarvabhūtahṛdayaṃ munimānato'smi .. 2 ..
(वसंततिलका)
यः स्वानुभावमखिल श्रुतिसारमेकं अध्यात्मदीपं अतितितीर्षतां तमोऽन्धम् । संसारिणां करुणयाऽऽह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३ ॥
yaḥ svānubhāvamakhila śrutisāramekaṃ adhyātmadīpaṃ atititīrṣatāṃ tamo'ndham . saṃsāriṇāṃ karuṇayā''ha purāṇaguhyaṃ taṃ vyāsasūnumupayāmi guruṃ munīnām .. 3 ..
(अनुष्टुप्)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ४ ॥
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam . devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet .. 4 ..
मुनयः साधु पृष्टोऽहं भवद्भिः लोकमङ्गलम् । यत्कृतः कृष्णसंप्रश्नो येनात्मा सुप्रसीदति ॥ ५ ॥
munayaḥ sādhu pṛṣṭo'haṃ bhavadbhiḥ lokamaṅgalam . yatkṛtaḥ kṛṣṇasaṃpraśno yenātmā suprasīdati .. 5 ..
स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे । अहैतुक्यप्रतिहता ययात्मा संप्रसीदति ॥ ६ ॥
sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje . ahaitukyapratihatā yayātmā saṃprasīdati .. 6 ..
वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं च यद् अहैतुकम् ॥ ७ ॥
vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ . janayatyāśu vairāgyaṃ jñānaṃ ca yad ahaitukam .. 7 ..
धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः । नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥ ८ ॥
dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ . notpādayed yadi ratiṃ śrama eva hi kevalam .. 8 ..
धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते । नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥ ९ ॥
dharmasya hyāpavargyasya nārtho'rthāyopakalpate . nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ .. 9 ..
कामस्य नेन्द्रियप्रीतिः लाभो जीवेत यावता । जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः ॥ १० ॥
kāmasya nendriyaprītiḥ lābho jīveta yāvatā . jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ .. 10 ..
वदन्ति तत् तत्त्वविदः तत्त्वं यत् ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥
vadanti tat tattvavidaḥ tattvaṃ yat jñānamadvayam . brahmeti paramātmeti bhagavāniti śabdyate .. 11 ..
तत् श्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया । पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ १२ ॥
tat śraddadhānā munayo jñānavairāgyayuktayā . paśyantyātmani cātmānaṃ bhaktyā śrutagṛhītayā .. 12 ..
अतः पुम्भिः द्विजश्रेष्ठा वर्णाश्रमविभागशः । स्वनुष्ठितस्य धर्मस्य संसिद्धिः हरितोषणम् ॥ १३ ॥
ataḥ pumbhiḥ dvijaśreṣṭhā varṇāśramavibhāgaśaḥ . svanuṣṭhitasya dharmasya saṃsiddhiḥ haritoṣaṇam .. 13 ..
तस्मादेकेन मनसा भगवान् सात्वतां पतिः । श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ १४ ॥
tasmādekena manasā bhagavān sātvatāṃ patiḥ . śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā .. 14 ..
यद् अदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् । छिन्दन्ति कोविदास्तस्य को न कुर्यात् कथारतिम् ॥ १५ ॥
yad adanudhyāsinā yuktāḥ karmagranthinibandhanam . chindanti kovidāstasya ko na kuryāt kathāratim .. 15 ..
शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः । स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ १६ ॥
śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ . syānmahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt .. 16 ..
श्रृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः । हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ १७ ॥
śrṛṇvatāṃ svakathāṃ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ . hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām .. 17 ..
नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया । भगवति उत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ १८ ॥
naṣṭaprāyeṣvabhadreṣu nityaṃ bhāgavatasevayā . bhagavati uttamaśloke bhaktirbhavati naiṣṭhikī .. 18 ..
तदा रजस्तमोभावाः कामलोभादयश्च ये । चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ १९ ॥
tadā rajastamobhāvāḥ kāmalobhādayaśca ye . ceta etairanāviddhaṃ sthitaṃ sattve prasīdati .. 19 ..
एवं प्रसन्नमनसो भगवद्भक्तियोगतः । भगवत् तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ २० ॥
evaṃ prasannamanaso bhagavadbhaktiyogataḥ . bhagavat tattvavijñānaṃ muktasaṅgasya jāyate .. 20 ..
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ २१ ॥
bhidyate hṛdayagranthiḥ chidyante sarvasaṃśayāḥ . kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare .. 21 ..
अतो वै कवयो नित्यं भक्तिं परमया मुदा । वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ २२ ॥
ato vai kavayo nityaṃ bhaktiṃ paramayā mudā . vāsudeve bhagavati kurvantyātmaprasādanīm .. 22 ..
(वसंततिलका)
सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैः युक्तः परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोः नृणां स्युः ॥ २३ ॥
sattvaṃ rajastama iti prakṛterguṇāstaiḥ yuktaḥ paraḥ puruṣa eka ihāsya dhatte . sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanoḥ nṛṇāṃ syuḥ .. 23 ..
(अनुष्टुप्)
पार्थिवाद् दारुणो धूमः तस्मादग्निस्त्रयीमयः । तमसस्तु रजस्तस्मात् सत्त्वं यद् ब्रह्मदर्शनम् ॥ २४ ॥
pārthivād dāruṇo dhūmaḥ tasmādagnistrayīmayaḥ . tamasastu rajastasmāt sattvaṃ yad brahmadarśanam .. 24 ..
भेजिरे मुनयोऽथाग्रे भगवन्तं अधोक्षजम् । सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥ २५ ॥
bhejire munayo'thāgre bhagavantaṃ adhokṣajam . sattvaṃ viśuddhaṃ kṣemāya kalpante ye'nu tāniha .. 25 ..
मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ । नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ २६ ॥
mumukṣavo ghorarūpān hitvā bhūtapatīnatha . nārāyaṇakalāḥ śāntā bhajanti hyanasūyavaḥ .. 26 ..
रजस्तमःप्रकृतयः समशीला भजन्ति वै । पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ २७ ॥
rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai . pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ .. 27 ..
वासुदेवपरा वेदा वासुदेवपरा मखाः । वासुदेवपरा योगा वासुदेवपराः क्रियाः ॥ २८ ॥
vāsudevaparā vedā vāsudevaparā makhāḥ . vāsudevaparā yogā vāsudevaparāḥ kriyāḥ .. 28 ..
वासुदेवपरं ज्ञानं वासुदेवपरं तपः । वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ २९ ॥
vāsudevaparaṃ jñānaṃ vāsudevaparaṃ tapaḥ . vāsudevaparo dharmo vāsudevaparā gatiḥ .. 29 ..
स एवेदं ससर्जाग्रे भगवान् आत्ममायया । सद् असद् रूपया चासौ गुणमय्यागुणो विभुः ॥ ३० ॥
sa evedaṃ sasarjāgre bhagavān ātmamāyayā . sad asad rūpayā cāsau guṇamayyāguṇo vibhuḥ .. 30 ..
तया विलसितेष्वेषु गुणेषु गुणवानिव । अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ ३१ ॥
tayā vilasiteṣveṣu guṇeṣu guṇavāniva . antaḥpraviṣṭa ābhāti vijñānena vijṛmbhitaḥ .. 31 ..
यथा ह्यवहितो वह्निः दारुष्वेकः स्वयोनिषु । नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२ ॥
yathā hyavahito vahniḥ dāruṣvekaḥ svayoniṣu . nāneva bhāti viśvātmā bhūteṣu ca tathā pumān .. 32 ..
असौ गुणमयैर्भावैः भूत सूक्ष्मेन्द्रियात्मभिः । स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३३ ॥
asau guṇamayairbhāvaiḥ bhūta sūkṣmendriyātmabhiḥ . svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān .. 33 ..
भावयत्येष सत्त्वेन लोकान्वै लोकभावनः । लीलावतारानुरतो देवतिर्यङ् नरादिषु ॥ ३४ ॥
bhāvayatyeṣa sattvena lokānvai lokabhāvanaḥ . līlāvatārānurato devatiryaṅ narādiṣu .. 34 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने द्वितीयोऽध्यायः ॥ २ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe naimiṣīyopākhyāne dvitīyo'dhyāyaḥ .. 2 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In