दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् । तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥ ५ ॥
PADACHEDA
दृष्ट्वा अनुयान्तम् ऋषिम् आत्मजम् अपि अनग्नम् देव्यः ह्रिया परिदधुः न सुतस्य चित्रम् । तत् वीक्ष्य पृच्छति मुनौ जगदुः तव अस्ति स्त्री-पुम् भिदा न तु सुतस्य विविक्त-दृष्टेः ॥ ५ ॥
TRANSLITERATION
dṛṣṭvā anuyāntam ṛṣim ātmajam api anagnam devyaḥ hriyā paridadhuḥ na sutasya citram . tat vīkṣya pṛcchati munau jagaduḥ tava asti strī-pum bhidā na tu sutasya vivikta-dṛṣṭeḥ .. 5 ..