व्यास उवाच ।
इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् । वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत् ॥ १ ॥
iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasatriṇām | vṛddhaḥ kulapatiḥ sūtaṃ bahvṛcaḥ śaunako'bravīt || 1 ||
(अनुष्टुप्)
सूत सूत महाभाग वद नो वदतां वर । कथां भागवतीं पुण्यां यदाह भगवान् शुकः ॥ २ ॥
sūta sūta mahābhāga vada no vadatāṃ vara | kathāṃ bhāgavatīṃ puṇyāṃ yadāha bhagavān śukaḥ || 2 ||
शौनक उवाच ।
कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना । कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः ॥ ३ ॥
kasmin yuge pravṛtteyaṃ sthāne vā kena hetunā | kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavān saṃhitāṃ muniḥ || 3 ||
तस्य पुत्रो महायोगी समदृङ् निर्विकल्पकः । एकान्तमतिः उन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥
tasya putro mahāyogī samadṛṅ nirvikalpakaḥ | ekāntamatiḥ unnidro gūḍho mūḍha iveyate || 4 ||
दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् । तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥ ५ ॥
dṛṣṭvānuyāntamṛṣimātmajamapyanagnaṃ devyo hriyā paridadhurna sutasya citram | tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ || 5 ||
(वसंततिलका)
कथमालक्षितः पौरैः संप्राप्तः कुरुजाङ्गलान् । उन्मत्तमूकजडवद् विचरन् गजसाह्वये ॥ ६ ॥
kathamālakṣitaḥ pauraiḥ saṃprāptaḥ kurujāṅgalān | unmattamūkajaḍavad vicaran gajasāhvaye || 6 ||
कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह । संवादः समभूत् तात यत्रैषा सात्वती श्रुतिः ॥ ७ ॥
kathaṃ vā pāṇḍaveyasya rājarṣermuninā saha | saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ || 7 ||
स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् । अवेक्षते महाभागः तीर्थीकुर्वन् तदाश्रमम् ॥ ८ ॥
sa godohanamātraṃ hi gṛheṣu gṛhamedhinām | avekṣate mahābhāgaḥ tīrthīkurvan tadāśramam || 8 ||
अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् । तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥ ९ ॥
abhimanyusutaṃ sūta prāhurbhāgavatottamam | tasya janma mahāścaryaṃ karmāṇi ca gṛṇīhi naḥ || 9 ||
स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः । प्रायोपविष्टो गङ्गायां अनादृत्य अधिराट् श्रियम् ॥ १० ॥
sa samrāṭ kasya vā hetoḥ pāṇḍūnāṃ mānavardhanaḥ | prāyopaviṣṭo gaṅgāyāṃ anādṛtya adhirāṭ śriyam || 10 ||
नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीय धनानि शत्रवः । कथं स वीरः श्रियमङ्ग दुस्त्यजां युवैषतोत् स्रष्टुमहो सहासुभिः ॥ ११ ॥
namanti yatpādaniketamātmanaḥ śivāya hānīya dhanāni śatravaḥ | kathaṃ sa vīraḥ śriyamaṅga dustyajāṃ yuvaiṣatot sraṣṭumaho sahāsubhiḥ || 11 ||
(वंशस्थ)
शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः । जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम् ॥ १२ ॥
śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ | jīvanti nātmārthamasau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram || 12 ||
तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन । मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् ॥ १३ ॥
tatsarvaṃ naḥ samācakṣva pṛṣṭo yadiha kiñcana | manye tvāṃ viṣaye vācāṃ snātamanyatra chāndasāt || 13 ||
(अनुष्टुप्)
द्वापरे समनुप्राप्ते तृतीये युगपर्यये । जातः पराशराद् योगी वासव्यां कलया हरेः ॥ १४ ॥
dvāpare samanuprāpte tṛtīye yugaparyaye | jātaḥ parāśarād yogī vāsavyāṃ kalayā hareḥ || 14 ||
सूत उवाच
स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचिः । विविक्तदेश आसीन उदिते रविमण्डले ॥ १५ ॥
sa kadācit sarasvatyā upaspṛśya jalaṃ śuciḥ | viviktadeśa āsīna udite ravimaṇḍale || 15 ||
परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा । युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ १६ ॥
parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā | yugadharmavyatikaraṃ prāptaṃ bhuvi yuge yuge || 16 ||
भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् । अश्रद्दधानान्निःसत्त्वान् दुर्मेधान् ह्रसितायुषः ॥ १७ ॥
bhautikānāṃ ca bhāvānāṃ śaktihrāsaṃ ca tatkṛtam | aśraddadhānānniḥsattvān durmedhān hrasitāyuṣaḥ || 17 ||
दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा । सर्ववर्णाश्रमाणां यद् दध्यौ हितममोघदृक् ॥ १८ ॥
durbhagāṃśca janān vīkṣya munirdivyena cakṣuṣā | sarvavarṇāśramāṇāṃ yad dadhyau hitamamoghadṛk || 18 ||
चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् । व्यदधाद् यज्ञसन्तत्यै वेदमेकं चतुर्विधम् ॥ १९ ॥
cāturhotraṃ karma śuddhaṃ prajānāṃ vīkṣya vaidikam | vyadadhād yajñasantatyai vedamekaṃ caturvidham || 19 ||
ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः । इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ २० ॥
ṛgyajuḥsāmātharvākhyā vedāścatvāra uddhṛtāḥ | itihāsapurāṇaṃ ca pañcamo veda ucyate || 20 ||
तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः । वैशंपायन एवैको निष्णातो यजुषामुत ॥ २१ ॥
tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ | vaiśaṃpāyana evaiko niṣṇāto yajuṣāmuta || 21 ||
अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः । इतिहासपुराणानां पिता मे रोमहर्षणः ॥ २२ ॥
atharvāṅgirasāmāsīt sumanturdāruṇo muniḥ | itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ || 22 ||
त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा । शिष्यैः प्रशिष्यैः तत् शिष्यैः वेदास्ते शाखिनोऽभवन् ॥ २३ ॥
ta eta ṛṣayo vedaṃ svaṃ svaṃ vyasyannanekadhā | śiṣyaiḥ praśiṣyaiḥ tat śiṣyaiḥ vedāste śākhino'bhavan || 23 ||
त एव वेदा दुर्मेधैः धार्यन्ते पुरुषैर्यथा । एवं चकार भगवान् व्यासः कृपणवत्सलः ॥ २४ ॥
ta eva vedā durmedhaiḥ dhāryante puruṣairyathā | evaṃ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ || 24 ||
स्त्रीशूद्रद्विजबंधूनां त्रयी न श्रुतिगोचरा । कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह । इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २५ ॥
strīśūdradvijabaṃdhūnāṃ trayī na śrutigocarā | karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha | iti bhāratamākhyānaṃ kṛpayā muninā kṛtam || 25 ||
एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः । सर्वात्मकेनापि यदा नातुष्यत् हृदयं ततः ॥ २६ ॥
evaṃ pravṛttasya sadā bhūtānāṃ śreyasi dvijāḥ | sarvātmakenāpi yadā nātuṣyat hṛdayaṃ tataḥ || 26 ||
नातिप्रसीदद् हृदयः सरस्वत्यास्तटे शुचौ । वितर्कयन् विविक्तस्थ इदं प्रोवाच धर्मवित् ॥ २७ ॥
nātiprasīdad hṛdayaḥ sarasvatyāstaṭe śucau | vitarkayan viviktastha idaṃ provāca dharmavit || 27 ||
धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः । मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २८ ॥
dhṛtavratena hi mayā chandāṃsi guravo'gnayaḥ | mānitā nirvyalīkena gṛhītaṃ cānuśāsanam || 28 ||
भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः । दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ २९ ॥
bhāratavyapadeśena hyāmnāyārthaśca darśitaḥ | dṛśyate yatra dharmādi strīśūdrādibhirapyuta || 29 ||
तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः । असंपम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तमः ॥ ३० ॥
tathāpi bata me daihyo hyātmā caivātmanā vibhuḥ | asaṃpampanna ivābhāti brahmavarcasya sattamaḥ || 30 ||
किं वा भागवता धर्मा न प्रायेण निरूपिताः । प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३१ ॥
kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ | priyāḥ paramahaṃsānāṃ ta eva hyacyutapriyāḥ || 31 ||
तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः । कृष्णस्य नारदोऽभ्यागाद् आश्रमं प्रागुदाहृतम् ॥ ३२ ॥
tasyaivaṃ khilamātmānaṃ manyamānasya khidyataḥ | kṛṣṇasya nārado'bhyāgād āśramaṃ prāgudāhṛtam || 32 ||
तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः । पूजयामास विधिवत् नारदं सुरपूजितम् ॥ ३३ ॥
tamabhijñāya sahasā pratyutthāyāgataṃ muniḥ | pūjayāmāsa vidhivat nāradaṃ surapūjitam || 33 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe naimiṣīyopākhyāne caturtho'dhyāyaḥ || 4 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः