| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

व्यास उवाच ।
इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् । वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत् ॥ १ ॥
iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasatriṇām . vṛddhaḥ kulapatiḥ sūtaṃ bahvṛcaḥ śaunako'bravīt .. 1 ..
(अनुष्टुप्)
सूत सूत महाभाग वद नो वदतां वर । कथां भागवतीं पुण्यां यदाह भगवान् शुकः ॥ २ ॥
sūta sūta mahābhāga vada no vadatāṃ vara . kathāṃ bhāgavatīṃ puṇyāṃ yadāha bhagavān śukaḥ .. 2 ..
शौनक उवाच ।
कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना । कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः ॥ ३ ॥
kasmin yuge pravṛtteyaṃ sthāne vā kena hetunā . kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavān saṃhitāṃ muniḥ .. 3 ..
तस्य पुत्रो महायोगी समदृङ् निर्विकल्पकः । एकान्तमतिः उन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥
tasya putro mahāyogī samadṛṅ nirvikalpakaḥ . ekāntamatiḥ unnidro gūḍho mūḍha iveyate .. 4 ..
दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् । तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥ ५ ॥
dṛṣṭvānuyāntamṛṣimātmajamapyanagnaṃ devyo hriyā paridadhurna sutasya citram . tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ .. 5 ..
(वसंततिलका)
कथमालक्षितः पौरैः संप्राप्तः कुरुजाङ्गलान् । उन्मत्तमूकजडवद् विचरन् गजसाह्वये ॥ ६ ॥
kathamālakṣitaḥ pauraiḥ saṃprāptaḥ kurujāṅgalān . unmattamūkajaḍavad vicaran gajasāhvaye .. 6 ..
कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह । संवादः समभूत् तात यत्रैषा सात्वती श्रुतिः ॥ ७ ॥
kathaṃ vā pāṇḍaveyasya rājarṣermuninā saha . saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ .. 7 ..
स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् । अवेक्षते महाभागः तीर्थीकुर्वन् तदाश्रमम् ॥ ८ ॥
sa godohanamātraṃ hi gṛheṣu gṛhamedhinām . avekṣate mahābhāgaḥ tīrthīkurvan tadāśramam .. 8 ..
अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् । तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥ ९ ॥
abhimanyusutaṃ sūta prāhurbhāgavatottamam . tasya janma mahāścaryaṃ karmāṇi ca gṛṇīhi naḥ .. 9 ..
स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः । प्रायोपविष्टो गङ्गायां अनादृत्य अधिराट् श्रियम् ॥ १० ॥
sa samrāṭ kasya vā hetoḥ pāṇḍūnāṃ mānavardhanaḥ . prāyopaviṣṭo gaṅgāyāṃ anādṛtya adhirāṭ śriyam .. 10 ..
नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीय धनानि शत्रवः । कथं स वीरः श्रियमङ्ग दुस्त्यजां युवैषतोत् स्रष्टुमहो सहासुभिः ॥ ११ ॥
namanti yatpādaniketamātmanaḥ śivāya hānīya dhanāni śatravaḥ . kathaṃ sa vīraḥ śriyamaṅga dustyajāṃ yuvaiṣatot sraṣṭumaho sahāsubhiḥ .. 11 ..
(वंशस्थ)
शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः । जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम् ॥ १२ ॥
śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ . jīvanti nātmārthamasau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram .. 12 ..
तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन । मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् ॥ १३ ॥
tatsarvaṃ naḥ samācakṣva pṛṣṭo yadiha kiñcana . manye tvāṃ viṣaye vācāṃ snātamanyatra chāndasāt .. 13 ..
(अनुष्टुप्)
द्वापरे समनुप्राप्ते तृतीये युगपर्यये । जातः पराशराद् योगी वासव्यां कलया हरेः ॥ १४ ॥
dvāpare samanuprāpte tṛtīye yugaparyaye . jātaḥ parāśarād yogī vāsavyāṃ kalayā hareḥ .. 14 ..
सूत उवाच
स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचिः । विविक्तदेश आसीन उदिते रविमण्डले ॥ १५ ॥
sa kadācit sarasvatyā upaspṛśya jalaṃ śuciḥ . viviktadeśa āsīna udite ravimaṇḍale .. 15 ..
परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा । युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ १६ ॥
parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā . yugadharmavyatikaraṃ prāptaṃ bhuvi yuge yuge .. 16 ..
भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् । अश्रद्दधानान्निःसत्त्वान् दुर्मेधान् ह्रसितायुषः ॥ १७ ॥
bhautikānāṃ ca bhāvānāṃ śaktihrāsaṃ ca tatkṛtam . aśraddadhānānniḥsattvān durmedhān hrasitāyuṣaḥ .. 17 ..
दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा । सर्ववर्णाश्रमाणां यद् दध्यौ हितममोघदृक् ॥ १८ ॥
durbhagāṃśca janān vīkṣya munirdivyena cakṣuṣā . sarvavarṇāśramāṇāṃ yad dadhyau hitamamoghadṛk .. 18 ..
चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् । व्यदधाद् यज्ञसन्तत्यै वेदमेकं चतुर्विधम् ॥ १९ ॥
cāturhotraṃ karma śuddhaṃ prajānāṃ vīkṣya vaidikam . vyadadhād yajñasantatyai vedamekaṃ caturvidham .. 19 ..
ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः । इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ २० ॥
ṛgyajuḥsāmātharvākhyā vedāścatvāra uddhṛtāḥ . itihāsapurāṇaṃ ca pañcamo veda ucyate .. 20 ..
तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः । वैशंपायन एवैको निष्णातो यजुषामुत ॥ २१ ॥
tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ . vaiśaṃpāyana evaiko niṣṇāto yajuṣāmuta .. 21 ..
अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः । इतिहासपुराणानां पिता मे रोमहर्षणः ॥ २२ ॥
atharvāṅgirasāmāsīt sumanturdāruṇo muniḥ . itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ .. 22 ..
त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा । शिष्यैः प्रशिष्यैः तत् शिष्यैः वेदास्ते शाखिनोऽभवन् ॥ २३ ॥
ta eta ṛṣayo vedaṃ svaṃ svaṃ vyasyannanekadhā . śiṣyaiḥ praśiṣyaiḥ tat śiṣyaiḥ vedāste śākhino'bhavan .. 23 ..
त एव वेदा दुर्मेधैः धार्यन्ते पुरुषैर्यथा । एवं चकार भगवान् व्यासः कृपणवत्सलः ॥ २४ ॥
ta eva vedā durmedhaiḥ dhāryante puruṣairyathā . evaṃ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ .. 24 ..
स्त्रीशूद्रद्विजबंधूनां त्रयी न श्रुतिगोचरा । कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह । इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २५ ॥
strīśūdradvijabaṃdhūnāṃ trayī na śrutigocarā . karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha . iti bhāratamākhyānaṃ kṛpayā muninā kṛtam .. 25 ..
एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः । सर्वात्मकेनापि यदा नातुष्यत् हृदयं ततः ॥ २६ ॥
evaṃ pravṛttasya sadā bhūtānāṃ śreyasi dvijāḥ . sarvātmakenāpi yadā nātuṣyat hṛdayaṃ tataḥ .. 26 ..
नातिप्रसीदद् हृदयः सरस्वत्यास्तटे शुचौ । वितर्कयन् विविक्तस्थ इदं प्रोवाच धर्मवित् ॥ २७ ॥
nātiprasīdad hṛdayaḥ sarasvatyāstaṭe śucau . vitarkayan viviktastha idaṃ provāca dharmavit .. 27 ..
धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः । मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २८ ॥
dhṛtavratena hi mayā chandāṃsi guravo'gnayaḥ . mānitā nirvyalīkena gṛhītaṃ cānuśāsanam .. 28 ..
भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः । दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ २९ ॥
bhāratavyapadeśena hyāmnāyārthaśca darśitaḥ . dṛśyate yatra dharmādi strīśūdrādibhirapyuta .. 29 ..
तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः । असंपम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तमः ॥ ३० ॥
tathāpi bata me daihyo hyātmā caivātmanā vibhuḥ . asaṃpampanna ivābhāti brahmavarcasya sattamaḥ .. 30 ..
किं वा भागवता धर्मा न प्रायेण निरूपिताः । प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३१ ॥
kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ . priyāḥ paramahaṃsānāṃ ta eva hyacyutapriyāḥ .. 31 ..
तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः । कृष्णस्य नारदोऽभ्यागाद् आश्रमं प्रागुदाहृतम् ॥ ३२ ॥
tasyaivaṃ khilamātmānaṃ manyamānasya khidyataḥ . kṛṣṇasya nārado'bhyāgād āśramaṃ prāgudāhṛtam .. 32 ..
तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः । पूजयामास विधिवत् नारदं सुरपूजितम् ॥ ३३ ॥
tamabhijñāya sahasā pratyutthāyāgataṃ muniḥ . pūjayāmāsa vidhivat nāradaṃ surapūjitam .. 33 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe naimiṣīyopākhyāne caturtho'dhyāyaḥ .. 4 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In