नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम् ॥ १२ ॥
PADACHEDA
नैष्कर्म्यम् अपि अच्युत-भाव-वर्जितम् न शोभते ज्ञान-मलम् निरञ्जनम् । कुतस् पुनर् शश्वत् अभद्रम् ईश्वरे न च अर्पितम् कर्म यत् अपि अकारणम् ॥ १२ ॥
TRANSLITERATION
naiṣkarmyam api acyuta-bhāva-varjitam na śobhate jñāna-malam nirañjanam . kutas punar śaśvat abhadram īśvare na ca arpitam karma yat api akāraṇam .. 12 ..
इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसंभवाः । तद्धि स्वयं वेद भवांस्तथापि वै प्रादेशमात्रं भवतः प्रदर्शितम् ॥ २० ॥
PADACHEDA
इदम् हि विश्वम् भगवान् इव इतरः यतस् जगत्-स्थान-निरोध-संभवाः । तत् हि स्वयम् वेद भवान् तथा अपि वै प्रादेश-मात्रम् भवतः प्रदर्शितम् ॥ २० ॥
TRANSLITERATION
idam hi viśvam bhagavān iva itaraḥ yatas jagat-sthāna-nirodha-saṃbhavāḥ . tat hi svayam veda bhavān tathā api vai prādeśa-mātram bhavataḥ pradarśitam .. 20 ..