| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥ १ ॥
atha taṃ sukhamāsīna upāsīnaṃ bṛhacchravāḥ . devarṣiḥ prāha viprarṣiṃ vīṇāpāṇiḥ smayanniva .. 1 ..
सूत उवाच ।
पाराशर्य महाभाग भवतः कच्चिदात्मना । परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥
pārāśarya mahābhāga bhavataḥ kaccidātmanā . parituṣyati śārīra ātmā mānasa eva vā .. 2 ..
(अनुष्टुप्) - नारद उवाच ।
जिज्ञासितं सुसंपन्नं अपि ते महदद्भुतम् । कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३ ॥
jijñāsitaṃ susaṃpannaṃ api te mahadadbhutam . kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam .. 3 ..
जिज्ञासितमधीतं च यत्तद् ब्रह्म सनातनम् । तथापि शोचस्यात्मानं अकृतार्थ इव प्रभो ॥ ४ ॥
jijñāsitamadhītaṃ ca yattad brahma sanātanam . tathāpi śocasyātmānaṃ akṛtārtha iva prabho .. 4 ..
अस्त्येव मे सर्वमिदं त्वयोक्तं तथापि नात्मा परितुष्यते मे । तन्मूलमव्यक्तमगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम् ॥ ५ ॥
astyeva me sarvamidaṃ tvayoktaṃ tathāpi nātmā parituṣyate me . tanmūlamavyaktamagādhabodhaṃ pṛcchāmahe tvātmabhavātmabhūtam .. 5 ..
व्यास उवाच ।
स वै भवान् वेद समस्तगुह्यं उपासितो यत्पुरुषः पुराणः । परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः ॥ ६ ॥
sa vai bhavān veda samastaguhyaṃ upāsito yatpuruṣaḥ purāṇaḥ . parāvareśo manasaiva viśvaṃ sṛjatyavatyatti guṇairasaṅgaḥ .. 6 ..
(उपेंद्रवज्रा)
त्वं पर्यटन्नर्क इव त्रिलोकीं अन्तश्चरो वायुरिवात्मसाक्षी । परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलं विचक्ष्व ॥ ७ ॥
tvaṃ paryaṭannarka iva trilokīṃ antaścaro vāyurivātmasākṣī . parāvare brahmaṇi dharmato vrataiḥ snātasya me nyūnamalaṃ vicakṣva .. 7 ..
भवतानुदितप्रायं यशो भगवतोऽमलम् । येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८ ॥
bhavatānuditaprāyaṃ yaśo bhagavato'malam . yenaivāsau na tuṣyeta manye taddarśanaṃ khilam .. 8 ..
(अनुष्टुप्) - नारद उवाच ।
यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः । न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९ ॥
yathā dharmādayaścārthā munivaryānukīrtitāḥ . na tathā vāsudevasya mahimā hyanuvarṇitaḥ .. 9 ..
न यद् वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥ १० ॥
na yad vacaścitrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit . tadvāyasaṃ tīrthamuśanti mānasā na yatra haṃsā niramantyuśikkṣayāḥ .. 10 ..
(वंशस्थ)
तद्वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि यत् श्रृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ११ ॥
tadvāgvisargo janatāghaviplavo yasmin pratiślokamabaddhavatyapi . nāmānyanantasya yaśo'ṅkitāni yat śrṛṇvanti gāyanti gṛṇanti sādhavaḥ .. 11 ..
नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम् ॥ १२ ॥
naiṣkarmyamapyacyutabhāvavarjitaṃ na śobhate jñānamalaṃ nirañjanam . kutaḥ punaḥ śaśvadabhadramīśvare na cārpitaṃ karma yadapyakāraṇam .. 12 ..
अथो महाभाग भवानमोघदृक् शुचिश्रवाः सत्यरतो धृतव्रतः । उरुक्रमस्याखिलबंधमुक्तये समाधिनानुस्मर तद्विचेष्टितम् ॥ १३ ॥
atho mahābhāga bhavānamoghadṛk śuciśravāḥ satyarato dhṛtavrataḥ . urukramasyākhilabaṃdhamuktaye samādhinānusmara tadviceṣṭitam .. 13 ..
ततोऽन्यथा किञ्चन यद्विवक्षतः पृथग् दृशस्तत् कृतरूपनामभिः । न कर्हिचित् क्वापि च दुःस्थिता मतिः लभेत वाताहतनौरिवास्पदम् ॥ १४ ॥
tato'nyathā kiñcana yadvivakṣataḥ pṛthag dṛśastat kṛtarūpanāmabhiḥ . na karhicit kvāpi ca duḥsthitā matiḥ labheta vātāhatanaurivāspadam .. 14 ..
जुगुप्सितं धर्मकृतेऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः । यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः ॥ १५ ॥
jugupsitaṃ dharmakṛte'nuśāsataḥ svabhāvaraktasya mahān vyatikramaḥ . yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ .. 15 ..
विचक्षणोऽस्यार्हति वेदितुं विभोः अनन्तपारस्य निवृत्तितः सुखम् । प्रवर्तमानस्य गुणैरनात्मनः ततो भवान् दर्शय चेष्टितं विभोः ॥ १६ ॥
vicakṣaṇo'syārhati vedituṃ vibhoḥ anantapārasya nivṛttitaḥ sukham . pravartamānasya guṇairanātmanaḥ tato bhavān darśaya ceṣṭitaṃ vibhoḥ .. 16 ..
त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेः भजन् अपक्वोऽथ पतेत् ततो यदि । यत्र क्व वाभद्रमभूदमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ १७ ॥
tyaktvā svadharmaṃ caraṇāmbujaṃ hareḥ bhajan apakvo'tha patet tato yadi . yatra kva vābhadramabhūdamuṣya kiṃ ko vārtha āpto'bhajatāṃ svadharmataḥ .. 17 ..
तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यधः । तल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा ॥ १८ ॥
tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatāmuparyadhaḥ . tallabhyate duḥkhavadanyataḥ sukhaṃ kālena sarvatra gabhīraraṃhasā .. 18 ..
(इंद्रवंशा)
न वै जनो जातु कथञ्चनाव्रजेत् मुकुंदसेव्यन्यवदङ्ग संसृतिम् । स्मरन् मुकुंदाङ्घ्र्युपगूहनं पुनः विहातुमिच्छेन्न रसग्रहो जनः ॥ १९ ॥
na vai jano jātu kathañcanāvrajet mukuṃdasevyanyavadaṅga saṃsṛtim . smaran mukuṃdāṅghryupagūhanaṃ punaḥ vihātumicchenna rasagraho janaḥ .. 19 ..
(वंशस्थ)
इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसंभवाः । तद्धि स्वयं वेद भवांस्तथापि वै प्रादेशमात्रं भवतः प्रदर्शितम् ॥ २० ॥
idaṃ hi viśvaṃ bhagavānivetaro yato jagatsthānanirodhasaṃbhavāḥ . taddhi svayaṃ veda bhavāṃstathāpi vai prādeśamātraṃ bhavataḥ pradarśitam .. 20 ..
त्वमात्मनात्मानमवेह्यमोघदृक् परस्य पुंसः परमात्मनः कलाम् । अजं प्रजातं जगतः शिवाय तन् महानुभावाभ्युदयोऽधिगण्यताम् ॥ २१ ॥
tvamātmanātmānamavehyamoghadṛk parasya puṃsaḥ paramātmanaḥ kalām . ajaṃ prajātaṃ jagataḥ śivāya tan mahānubhāvābhyudayo'dhigaṇyatām .. 21 ..
इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः । अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोक गुणानुवर्णनम् ॥ २२ ॥
idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ . avicyuto'rthaḥ kavibhirnirūpito yaduttamaśloka guṇānuvarṇanam .. 22 ..
अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् । निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ २३ ॥
ahaṃ purātītabhave'bhavaṃ mune dāsyāstu kasyāścana vedavādinām . nirūpito bālaka eva yogināṃ śuśrūṣaṇe prāvṛṣi nirvivikṣatām .. 23 ..
ते मय्यपेताखिलचापलेऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्तिनि । चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणि ॥ २४ ॥
te mayyapetākhilacāpale'rbhake dānte'dhṛtakrīḍanake'nuvartini . cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo'lpabhāṣiṇi .. 24 ..
उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे तदपास्तकिल्बिषः । एवं प्रवृत्तस्य विशुद्धचेतसः तद्धर्म एवात्मरुचिः प्रजायते ॥ २५ ॥
ucchiṣṭalepānanumodito dvijaiḥ sakṛtsma bhuñje tadapāstakilbiṣaḥ . evaṃ pravṛttasya viśuddhacetasaḥ taddharma evātmaruciḥ prajāyate .. 25 ..
तत्रान्वहं कृष्णकथाः प्रगायतां अनुग्रहेणाश्रृणवं मनोहराः । ताः श्रद्धया मेऽनुपदं विश्रृण्वतः प्रियश्रवस्यङ्ग ममाभवद् रुचिः ॥ २६ ॥
tatrānvahaṃ kṛṣṇakathāḥ pragāyatāṃ anugraheṇāśrṛṇavaṃ manoharāḥ . tāḥ śraddhayā me'nupadaṃ viśrṛṇvataḥ priyaśravasyaṅga mamābhavad ruciḥ .. 26 ..
(वंशस्थ)
तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम । ययाहमेतत् सदसत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥
tasmiṃstadā labdharucermahāmate priyaśravasyaskhalitā matirmama . yayāhametat sadasatsvamāyayā paśye mayi brahmaṇi kalpitaṃ pare .. 27 ..
(इंद्रवंशा) - (अनुष्टुप्)
इत्थं शरत् प्रावृषिकावृतू हरेः विश्रृण्वतो मेऽनुसवं यशोऽमलम् । सङ्कीर्त्यमानं मुनिभिर्महात्मभिः भक्तिः प्रवृत्ताऽऽत्मरजस्तमोपहा ॥ २८ ॥
itthaṃ śarat prāvṛṣikāvṛtū hareḥ viśrṛṇvato me'nusavaṃ yaśo'malam . saṅkīrtyamānaṃ munibhirmahātmabhiḥ bhaktiḥ pravṛttā''tmarajastamopahā .. 28 ..
तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः । श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ २९ ॥
tasyaivaṃ me'nuraktasya praśritasya hatainasaḥ . śraddadhānasya bālasya dāntasyānucarasya ca .. 29 ..
ज्ञानं गुह्यतमं यत्तत् साक्षाद्भगवतोदितम् । अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥ ३० ॥
jñānaṃ guhyatamaṃ yattat sākṣādbhagavatoditam . anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ .. 30 ..
येनैवाहं भगवतो वासुदेवस्य वेधसः । मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥ ३१ ॥
yenaivāhaṃ bhagavato vāsudevasya vedhasaḥ . māyānubhāvamavidaṃ yena gacchanti tatpadam .. 31 ..
एतत् संसूचितं ब्रह्मन् तापत्रयचिकित्सितम् । यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥
etat saṃsūcitaṃ brahman tāpatrayacikitsitam . yadīśvare bhagavati karma brahmaṇi bhāvitam .. 32 ..
आमयो यश्च भूतानां जायते येन सुव्रत । तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३ ॥
āmayo yaśca bhūtānāṃ jāyate yena suvrata . tadeva hyāmayaṃ dravyaṃ na punāti cikitsitam .. 33 ..
एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः । त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ ३४ ॥
evaṃ nṛṇāṃ kriyāyogāḥ sarve saṃsṛtihetavaḥ . ta evātmavināśāya kalpante kalpitāḥ pare .. 34 ..
यदत्र क्रियते कर्म भगवत् परितोषणम् । ज्ञानं यत् तद् अधीनं हि भक्तियोगसमन्वितम् ॥ ३५ ॥
yadatra kriyate karma bhagavat paritoṣaṇam . jñānaṃ yat tad adhīnaṃ hi bhaktiyogasamanvitam .. 35 ..
कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् । गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३६ ॥
kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt . gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca .. 36 ..
नमो भगवते तुभ्यं वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ ३७ ॥
namo bhagavate tubhyaṃ vāsudevāya dhīmahi . pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca .. 37 ..
इति मूर्त्यभिधानेन मंत्रमूर्तिममूर्तिकम् । यजते यज्ञपुरुषं स सम्यग् दर्शनः पुमान् ॥ ३८ ॥
iti mūrtyabhidhānena maṃtramūrtimamūrtikam . yajate yajñapuruṣaṃ sa samyag darśanaḥ pumān .. 38 ..
इमं स्वनिगमं ब्रह्मन् अवेत्य मदनुष्ठितम् । अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः ॥ ३९ ॥
imaṃ svanigamaṃ brahman avetya madanuṣṭhitam . adānme jñānamaiśvaryaṃ svasmin bhāvaṃ ca keśavaḥ .. 39 ..
त्वमप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम् । प्राख्याहि दुःखैर्मुहुरर्दितात्मनां संक्लेशनिर्वाणमुशन्ति नान्यथा ॥ ४० ॥
tvamapyadabhraśruta viśrutaṃ vibhoḥ samāpyate yena vidāṃ bubhutsitam . prākhyāhi duḥkhairmuhurarditātmanāṃ saṃkleśanirvāṇamuśanti nānyathā .. 40 ..
(इंद्रवंशा)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे व्यासनारदसंवादे पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe vyāsanāradasaṃvāde pañcamo'dhyāyaḥ .. 5 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In