Bhagavata Purana

Adhyaya - 5

Dialogue between Vyasa and Narada

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥ १ ॥
atha taṃ sukhamāsīna upāsīnaṃ bṛhacchravāḥ | devarṣiḥ prāha viprarṣiṃ vīṇāpāṇiḥ smayanniva || 1 ||

Adhyaya:    5

Shloka :    1

सूत उवाच ।
पाराशर्य महाभाग भवतः कच्चिदात्मना । परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥
pārāśarya mahābhāga bhavataḥ kaccidātmanā | parituṣyati śārīra ātmā mānasa eva vā || 2 ||

Adhyaya:    5

Shloka :    2

(अनुष्टुप्) - नारद उवाच ।
जिज्ञासितं सुसंपन्नं अपि ते महदद्‍भुतम् । कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३ ॥
jijñāsitaṃ susaṃpannaṃ api te mahadad‍bhutam | kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam || 3 ||

Adhyaya:    5

Shloka :    3

जिज्ञासितमधीतं च यत्तद् ब्रह्म सनातनम् । तथापि शोचस्यात्मानं अकृतार्थ इव प्रभो ॥ ४ ॥
jijñāsitamadhītaṃ ca yattad brahma sanātanam | tathāpi śocasyātmānaṃ akṛtārtha iva prabho || 4 ||

Adhyaya:    5

Shloka :    4

अस्त्येव मे सर्वमिदं त्वयोक्तं तथापि नात्मा परितुष्यते मे । तन्मूलमव्यक्तमगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम् ॥ ५ ॥
astyeva me sarvamidaṃ tvayoktaṃ tathāpi nātmā parituṣyate me | tanmūlamavyaktamagādhabodhaṃ pṛcchāmahe tvātmabhavātmabhūtam || 5 ||

Adhyaya:    5

Shloka :    5

व्यास उवाच ।
स वै भवान् वेद समस्तगुह्यं उपासितो यत्पुरुषः पुराणः । परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः ॥ ६ ॥
sa vai bhavān veda samastaguhyaṃ upāsito yatpuruṣaḥ purāṇaḥ | parāvareśo manasaiva viśvaṃ sṛjatyavatyatti guṇairasaṅgaḥ || 6 ||

Adhyaya:    5

Shloka :    6

(उपेंद्रवज्रा)
त्वं पर्यटन्नर्क इव त्रिलोकीं अन्तश्चरो वायुरिवात्मसाक्षी । परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलं विचक्ष्व ॥ ७ ॥
tvaṃ paryaṭannarka iva trilokīṃ antaścaro vāyurivātmasākṣī | parāvare brahmaṇi dharmato vrataiḥ snātasya me nyūnamalaṃ vicakṣva || 7 ||

Adhyaya:    5

Shloka :    7

भवतानुदितप्रायं यशो भगवतोऽमलम् । येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८ ॥
bhavatānuditaprāyaṃ yaśo bhagavato'malam | yenaivāsau na tuṣyeta manye taddarśanaṃ khilam || 8 ||

Adhyaya:    5

Shloka :    8

(अनुष्टुप्) - नारद उवाच ।
यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः । न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९ ॥
yathā dharmādayaścārthā munivaryānukīrtitāḥ | na tathā vāsudevasya mahimā hyanuvarṇitaḥ || 9 ||

Adhyaya:    5

Shloka :    9

न यद् वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥ १० ॥
na yad vacaścitrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit | tadvāyasaṃ tīrthamuśanti mānasā na yatra haṃsā niramantyuśikkṣayāḥ || 10 ||

Adhyaya:    5

Shloka :    10

(वंशस्थ)
तद्वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्‌कितानि यत् श्रृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ११ ॥
tadvāgvisargo janatāghaviplavo yasmin pratiślokamabaddhavatyapi | nāmānyanantasya yaśo'ṅ‌kitāni yat śrṛṇvanti gāyanti gṛṇanti sādhavaḥ || 11 ||

Adhyaya:    5

Shloka :    11

नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम् ॥ १२ ॥
naiṣkarmyamapyacyutabhāvavarjitaṃ na śobhate jñānamalaṃ nirañjanam | kutaḥ punaḥ śaśvadabhadramīśvare na cārpitaṃ karma yadapyakāraṇam || 12 ||

Adhyaya:    5

Shloka :    12

अथो महाभाग भवानमोघदृक् शुचिश्रवाः सत्यरतो धृतव्रतः । उरुक्रमस्याखिलबंधमुक्तये समाधिनानुस्मर तद्‌विचेष्टितम् ॥ १३ ॥
atho mahābhāga bhavānamoghadṛk śuciśravāḥ satyarato dhṛtavrataḥ | urukramasyākhilabaṃdhamuktaye samādhinānusmara tad‌viceṣṭitam || 13 ||

Adhyaya:    5

Shloka :    13

ततोऽन्यथा किञ्चन यद्‌विवक्षतः पृथग् दृशस्तत् कृतरूपनामभिः । न कर्हिचित् क्वापि च दुःस्थिता मतिः लभेत वाताहतनौरिवास्पदम् ॥ १४ ॥
tato'nyathā kiñcana yad‌vivakṣataḥ pṛthag dṛśastat kṛtarūpanāmabhiḥ | na karhicit kvāpi ca duḥsthitā matiḥ labheta vātāhatanaurivāspadam || 14 ||

Adhyaya:    5

Shloka :    14

जुगुप्सितं धर्मकृतेऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः । यद्‌वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः ॥ १५ ॥
jugupsitaṃ dharmakṛte'nuśāsataḥ svabhāvaraktasya mahān vyatikramaḥ | yad‌vākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ || 15 ||

Adhyaya:    5

Shloka :    15

विचक्षणोऽस्यार्हति वेदितुं विभोः अनन्तपारस्य निवृत्तितः सुखम् । प्रवर्तमानस्य गुणैरनात्मनः ततो भवान् दर्शय चेष्टितं विभोः ॥ १६ ॥
vicakṣaṇo'syārhati vedituṃ vibhoḥ anantapārasya nivṛttitaḥ sukham | pravartamānasya guṇairanātmanaḥ tato bhavān darśaya ceṣṭitaṃ vibhoḥ || 16 ||

Adhyaya:    5

Shloka :    16

त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेः भजन् अपक्वोऽथ पतेत् ततो यदि । यत्र क्व वाभद्रमभूदमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ १७ ॥
tyaktvā svadharmaṃ caraṇāmbujaṃ hareḥ bhajan apakvo'tha patet tato yadi | yatra kva vābhadramabhūdamuṣya kiṃ ko vārtha āpto'bhajatāṃ svadharmataḥ || 17 ||

Adhyaya:    5

Shloka :    17

तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्‍भ्रमतामुपर्यधः । तल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा ॥ १८ ॥
tasyaiva hetoḥ prayateta kovido na labhyate yad‍bhramatāmuparyadhaḥ | tallabhyate duḥkhavadanyataḥ sukhaṃ kālena sarvatra gabhīraraṃhasā || 18 ||

Adhyaya:    5

Shloka :    18

(इंद्रवंशा)
न वै जनो जातु कथञ्चनाव्रजेत् मुकुंदसेव्यन्यवदङ्ग संसृतिम् । स्मरन् मुकुंदाङ्घ्र्युपगूहनं पुनः विहातुमिच्छेन्न रसग्रहो जनः ॥ १९ ॥
na vai jano jātu kathañcanāvrajet mukuṃdasevyanyavadaṅga saṃsṛtim | smaran mukuṃdāṅghryupagūhanaṃ punaḥ vihātumicchenna rasagraho janaḥ || 19 ||

Adhyaya:    5

Shloka :    19

(वंशस्थ)
इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसंभवाः । तद्धि स्वयं वेद भवांस्तथापि वै प्रादेशमात्रं भवतः प्रदर्शितम् ॥ २० ॥
idaṃ hi viśvaṃ bhagavānivetaro yato jagatsthānanirodhasaṃbhavāḥ | taddhi svayaṃ veda bhavāṃstathāpi vai prādeśamātraṃ bhavataḥ pradarśitam || 20 ||

Adhyaya:    5

Shloka :    20

त्वमात्मनात्मानमवेह्यमोघदृक् परस्य पुंसः परमात्मनः कलाम् । अजं प्रजातं जगतः शिवाय तन् महानुभावाभ्युदयोऽधिगण्यताम् ॥ २१ ॥
tvamātmanātmānamavehyamoghadṛk parasya puṃsaḥ paramātmanaḥ kalām | ajaṃ prajātaṃ jagataḥ śivāya tan mahānubhāvābhyudayo'dhigaṇyatām || 21 ||

Adhyaya:    5

Shloka :    21

इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः । अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोक गुणानुवर्णनम् ॥ २२ ॥
idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ | avicyuto'rthaḥ kavibhirnirūpito yaduttamaśloka guṇānuvarṇanam || 22 ||

Adhyaya:    5

Shloka :    22

अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् । निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ २३ ॥
ahaṃ purātītabhave'bhavaṃ mune dāsyāstu kasyāścana vedavādinām | nirūpito bālaka eva yogināṃ śuśrūṣaṇe prāvṛṣi nirvivikṣatām || 23 ||

Adhyaya:    5

Shloka :    23

ते मय्यपेताखिलचापलेऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्तिनि । चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणि ॥ २४ ॥
te mayyapetākhilacāpale'rbhake dānte'dhṛtakrīḍanake'nuvartini | cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo'lpabhāṣiṇi || 24 ||

Adhyaya:    5

Shloka :    24

उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे तदपास्तकिल्बिषः । एवं प्रवृत्तस्य विशुद्धचेतसः तद्धर्म एवात्मरुचिः प्रजायते ॥ २५ ॥
ucchiṣṭalepānanumodito dvijaiḥ sakṛtsma bhuñje tadapāstakilbiṣaḥ | evaṃ pravṛttasya viśuddhacetasaḥ taddharma evātmaruciḥ prajāyate || 25 ||

Adhyaya:    5

Shloka :    25

तत्रान्वहं कृष्णकथाः प्रगायतां अनुग्रहेणाश्रृणवं मनोहराः । ताः श्रद्धया मेऽनुपदं विश्रृण्वतः प्रियश्रवस्यङ्ग ममाभवद् रुचिः ॥ २६ ॥
tatrānvahaṃ kṛṣṇakathāḥ pragāyatāṃ anugraheṇāśrṛṇavaṃ manoharāḥ | tāḥ śraddhayā me'nupadaṃ viśrṛṇvataḥ priyaśravasyaṅga mamābhavad ruciḥ || 26 ||

Adhyaya:    5

Shloka :    26

(वंशस्थ)
तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम । ययाहमेतत् सदसत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥
tasmiṃstadā labdharucermahāmate priyaśravasyaskhalitā matirmama | yayāhametat sadasatsvamāyayā paśye mayi brahmaṇi kalpitaṃ pare || 27 ||

Adhyaya:    5

Shloka :    27

(इंद्रवंशा) - (अनुष्टुप्)
इत्थं शरत् प्रावृषिकावृतू हरेः विश्रृण्वतो मेऽनुसवं यशोऽमलम् । सङ्कीर्त्यमानं मुनिभिर्महात्मभिः भक्तिः प्रवृत्ताऽऽत्मरजस्तमोपहा ॥ २८ ॥
itthaṃ śarat prāvṛṣikāvṛtū hareḥ viśrṛṇvato me'nusavaṃ yaśo'malam | saṅkīrtyamānaṃ munibhirmahātmabhiḥ bhaktiḥ pravṛttā''tmarajastamopahā || 28 ||

Adhyaya:    5

Shloka :    28

तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः । श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ २९ ॥
tasyaivaṃ me'nuraktasya praśritasya hatainasaḥ | śraddadhānasya bālasya dāntasyānucarasya ca || 29 ||

Adhyaya:    5

Shloka :    29

ज्ञानं गुह्यतमं यत्तत् साक्षाद्‍भगवतोदितम् । अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥ ३० ॥
jñānaṃ guhyatamaṃ yattat sākṣād‍bhagavatoditam | anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ || 30 ||

Adhyaya:    5

Shloka :    30

येनैवाहं भगवतो वासुदेवस्य वेधसः । मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥ ३१ ॥
yenaivāhaṃ bhagavato vāsudevasya vedhasaḥ | māyānubhāvamavidaṃ yena gacchanti tatpadam || 31 ||

Adhyaya:    5

Shloka :    31

एतत् संसूचितं ब्रह्मन् तापत्रयचिकित्सितम् । यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥
etat saṃsūcitaṃ brahman tāpatrayacikitsitam | yadīśvare bhagavati karma brahmaṇi bhāvitam || 32 ||

Adhyaya:    5

Shloka :    32

आमयो यश्च भूतानां जायते येन सुव्रत । तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३ ॥
āmayo yaśca bhūtānāṃ jāyate yena suvrata | tadeva hyāmayaṃ dravyaṃ na punāti cikitsitam || 33 ||

Adhyaya:    5

Shloka :    33

एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः । त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ ३४ ॥
evaṃ nṛṇāṃ kriyāyogāḥ sarve saṃsṛtihetavaḥ | ta evātmavināśāya kalpante kalpitāḥ pare || 34 ||

Adhyaya:    5

Shloka :    34

यदत्र क्रियते कर्म भगवत् परितोषणम् । ज्ञानं यत् तद् अधीनं हि भक्तियोगसमन्वितम् ॥ ३५ ॥
yadatra kriyate karma bhagavat paritoṣaṇam | jñānaṃ yat tad adhīnaṃ hi bhaktiyogasamanvitam || 35 ||

Adhyaya:    5

Shloka :    35

कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् । गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३६ ॥
kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt | gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca || 36 ||

Adhyaya:    5

Shloka :    36

नमो भगवते तुभ्यं वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ ३७ ॥
namo bhagavate tubhyaṃ vāsudevāya dhīmahi | pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca || 37 ||

Adhyaya:    5

Shloka :    37

इति मूर्त्यभिधानेन मंत्रमूर्तिममूर्तिकम् । यजते यज्ञपुरुषं स सम्यग् दर्शनः पुमान् ॥ ३८ ॥
iti mūrtyabhidhānena maṃtramūrtimamūrtikam | yajate yajñapuruṣaṃ sa samyag darśanaḥ pumān || 38 ||

Adhyaya:    5

Shloka :    38

इमं स्वनिगमं ब्रह्मन् अवेत्य मदनुष्ठितम् । अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः ॥ ३९ ॥
imaṃ svanigamaṃ brahman avetya madanuṣṭhitam | adānme jñānamaiśvaryaṃ svasmin bhāvaṃ ca keśavaḥ || 39 ||

Adhyaya:    5

Shloka :    39

त्वमप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम् । प्राख्याहि दुःखैर्मुहुरर्दितात्मनां संक्लेशनिर्वाणमुशन्ति नान्यथा ॥ ४० ॥
tvamapyadabhraśruta viśrutaṃ vibhoḥ samāpyate yena vidāṃ bubhutsitam | prākhyāhi duḥkhairmuhurarditātmanāṃ saṃkleśanirvāṇamuśanti nānyathā || 40 ||

Adhyaya:    5

Shloka :    40

(इंद्रवंशा)
इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे व्यासनारदसंवादे पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe vyāsanāradasaṃvāde pañcamo'dhyāyaḥ || 5 ||

Adhyaya:    5

Shloka :    41

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    5

Shloka :    42

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In