| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च । भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ॥। १ ॥
evaṃ niśamya bhagavān devarṣerjanma karma ca . bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ ... 1 ..
सूत उवाच । - (अनुष्टुप्)
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव । वर्तमानो वयस्याद्ये ततः किमकरोद्भवान् ॥। २ ॥
bhikṣubhirvipravasite vijñānādeṣṭṛbhistava . vartamāno vayasyādye tataḥ kimakarodbhavān ... 2 ..
व्यास उवाच ।
स्वायंभुव कया वृत्त्या वर्तितं ते परं वयः । कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम् ॥। ३ ॥
svāyaṃbhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ . kathaṃ cedamudasrākṣīḥ kāle prāpte kalevaram ... 3 ..
प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम । न ह्येष व्यवधात्काल एष सर्वनिराकृतिः ॥। ४ ॥
prākkalpaviṣayāmetāṃ smṛtiṃ te surasattama . na hyeṣa vyavadhātkāla eṣa sarvanirākṛtiḥ ... 4 ..
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम । वर्तमानो वयस्याद्ये तत एतदकारषम् ॥। ५ ॥
bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama . vartamāno vayasyādye tata etadakāraṣam ... 5 ..
नारद उवाच ।
एकात्मजा मे जननी योषिन्मूढा च किङ्करी । मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबंधनम् ॥। ६ ॥
ekātmajā me jananī yoṣinmūḍhā ca kiṅkarī . mayyātmaje'nanyagatau cakre snehānubaṃdhanam ... 6 ..
सास्वतंत्रा न कल्पासीद् योगक्षेमं ममेच्छती । ईशस्य हि वशे लोको योषा दारुमयी यथा ॥। ७ ॥
sāsvataṃtrā na kalpāsīd yogakṣemaṃ mamecchatī . īśasya hi vaśe loko yoṣā dārumayī yathā ... 7 ..
अहं च तद्ब्रह्मकुले ऊषिवांस्तदपेक्षया । दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥। ८ ॥
ahaṃ ca tadbrahmakule ūṣivāṃstadapekṣayā . digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ ... 8 ..
एकदा निर्गतां गेहाद् दुहन्तीं निशि गां पथि । सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः ॥ ९ ॥
ekadā nirgatāṃ gehād duhantīṃ niśi gāṃ pathi . sarpo'daśatpadā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ .. 9 ..
तदा तदहमीशस्य भक्तानां शमभीप्सतः । अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥
tadā tadahamīśasya bhaktānāṃ śamabhīpsataḥ . anugrahaṃ manyamānaḥ prātiṣṭhaṃ diśamuttarām .. 10 ..
स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् । खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥
sphītāñjanapadāṃstatra puragrāmavrajākarān . kheṭakharvaṭavāṭīśca vanānyupavanāni ca .. 11 ..
चित्रधातुविचित्राद्रीन् इभभग्नभुजद्रुमान् । जलाशयान् शिवजलान् नलिनीः सुरसेविताः ॥ १२ ॥
citradhātuvicitrādrīn ibhabhagnabhujadrumān . jalāśayān śivajalān nalinīḥ surasevitāḥ .. 12 ..
चित्रस्वनैः पत्ररथैः विभ्रमद् भ्रमरश्रियः । नलवेणुशरस्तम्ब कुशकीचकगह्वरम् ॥ १३ ॥
citrasvanaiḥ patrarathaiḥ vibhramad bhramaraśriyaḥ . nalaveṇuśarastamba kuśakīcakagahvaram .. 13 ..
एक एवातियातोऽहं अद्राक्षं विपिनं महत् । घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १४ ॥
eka evātiyāto'haṃ adrākṣaṃ vipinaṃ mahat . ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram .. 14 ..
परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः । स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः ॥ १५ ॥
pariśrāntendriyātmāhaṃ tṛṭparīto bubhukṣitaḥ . snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ .. 15 ..
तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रितः । आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १६ ॥
tasminnirmanuje'raṇye pippalopastha āśritaḥ . ātmanātmānamātmasthaṃ yathāśrutamacintayam .. 16 ..
ध्यायतश्चरणांभोजं भावनिर्जितचेतसा । औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः ॥ १७ ॥
dhyāyataścaraṇāṃbhojaṃ bhāvanirjitacetasā . autkaṇṭhyāśrukalākṣasya hṛdyāsīnme śanairhariḥ .. 17 ..
प्रेमातिभरनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतः । आनंदसंप्लवे लीनो नापश्यमुभयं मुने ॥ १८ ॥
premātibharanirbhinna pulakāṅgo'tinirvṛtaḥ . ānaṃdasaṃplave līno nāpaśyamubhayaṃ mune .. 18 ..
रूपं भगवतो यत्तन् मनःकान्तं शुचापहम् । अपश्यन् सहसोत्तस्थे वैक्लव्याद् दुर्मना इव ॥ १९ ॥
rūpaṃ bhagavato yattan manaḥkāntaṃ śucāpaham . apaśyan sahasottasthe vaiklavyād durmanā iva .. 19 ..
दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि । वीक्षमाणोऽपि नापश्यं अवितृप्त इवातुरः ॥ २० ॥
didṛkṣustadahaṃ bhūyaḥ praṇidhāya mano hṛdi . vīkṣamāṇo'pi nāpaśyaṃ avitṛpta ivāturaḥ .. 20 ..
एवं यतन्तं विजने मामाहागोचरो गिराम् । गंभीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ॥ २१ ॥
evaṃ yatantaṃ vijane māmāhāgocaro girām . gaṃbhīraślakṣṇayā vācā śucaḥ praśamayanniva .. 21 ..
हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुमिहार्हति । अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २२ ॥
hantāsmin janmani bhavān mā māṃ draṣṭumihārhati . avipakvakaṣāyāṇāṃ durdarśo'haṃ kuyoginām .. 22 ..
सकृद् यद् दर्शितं रूपं एतत्कामाय तेऽनघ । मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान् ॥ २३ ॥
sakṛd yad darśitaṃ rūpaṃ etatkāmāya te'nagha . matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān .. 23 ..
सत्सेवयाऽदीर्घया ते जाता मयि दृढा मतिः । हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २४ ॥
satsevayā'dīrghayā te jātā mayi dṛḍhā matiḥ . hitvāvadyamimaṃ lokaṃ gantā majjanatāmasi .. 24 ..
मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् । प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥ २५ ॥
matirmayi nibaddheyaṃ na vipadyeta karhicit . prajāsarganirodhe'pi smṛtiśca madanugrahāt .. 25 ..
एतावदुक्त्वोपरराम तन्महद् भूतं नभोलिङ्गमलिङ्गमीश्वरम् । अहं च तस्मै महतां महीयसे शीर्ष्णावनामं विदधेऽनुकंपितः ॥ २६ ॥
etāvaduktvopararāma tanmahad bhūtaṃ nabholiṅgamaliṅgamīśvaram . ahaṃ ca tasmai mahatāṃ mahīyase śīrṣṇāvanāmaṃ vidadhe'nukaṃpitaḥ .. 26 ..
(इंद्रवंशा)
नामान्यनन्तस्य हतत्रपः पठन् गुह्यानि भद्राणि कृतानि च स्मरन् । गां पर्यटन् तुष्टमना गतस्पृहः कालं प्रतीक्षन् विमदो विमत्सरः ॥ २७ ॥
nāmānyanantasya hatatrapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran . gāṃ paryaṭan tuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ .. 27 ..
एवं कृष्णमतेर्ब्रह्मन् असक्तस्यामलात्मनः । कालः प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २८ ॥
evaṃ kṛṣṇamaterbrahman asaktasyāmalātmanaḥ . kālaḥ prādurabhūtkāle taḍitsaudāmanī yathā .. 28 ..
(अनुष्टुप्)
प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् । आरब्धकर्मनिर्वाणो न्यपतत् पांचभौतिकः ॥ २९ ॥
prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum . ārabdhakarmanirvāṇo nyapatat pāṃcabhautikaḥ .. 29 ..
कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः । शिशयिषोरनुप्राणं विविशेऽन्तरहं विभोः ॥ ३० ॥
kalpānta idamādāya śayāne'mbhasyudanvataḥ . śiśayiṣoranuprāṇaṃ viviśe'ntarahaṃ vibhoḥ .. 30 ..
सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः । मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे ॥ ३१ ॥
sahasrayugaparyante utthāyedaṃ sisṛkṣataḥ . marīcimiśrā ṛṣayaḥ prāṇebhyo'haṃ ca jajñire .. 31 ..
अंतर्बहिश्च लोकान् त्रीन् पर्येम्यस्कन्दितव्रतः । अनुग्रहात् महाविष्णोः अविघातगतिः क्वचित् ॥ ३२ ॥
aṃtarbahiśca lokān trīn paryemyaskanditavrataḥ . anugrahāt mahāviṣṇoḥ avighātagatiḥ kvacit .. 32 ..
देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् । मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३३ ॥
devadattāmimāṃ vīṇāṃ svarabrahmavibhūṣitām . mūrcchayitvā harikathāṃ gāyamānaścarāmyaham .. 33 ..
प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः । आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३४ ॥
pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ . āhūta iva me śīghraṃ darśanaṃ yāti cetasi .. 34 ..
एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः । भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ ३५ ॥
etaddhyāturacittānāṃ mātrāsparśecchayā muhuḥ . bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam .. 35 ..
यमादिभिर्योगपथैः कामलोभहतो मुहुः । मुकुंदसेवया यद्वत् तथात्माद्धा न शाम्यति ॥ ३६ ॥
yamādibhiryogapathaiḥ kāmalobhahato muhuḥ . mukuṃdasevayā yadvat tathātmāddhā na śāmyati .. 36 ..
सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ । जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३७ ॥
sarvaṃ tadidamākhyātaṃ yatpṛṣṭo'haṃ tvayānagha . janmakarmarahasyaṃ me bhavataścātmatoṣaṇam .. 37 ..
एवं संभाष्य भगवान् नारदो वासवीसुतम् । आमंत्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ॥ ३८ ॥
evaṃ saṃbhāṣya bhagavān nārado vāsavīsutam . āmaṃtrya vīṇāṃ raṇayan yayau yādṛcchiko muniḥ .. 38 ..
सूत उवाच ।
अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनः । गायन्माद्यन्निदं तंत्र्या रमयत्यातुरं जगत् ॥ ३९ ॥
aho devarṣirdhanyo'yaṃ yatkīrtiṃ śārṅgadhanvanaḥ . gāyanmādyannidaṃ taṃtryā ramayatyāturaṃ jagat .. 39 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः ॥। ६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe vyāsanāradasaṃvāde ṣaṣṭho'dhyāyaḥ ... 6 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In