Bhagavata Purana

Adhyaya - 6

Dialogue between Vyasa and Narada

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च । भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ॥। १ ॥
evaṃ niśamya bhagavān devarṣerjanma karma ca | bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ ||| 1 ||

Adhyaya:    6

Shloka :    1

सूत उवाच । - (अनुष्टुप्)
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव । वर्तमानो वयस्याद्ये ततः किमकरोद्‍भवान् ॥। २ ॥
bhikṣubhirvipravasite vijñānādeṣṭṛbhistava | vartamāno vayasyādye tataḥ kimakarod‍bhavān ||| 2 ||

Adhyaya:    6

Shloka :    2

व्यास उवाच ।
स्वायंभुव कया वृत्त्या वर्तितं ते परं वयः । कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम् ॥। ३ ॥
svāyaṃbhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ | kathaṃ cedamudasrākṣīḥ kāle prāpte kalevaram ||| 3 ||

Adhyaya:    6

Shloka :    3

प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम । न ह्येष व्यवधात्काल एष सर्वनिराकृतिः ॥। ४ ॥
prākkalpaviṣayāmetāṃ smṛtiṃ te surasattama | na hyeṣa vyavadhātkāla eṣa sarvanirākṛtiḥ ||| 4 ||

Adhyaya:    6

Shloka :    4

भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम । वर्तमानो वयस्याद्ये तत एतदकारषम् ॥। ५ ॥
bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama | vartamāno vayasyādye tata etadakāraṣam ||| 5 ||

Adhyaya:    6

Shloka :    5

नारद उवाच ।
एकात्मजा मे जननी योषिन्मूढा च किङ्करी । मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबंधनम् ॥। ६ ॥
ekātmajā me jananī yoṣinmūḍhā ca kiṅkarī | mayyātmaje'nanyagatau cakre snehānubaṃdhanam ||| 6 ||

Adhyaya:    6

Shloka :    6

सास्वतंत्रा न कल्पासीद् योगक्षेमं ममेच्छती । ईशस्य हि वशे लोको योषा दारुमयी यथा ॥। ७ ॥
sāsvataṃtrā na kalpāsīd yogakṣemaṃ mamecchatī | īśasya hi vaśe loko yoṣā dārumayī yathā ||| 7 ||

Adhyaya:    6

Shloka :    7

अहं च तद्‍ब्रह्मकुले ऊषिवांस्तदपेक्षया । दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥। ८ ॥
ahaṃ ca tad‍brahmakule ūṣivāṃstadapekṣayā | digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ ||| 8 ||

Adhyaya:    6

Shloka :    8

एकदा निर्गतां गेहाद् दुहन्तीं निशि गां पथि । सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः ॥ ९ ॥
ekadā nirgatāṃ gehād duhantīṃ niśi gāṃ pathi | sarpo'daśatpadā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ || 9 ||

Adhyaya:    6

Shloka :    9

तदा तदहमीशस्य भक्तानां शमभीप्सतः । अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥
tadā tadahamīśasya bhaktānāṃ śamabhīpsataḥ | anugrahaṃ manyamānaḥ prātiṣṭhaṃ diśamuttarām || 10 ||

Adhyaya:    6

Shloka :    10

स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् । खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥
sphītāñjanapadāṃstatra puragrāmavrajākarān | kheṭakharvaṭavāṭīśca vanānyupavanāni ca || 11 ||

Adhyaya:    6

Shloka :    11

चित्रधातुविचित्राद्रीन् इभभग्नभुजद्रुमान् । जलाशयान् शिवजलान् नलिनीः सुरसेविताः ॥ १२ ॥
citradhātuvicitrādrīn ibhabhagnabhujadrumān | jalāśayān śivajalān nalinīḥ surasevitāḥ || 12 ||

Adhyaya:    6

Shloka :    12

चित्रस्वनैः पत्ररथैः विभ्रमद् भ्रमरश्रियः । नलवेणुशरस्तम्ब कुशकीचकगह्वरम् ॥ १३ ॥
citrasvanaiḥ patrarathaiḥ vibhramad bhramaraśriyaḥ | nalaveṇuśarastamba kuśakīcakagahvaram || 13 ||

Adhyaya:    6

Shloka :    13

एक एवातियातोऽहं अद्राक्षं विपिनं महत् । घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १४ ॥
eka evātiyāto'haṃ adrākṣaṃ vipinaṃ mahat | ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram || 14 ||

Adhyaya:    6

Shloka :    14

परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः । स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः ॥ १५ ॥
pariśrāntendriyātmāhaṃ tṛṭparīto bubhukṣitaḥ | snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ || 15 ||

Adhyaya:    6

Shloka :    15

तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रितः । आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १६ ॥
tasminnirmanuje'raṇye pippalopastha āśritaḥ | ātmanātmānamātmasthaṃ yathāśrutamacintayam || 16 ||

Adhyaya:    6

Shloka :    16

ध्यायतश्चरणांभोजं भावनिर्जितचेतसा । औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः ॥ १७ ॥
dhyāyataścaraṇāṃbhojaṃ bhāvanirjitacetasā | autkaṇṭhyāśrukalākṣasya hṛdyāsīnme śanairhariḥ || 17 ||

Adhyaya:    6

Shloka :    17

प्रेमातिभरनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतः । आनंदसंप्लवे लीनो नापश्यमुभयं मुने ॥ १८ ॥
premātibharanirbhinna pulakāṅgo'tinirvṛtaḥ | ānaṃdasaṃplave līno nāpaśyamubhayaṃ mune || 18 ||

Adhyaya:    6

Shloka :    18

रूपं भगवतो यत्तन् मनःकान्तं शुचापहम् । अपश्यन् सहसोत्तस्थे वैक्लव्याद् दुर्मना इव ॥ १९ ॥
rūpaṃ bhagavato yattan manaḥkāntaṃ śucāpaham | apaśyan sahasottasthe vaiklavyād durmanā iva || 19 ||

Adhyaya:    6

Shloka :    19

दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि । वीक्षमाणोऽपि नापश्यं अवितृप्त इवातुरः ॥ २० ॥
didṛkṣustadahaṃ bhūyaḥ praṇidhāya mano hṛdi | vīkṣamāṇo'pi nāpaśyaṃ avitṛpta ivāturaḥ || 20 ||

Adhyaya:    6

Shloka :    20

एवं यतन्तं विजने मामाहागोचरो गिराम् । गंभीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ॥ २१ ॥
evaṃ yatantaṃ vijane māmāhāgocaro girām | gaṃbhīraślakṣṇayā vācā śucaḥ praśamayanniva || 21 ||

Adhyaya:    6

Shloka :    21

हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुमिहार्हति । अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २२ ॥
hantāsmin janmani bhavān mā māṃ draṣṭumihārhati | avipakvakaṣāyāṇāṃ durdarśo'haṃ kuyoginām || 22 ||

Adhyaya:    6

Shloka :    22

सकृद् यद् दर्शितं रूपं एतत्कामाय तेऽनघ । मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान् ॥ २३ ॥
sakṛd yad darśitaṃ rūpaṃ etatkāmāya te'nagha | matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān || 23 ||

Adhyaya:    6

Shloka :    23

सत्सेवयाऽदीर्घया ते जाता मयि दृढा मतिः । हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २४ ॥
satsevayā'dīrghayā te jātā mayi dṛḍhā matiḥ | hitvāvadyamimaṃ lokaṃ gantā majjanatāmasi || 24 ||

Adhyaya:    6

Shloka :    24

मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् । प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥ २५ ॥
matirmayi nibaddheyaṃ na vipadyeta karhicit | prajāsarganirodhe'pi smṛtiśca madanugrahāt || 25 ||

Adhyaya:    6

Shloka :    25

एतावदुक्त्वोपरराम तन्महद् भूतं नभोलिङ्गमलिङ्गमीश्वरम् । अहं च तस्मै महतां महीयसे शीर्ष्णावनामं विदधेऽनुकंपितः ॥ २६ ॥
etāvaduktvopararāma tanmahad bhūtaṃ nabholiṅgamaliṅgamīśvaram | ahaṃ ca tasmai mahatāṃ mahīyase śīrṣṇāvanāmaṃ vidadhe'nukaṃpitaḥ || 26 ||

Adhyaya:    6

Shloka :    26

(इंद्रवंशा)
नामान्यनन्तस्य हतत्रपः पठन् गुह्यानि भद्राणि कृतानि च स्मरन् । गां पर्यटन् तुष्टमना गतस्पृहः कालं प्रतीक्षन् विमदो विमत्सरः ॥ २७ ॥
nāmānyanantasya hatatrapaḥ paṭhan guhyāni bhadrāṇi kṛtāni ca smaran | gāṃ paryaṭan tuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ || 27 ||

Adhyaya:    6

Shloka :    27

एवं कृष्णमतेर्ब्रह्मन् असक्तस्यामलात्मनः । कालः प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २८ ॥
evaṃ kṛṣṇamaterbrahman asaktasyāmalātmanaḥ | kālaḥ prādurabhūtkāle taḍitsaudāmanī yathā || 28 ||

Adhyaya:    6

Shloka :    28

(अनुष्टुप्)
प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् । आरब्धकर्मनिर्वाणो न्यपतत् पांचभौतिकः ॥ २९ ॥
prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum | ārabdhakarmanirvāṇo nyapatat pāṃcabhautikaḥ || 29 ||

Adhyaya:    6

Shloka :    29

कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः । शिशयिषोरनुप्राणं विविशेऽन्तरहं विभोः ॥ ३० ॥
kalpānta idamādāya śayāne'mbhasyudanvataḥ | śiśayiṣoranuprāṇaṃ viviśe'ntarahaṃ vibhoḥ || 30 ||

Adhyaya:    6

Shloka :    30

सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः । मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे ॥ ३१ ॥
sahasrayugaparyante utthāyedaṃ sisṛkṣataḥ | marīcimiśrā ṛṣayaḥ prāṇebhyo'haṃ ca jajñire || 31 ||

Adhyaya:    6

Shloka :    31

अंतर्बहिश्च लोकान् त्रीन् पर्येम्यस्कन्दितव्रतः । अनुग्रहात् महाविष्णोः अविघातगतिः क्वचित् ॥ ३२ ॥
aṃtarbahiśca lokān trīn paryemyaskanditavrataḥ | anugrahāt mahāviṣṇoḥ avighātagatiḥ kvacit || 32 ||

Adhyaya:    6

Shloka :    32

देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् । मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३३ ॥
devadattāmimāṃ vīṇāṃ svarabrahmavibhūṣitām | mūrcchayitvā harikathāṃ gāyamānaścarāmyaham || 33 ||

Adhyaya:    6

Shloka :    33

प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः । आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३४ ॥
pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ | āhūta iva me śīghraṃ darśanaṃ yāti cetasi || 34 ||

Adhyaya:    6

Shloka :    34

एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः । भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ ३५ ॥
etaddhyāturacittānāṃ mātrāsparśecchayā muhuḥ | bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam || 35 ||

Adhyaya:    6

Shloka :    35

यमादिभिर्योगपथैः कामलोभहतो मुहुः । मुकुंदसेवया यद्वत् तथात्माद्धा न शाम्यति ॥ ३६ ॥
yamādibhiryogapathaiḥ kāmalobhahato muhuḥ | mukuṃdasevayā yadvat tathātmāddhā na śāmyati || 36 ||

Adhyaya:    6

Shloka :    36

सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ । जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३७ ॥
sarvaṃ tadidamākhyātaṃ yatpṛṣṭo'haṃ tvayānagha | janmakarmarahasyaṃ me bhavataścātmatoṣaṇam || 37 ||

Adhyaya:    6

Shloka :    37

एवं संभाष्य भगवान् नारदो वासवीसुतम् । आमंत्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ॥ ३८ ॥
evaṃ saṃbhāṣya bhagavān nārado vāsavīsutam | āmaṃtrya vīṇāṃ raṇayan yayau yādṛcchiko muniḥ || 38 ||

Adhyaya:    6

Shloka :    38

सूत उवाच ।
अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनः । गायन्माद्यन्निदं तंत्र्या रमयत्यातुरं जगत् ॥ ३९ ॥
aho devarṣirdhanyo'yaṃ yatkīrtiṃ śārṅgadhanvanaḥ | gāyanmādyannidaṃ taṃtryā ramayatyāturaṃ jagat || 39 ||

Adhyaya:    6

Shloka :    39

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः ॥। ६ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe vyāsanāradasaṃvāde ṣaṣṭho'dhyāyaḥ ||| 6 ||

Adhyaya:    6

Shloka :    40

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    6

Shloka :    41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In