Bhagavata Purana

Adhyaya - 8

Kunti's Eulogy of Krshna and Yudhisthira's Repentence

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ ते सम्परेतानां स्वानामुदकमिच्छताम् । दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः ॥। १ ॥
atha te samparetānāṃ svānāmudakamicchatām | dātuṃ sakṛṣṇā gaṅgāyāṃ puraskṛtya yayuḥ striyaḥ ||| 1 ||

Adhyaya:    8

Shloka :    1

सूत उवाच ।
ते निनीयोदकं सर्वे विलप्य च भृशं पुनः । आप्लुता हरिपादाब्जः अजःपूतसरिज्जले ॥। २ ॥
te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ | āplutā haripādābjaḥ ajaḥpūtasarijjale ||| 2 ||

Adhyaya:    8

Shloka :    2

(अनुष्टुप्)
तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् । गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः ॥। ३ ॥
tatrāsīnaṃ kurupatiṃ dhṛtarāṣṭraṃ sahānujam | gāndhārīṃ putraśokārtāṃ pṛthāṃ kṛṣṇāṃ ca mādhavaḥ ||| 3 ||

Adhyaya:    8

Shloka :    3

सांत्वयामास मुनिभिः हतबंधून् शुचार्पितान् । भूतेषु कालस्य गतिं दर्शयन् अप्रतिक्रियाम् ॥। ४ ॥
sāṃtvayāmāsa munibhiḥ hatabaṃdhūn śucārpitān | bhūteṣu kālasya gatiṃ darśayan apratikriyām ||| 4 ||

Adhyaya:    8

Shloka :    4

साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् । घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः ॥। ५ ॥
sādhayitvājātaśatroḥ svaṃ rājyaṃ kitavairhṛtam | ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ ||| 5 ||

Adhyaya:    8

Shloka :    5

याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः । तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥। ६ ॥
yājayitvāśvamedhaistaṃ tribhiruttamakalpakaiḥ | tadyaśaḥ pāvanaṃ dikṣu śatamanyorivātanot ||| 6 ||

Adhyaya:    8

Shloka :    6

आमंत्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः । द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥। ७ ॥
āmaṃtrya pāṇḍuputrāṃśca śaineyoddhavasaṃyutaḥ | dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ ||| 7 ||

Adhyaya:    8

Shloka :    7

गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थितः । उपलेभेऽभिधावन्तीं उत्तरां भयविह्वलाम् ॥। ८ ॥
gantuṃ kṛtamatirbrahman dvārakāṃ rathamāsthitaḥ | upalebhe'bhidhāvantīṃ uttarāṃ bhayavihvalām ||| 8 ||

Adhyaya:    8

Shloka :    8

पाहि पाहि महायोगिन् देवदेव जगत्पते । नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् ॥ ९ ॥
pāhi pāhi mahāyogin devadeva jagatpate | nānyaṃ tvadabhayaṃ paśye yatra mṛtyuḥ parasparam || 9 ||

Adhyaya:    8

Shloka :    9

उत्तरोवाच
अभिद्रवति मामीश शरस्तप्तायसो विभो । कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ १० ॥
abhidravati māmīśa śarastaptāyaso vibho | kāmaṃ dahatu māṃ nātha mā me garbho nipātyatām || 10 ||

Adhyaya:    8

Shloka :    10

उपधार्य वचस्तस्या भगवान् भक्तवत्सलः । अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥ ११ ॥
upadhārya vacastasyā bhagavān bhaktavatsalaḥ | apāṇḍavamidaṃ kartuṃ drauṇerastramabudhyata || 11 ||

Adhyaya:    8

Shloka :    11

सूत उवाच ।
तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् । आत्मनोऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्युपाददुः ॥ १२ ॥
tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān | ātmano'bhimukhān dīptān ālakṣyāstrāṇyupādaduḥ || 12 ||

Adhyaya:    8

Shloka :    12

व्यसनं वीक्ष्य तत्तेषां अनन्यविषयात्मनाम् । सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥ १३ ॥
vyasanaṃ vīkṣya tatteṣāṃ ananyaviṣayātmanām | sudarśanena svāstreṇa svānāṃ rakṣāṃ vyadhādvibhuḥ || 13 ||

Adhyaya:    8

Shloka :    13

अन्तःस्थः सर्वभूतानां आत्मा योगेश्वरो हरिः । स्वमाययाऽऽवृणोद्‍गर्भं वैराट्याः कुरुतन्तवे ॥ १४ ॥
antaḥsthaḥ sarvabhūtānāṃ ātmā yogeśvaro hariḥ | svamāyayā''vṛṇod‍garbhaṃ vairāṭyāḥ kurutantave || 14 ||

Adhyaya:    8

Shloka :    14

यद्यप्यस्त्रं ब्रह्मशिरः त्वमोघं चाप्रतिक्रियम् । वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह ॥ १५ ॥
yadyapyastraṃ brahmaśiraḥ tvamoghaṃ cāpratikriyam | vaiṣṇavaṃ teja āsādya samaśāmyad bhṛgūdvaha || 15 ||

Adhyaya:    8

Shloka :    15

मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते । य इदं मायया देव्या सृजत्यवति हन्त्यजः ॥ १६ ॥
mā maṃsthā hyetadāścaryaṃ sarvāścaryamaye'cyute | ya idaṃ māyayā devyā sṛjatyavati hantyajaḥ || 16 ||

Adhyaya:    8

Shloka :    16

ब्रह्मतेजोविनिर्मुक्तैः आत्मजैः सह कृष्णया । प्रयाणाभिमुखं कृष्णं इदमाह पृथा सती ॥ १७ ॥
brahmatejovinirmuktaiḥ ātmajaiḥ saha kṛṣṇayā | prayāṇābhimukhaṃ kṛṣṇaṃ idamāha pṛthā satī || 17 ||

Adhyaya:    8

Shloka :    17

नमस्ये पुरुषं त्वाऽऽद्यं ईश्वरं प्रकृतेः परम् । अलक्ष्यं सर्वभूतानां अन्तर्बहिरवस्थितम् ॥ १८ ॥
namasye puruṣaṃ tvā''dyaṃ īśvaraṃ prakṛteḥ param | alakṣyaṃ sarvabhūtānāṃ antarbahiravasthitam || 18 ||

Adhyaya:    8

Shloka :    18

कुन्त्युवाच ।
मायाजवनिकाच्छन्नं अज्ञाधोक्षजमव्ययम् । न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ १९ ॥
māyājavanikācchannaṃ ajñādhokṣajamavyayam | na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā || 19 ||

Adhyaya:    8

Shloka :    19

तथा परमहंसानां मुनीनां अमलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ २० ॥
tathā paramahaṃsānāṃ munīnāṃ amalātmanām | bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striyaḥ || 20 ||

Adhyaya:    8

Shloka :    20

कृष्णाय वासुदेवाय देवकीनंदनाय च । नंदगोपकुमाराय गोविंदाय नमो नमः ॥ २१ ॥
kṛṣṇāya vāsudevāya devakīnaṃdanāya ca | naṃdagopakumārāya goviṃdāya namo namaḥ || 21 ||

Adhyaya:    8

Shloka :    21

नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २२ ॥
namaḥ paṅkajanābhāya namaḥ paṅkajamāline | namaḥ paṅkajanetrāya namaste paṅkajāṅghraye || 22 ||

Adhyaya:    8

Shloka :    22

यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता । विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्‍गणात् ॥ २३ ॥
yathā hṛṣīkeśa khalena devakī kaṃsena ruddhāticiraṃ śucārpitā | vimocitāhaṃ ca sahātmajā vibho tvayaiva nāthena muhurvipad‍gaṇāt || 23 ||

Adhyaya:    8

Shloka :    23

(वंशस्थ)
विषान्महाग्नेः पुरुषाददर्शनाद् असत्सभाया वनवासकृच्छ्रतः । मृधे मृधेऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः ॥ २४ ॥
viṣānmahāgneḥ puruṣādadarśanād asatsabhāyā vanavāsakṛcchrataḥ | mṛdhe mṛdhe'nekamahārathāstrato drauṇyastrataścāsma hare'bhirakṣitāḥ || 24 ||

Adhyaya:    8

Shloka :    24

विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्‍गुरो । भवतो दर्शनं यत्स्याद् अपुनर्भवदर्शनम् ॥ २५ ॥
vipadaḥ santu tāḥ śaśvat tatra tatra jagad‍guro | bhavato darśanaṃ yatsyād apunarbhavadarśanam || 25 ||

Adhyaya:    8

Shloka :    25

(अनुष्टुप्)
जन्मैश्वर्यश्रुतश्रीभिः एधमानमदः पुमान् । नैवार्हत्यभिधातुं वै त्वां अकिञ्चनगोचरम् ॥ २६ ॥
janmaiśvaryaśrutaśrībhiḥ edhamānamadaḥ pumān | naivārhatyabhidhātuṃ vai tvāṃ akiñcanagocaram || 26 ||

Adhyaya:    8

Shloka :    26

नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये । आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ २७ ॥
namo'kiñcanavittāya nivṛttaguṇavṛttaye | ātmārāmāya śāntāya kaivalyapataye namaḥ || 27 ||

Adhyaya:    8

Shloka :    27

मन्ये त्वां कालमीशानं अनादिनिधनं विभुम् । समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ २८ ॥
manye tvāṃ kālamīśānaṃ anādinidhanaṃ vibhum | samaṃ carantaṃ sarvatra bhūtānāṃ yanmithaḥ kaliḥ || 28 ||

Adhyaya:    8

Shloka :    28

न वेद कश्चिद् भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् ।
na veda kaścid bhagavaṃścikīrṣitaṃ tavehamānasya nṛṇāṃ viḍambanam |

Adhyaya:    8

Shloka :    29

(वंशस्थ)
न यस्य कश्चिद् दयितोऽस्ति कर्हिचिद् द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम् ॥ २९ ॥
na yasya kaścid dayito'sti karhicid dveṣyaśca yasminviṣamā matirnṛṇām || 29 ||

Adhyaya:    8

Shloka :    30

जन्म कर्म च विश्वात्मन् अजस्याकर्तुरात्मनः । तिर्यङ् नृषिषु यादःसु तद् अत्यन्तविडम्बनम् ॥ ३० ॥
janma karma ca viśvātman ajasyākarturātmanaḥ | tiryaṅ nṛṣiṣu yādaḥsu tad atyantaviḍambanam || 30 ||

Adhyaya:    8

Shloka :    31

(अनुष्टुप्)
गोप्याददे त्वयि कृतागसि दाम तावद् या ते दशाश्रुकलिल अञ्जन संभ्रमाक्षम् । वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्‌बिभेति ॥ ३१ ॥
gopyādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalila añjana saṃbhramākṣam | vaktraṃ ninīya bhayabhāvanayā sthitasya sā māṃ vimohayati bhīrapi yad‌bibheti || 31 ||

Adhyaya:    8

Shloka :    32

(वसंततिलका)
केचिद् आहुः अजं जातं पुण्यश्लोकस्य कीर्तये । यदोः प्रियस्य अन्ववाये मलयस्येव चन्दनम् ॥ ३२ ॥
kecid āhuḥ ajaṃ jātaṃ puṇyaślokasya kīrtaye | yadoḥ priyasya anvavāye malayasyeva candanam || 32 ||

Adhyaya:    8

Shloka :    33

(अनुष्टुप्)
अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् । अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ ३३ ॥
apare vasudevasya devakyāṃ yācito'bhyagāt | ajastvamasya kṣemāya vadhāya ca suradviṣām || 33 ||

Adhyaya:    8

Shloka :    34

भारावतारणायान्ये भुवो नाव इवोदधौ । सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥ ३४ ॥
bhārāvatāraṇāyānye bhuvo nāva ivodadhau | sīdantyā bhūribhāreṇa jāto hyātmabhuvārthitaḥ || 34 ||

Adhyaya:    8

Shloka :    35

भवेऽस्मिन् क्लिश्यमानानां अविद्याकामकर्मभिः । श्रवण स्मरणार्हाणि करिष्यम् इति केचन ॥ ३५ ॥
bhave'smin kliśyamānānāṃ avidyākāmakarmabhiḥ | śravaṇa smaraṇārhāṇi kariṣyam iti kecana || 35 ||

Adhyaya:    8

Shloka :    36

श्रृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम् ॥ ३६ ॥
śrṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ smaranti nandanti tavehitaṃ janāḥ | ta eva paśyantyacireṇa tāvakaṃ bhavapravāhoparamaṃ padāmbujam || 36 ||

Adhyaya:    8

Shloka :    37

(वंशस्थ)
अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित् सुहृदोऽनुजीविनः । येषां न चान्यत् भवतः पदाम्बुजात् परायणं राजसु योजितांहसाम् ॥ ३७ ॥
apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo'nujīvinaḥ | yeṣāṃ na cānyat bhavataḥ padāmbujāt parāyaṇaṃ rājasu yojitāṃhasām || 37 ||

Adhyaya:    8

Shloka :    38

के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः । भवतोऽदर्शनं यर्हि हृषीकाणां इव ईशितुः ॥ ३८ ॥
ke vayaṃ nāmarūpābhyāṃ yadubhiḥ saha pāṇḍavāḥ | bhavato'darśanaṃ yarhi hṛṣīkāṇāṃ iva īśituḥ || 38 ||

Adhyaya:    8

Shloka :    39

(अनुष्टुप्)
नेयं शोभिष्यते तत्र यथेदानीं गदाधर । त्वत्पदैः अङ्‌किता भाति स्वलक्षणविलक्षितैः ॥ ३९ ॥
neyaṃ śobhiṣyate tatra yathedānīṃ gadādhara | tvatpadaiḥ aṅ‌kitā bhāti svalakṣaṇavilakṣitaiḥ || 39 ||

Adhyaya:    8

Shloka :    40

इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः । वनाद्रि नदी उदन्वन्तो ह्येधन्ते तव वीक्षितैः ॥ ४० ॥
ime janapadāḥ svṛddhāḥ supakvauṣadhivīrudhaḥ | vanādri nadī udanvanto hyedhante tava vīkṣitaiḥ || 40 ||

Adhyaya:    8

Shloka :    41

अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे । स्नेहपाशं इमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ ४१ ॥
atha viśveśa viśvātman viśvamūrte svakeṣu me | snehapāśaṃ imaṃ chindhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu || 41 ||

Adhyaya:    8

Shloka :    42

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् । रतिं उद्वहतात् अद्धा गङ्गेवौघं उदन्वति ॥ ४२ ॥
tvayi me'nanyaviṣayā matirmadhupate'sakṛt | ratiṃ udvahatāt addhā gaṅgevaughaṃ udanvati || 42 ||

Adhyaya:    8

Shloka :    43

श्रीकृष्ण कृष्णसख वृष्णि ऋषभावनिध्रुग् राजन्यवंशदहन अनपवर्ग वीर्य ।
śrīkṛṣṇa kṛṣṇasakha vṛṣṇi ṛṣabhāvanidhrug rājanyavaṃśadahana anapavarga vīrya |

Adhyaya:    8

Shloka :    44

(वसंततिलका)
गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन् नमस्ते ॥ ४३ ॥
govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste || 43 ||

Adhyaya:    8

Shloka :    45

पृथयेत्थं कलपदैः परिणूताखिलोदयः । मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥ ४४ ॥
pṛthayetthaṃ kalapadaiḥ pariṇūtākhilodayaḥ | mandaṃ jahāsa vaikuṇṭho mohayanniva māyayā || 44 ||

Adhyaya:    8

Shloka :    46

सूत उवाच ।
तां बाढं इति उपामंत्र्य प्रविश्य गजसाह्वयम् । स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः ॥ ४५ ॥
tāṃ bāḍhaṃ iti upāmaṃtrya praviśya gajasāhvayam | striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ || 45 ||

Adhyaya:    8

Shloka :    47

(अनुष्टुप्)
व्यासाद्यैरीश्वरेहा ज्ञैः कृष्णेनाद्‍भुतकर्मणा । प्रबोधितोऽपि इतिहासैः नाबुध्यत शुचार्पितः ॥ ४६ ॥
vyāsādyairīśvarehā jñaiḥ kṛṣṇenād‍bhutakarmaṇā | prabodhito'pi itihāsaiḥ nābudhyata śucārpitaḥ || 46 ||

Adhyaya:    8

Shloka :    48

आह राजा धर्मसुतः चिन्तयन् सुहृदां वधम् । प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः ॥ ४७ ॥
āha rājā dharmasutaḥ cintayan suhṛdāṃ vadham | prākṛtenātmanā viprāḥ snehamohavaśaṃ gataḥ || 47 ||

Adhyaya:    8

Shloka :    49

अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः । पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः ॥ ४८ ॥
aho me paśyatājñānaṃ hṛdi rūḍhaṃ durātmanaḥ | pārakyasyaiva dehasya bahvyo me'kṣauhiṇīrhatāḥ || 48 ||

Adhyaya:    8

Shloka :    50

बालद्विजसुहृन् मित्र पितृभ्रातृगुरु द्रुहः । न मे स्यात् निरयात् मोक्षो ह्यपि वर्ष अयुत आयुतैः ॥ ४९ ॥
bāladvijasuhṛn mitra pitṛbhrātṛguru druhaḥ | na me syāt nirayāt mokṣo hyapi varṣa ayuta āyutaiḥ || 49 ||

Adhyaya:    8

Shloka :    51

नैनो राज्ञः प्रजाभर्तुः धर्मयुद्धे वधो द्विषाम् । इति मे न तु बोधाय कल्पते शासनं वचः ॥ ५० ॥
naino rājñaḥ prajābhartuḥ dharmayuddhe vadho dviṣām | iti me na tu bodhāya kalpate śāsanaṃ vacaḥ || 50 ||

Adhyaya:    8

Shloka :    52

स्त्रीणां मत् हतबंधूनां द्रोहो योऽसौ इहोत्थितः । कर्मभिः गृहमेधीयैः नाहं कल्पो व्यपोहितुम् ॥ ५१ ॥
strīṇāṃ mat hatabaṃdhūnāṃ droho yo'sau ihotthitaḥ | karmabhiḥ gṛhamedhīyaiḥ nāhaṃ kalpo vyapohitum || 51 ||

Adhyaya:    8

Shloka :    53

यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् । भूतहत्यां तथैवैकां न यज्ञैः मार्ष्टुमर्हति ॥ ५२ ॥
yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam | bhūtahatyāṃ tathaivaikāṃ na yajñaiḥ mārṣṭumarhati || 52 ||

Adhyaya:    8

Shloka :    54

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे कुन्तीस्तुतिर्युधिष्ठिरानुतापो नाम अष्टमोऽध्यायः ॥ ८ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe kuntīstutiryudhiṣṭhirānutāpo nāma aṣṭamo'dhyāyaḥ || 8 ||

Adhyaya:    8

Shloka :    55

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    8

Shloka :    56

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In