Bhagavata Purana

Adhyaya - 9

Yudhishtra's Acquisition of Kingdom

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
इति भीतः प्रजाद्रोहात् सर्वधर्मविवित्सया । ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत् ॥। १ ॥
iti bhītaḥ prajādrohāt sarvadharmavivitsayā | tato vinaśanaṃ prāgād yatra devavrato'patat ||| 1 ||

Adhyaya:    9

Shloka :    1

सूत उवाच ।
तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः । अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥। २ ॥
tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ | anvagacchan rathairviprā vyāsadhaumyādayastathā ||| 2 ||

Adhyaya:    9

Shloka :    2

(अनुष्टुप्)
भगवानपि विप्रर्षे रथेन सधनञ्जयः । स तैर्व्यरोचत नृपः कुबेर इव गुह्यकैः ॥। ३ ॥
bhagavānapi viprarṣe rathena sadhanañjayaḥ | sa tairvyarocata nṛpaḥ kubera iva guhyakaiḥ ||| 3 ||

Adhyaya:    9

Shloka :    3

दृष्ट्वा निपतितं भूमौ दिवश्च्युतं इवामरम् । प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥। ४ ॥
dṛṣṭvā nipatitaṃ bhūmau divaścyutaṃ ivāmaram | praṇemuḥ pāṇḍavā bhīṣmaṃ sānugāḥ saha cakriṇā ||| 4 ||

Adhyaya:    9

Shloka :    4

तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम । राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥। ५ ॥
tatra brahmarṣayaḥ sarve devarṣayaśca sattama | rājarṣayaśca tatrāsan draṣṭuṃ bharatapuṅgavam ||| 5 ||

Adhyaya:    9

Shloka :    5

पर्वतो नारदो धौम्यो भगवान् बादरायणः । बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ॥। ६ ॥
parvato nārado dhaumyo bhagavān bādarāyaṇaḥ | bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ ||| 6 ||

Adhyaya:    9

Shloka :    6

वसिष्ठ इन्द्रप्रमदः त्रितो गृत्समदोऽसितः । कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः ॥। ७ ॥
vasiṣṭha indrapramadaḥ trito gṛtsamado'sitaḥ | kakṣīvān gautamo'triśca kauśiko'tha sudarśanaḥ ||| 7 ||

Adhyaya:    9

Shloka :    7

अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः । शिष्यैरुपेता आजग्मुः कश्यपाङ्‌गिरसादयः ॥। ८ ॥
anye ca munayo brahman brahmarātādayo'malāḥ | śiṣyairupetā ājagmuḥ kaśyapāṅ‌girasādayaḥ ||| 8 ||

Adhyaya:    9

Shloka :    8

तान् समेतान् महाभागान् उपलभ्य वसूत्तमः । पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९ ॥
tān sametān mahābhāgān upalabhya vasūttamaḥ | pūjayāmāsa dharmajño deśakālavibhāgavit || 9 ||

Adhyaya:    9

Shloka :    9

कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् । हृदिस्थं पूजयामास माययोपात्त विग्रहम् ॥ १० ॥
kṛṣṇaṃ ca tatprabhāvajña āsīnaṃ jagadīśvaram | hṛdisthaṃ pūjayāmāsa māyayopātta vigraham || 10 ||

Adhyaya:    9

Shloka :    10

पाण्डुपुत्रान् उपासीनान् प्रश्रयप्रेमसङ्गतान् । अभ्याचष्टानुरागाश्रैः अन्धीभूतेन चक्षुषा ॥ ११ ॥
pāṇḍuputrān upāsīnān praśrayapremasaṅgatān | abhyācaṣṭānurāgāśraiḥ andhībhūtena cakṣuṣā || 11 ||

Adhyaya:    9

Shloka :    11

अहो कष्टमहोऽन्याय्यं यद् यूयं धर्मनन्दनाः । जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥ १२ ॥
aho kaṣṭamaho'nyāyyaṃ yad yūyaṃ dharmanandanāḥ | jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ || 12 ||

Adhyaya:    9

Shloka :    12

संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः । युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः ॥ १३ ॥
saṃsthite'tirathe pāṇḍau pṛthā bālaprajā vadhūḥ | yuṣmatkṛte bahūn kleśān prāptā tokavatī muhuḥ || 13 ||

Adhyaya:    9

Shloka :    13

सर्वं कालकृतं मन्ये भवतां च यदप्रियम् । सपालो यद्वशे लोको वायोरिव घनावलिः ॥ १४ ॥
sarvaṃ kālakṛtaṃ manye bhavatāṃ ca yadapriyam | sapālo yadvaśe loko vāyoriva ghanāvaliḥ || 14 ||

Adhyaya:    9

Shloka :    14

यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः । कृष्णोऽस्त्री गाण्डिवं चापं सुहृत् कृष्णः ततो विपत् ॥ १५ ॥
yatra dharmasuto rājā gadāpāṇirvṛkodaraḥ | kṛṣṇo'strī gāṇḍivaṃ cāpaṃ suhṛt kṛṣṇaḥ tato vipat || 15 ||

Adhyaya:    9

Shloka :    15

न ह्यस्य कर्हिचित् राजन् पुमान् वेद विधित्सितम् । यत् विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६ ॥
na hyasya karhicit rājan pumān veda vidhitsitam | yat vijijñāsayā yuktā muhyanti kavayo'pi hi || 16 ||

Adhyaya:    9

Shloka :    16

तस्मात् इदं दैवतंत्रं व्यवस्य भरतर्षभ । तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो ॥ १७ ॥
tasmāt idaṃ daivataṃtraṃ vyavasya bharatarṣabha | tasyānuvihito'nāthā nātha pāhi prajāḥ prabho || 17 ||

Adhyaya:    9

Shloka :    17

एष वै भगवान् साक्षात् आद्यो नारायणः पुमान् । मोहयन् मायया लोकं गूढश्चरति वृष्णिषु ॥ १८ ॥
eṣa vai bhagavān sākṣāt ādyo nārāyaṇaḥ pumān | mohayan māyayā lokaṃ gūḍhaścarati vṛṣṇiṣu || 18 ||

Adhyaya:    9

Shloka :    18

अस्यानुभावं भगवान् वेद गुह्यतमं शिवः । देवर्षिर्नारदः साक्षात् भगवान् कपिलो नृप ॥ १९ ॥
asyānubhāvaṃ bhagavān veda guhyatamaṃ śivaḥ | devarṣirnāradaḥ sākṣāt bhagavān kapilo nṛpa || 19 ||

Adhyaya:    9

Shloka :    19

यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् । अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥ २० ॥
yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam | akaroḥ sacivaṃ dūtaṃ sauhṛdādatha sārathim || 20 ||

Adhyaya:    9

Shloka :    20

सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः । तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ २१ ॥
sarvātmanaḥ samadṛśo hyadvayasyānahaṅkṛteḥ | tatkṛtaṃ mativaiṣamyaṃ niravadyasya na kvacit || 21 ||

Adhyaya:    9

Shloka :    21

तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् । यत् मे असून् त्यजतः साक्षात् कृष्णो दर्शनमागतः ॥ २२ ॥
tathāpyekāntabhakteṣu paśya bhūpānukampitam | yat me asūn tyajataḥ sākṣāt kṛṣṇo darśanamāgataḥ || 22 ||

Adhyaya:    9

Shloka :    22

भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् । त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ २३ ॥
bhaktyāveśya mano yasmin vācā yannāma kīrtayan | tyajan kalevaraṃ yogī mucyate kāmakarmabhiḥ || 23 ||

Adhyaya:    9

Shloka :    23

स देवदेवो भगवान् प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम् । प्रसन्नहासारुणलोचनोल्लसन् मुखाम्बुजो ध्यानपथश्चतुर्भुजः ॥ २४ ॥
sa devadevo bhagavān pratīkṣatāṃ kalevaraṃ yāvadidaṃ hinomyaham | prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ || 24 ||

Adhyaya:    9

Shloka :    24

(वंशस्थ)
युधिष्ठिरः तत् आकर्ण्य शयानं शरपञ्जरे । अपृच्छत् विविधान् धर्मान् ऋषीणां चानुश्रृण्वताम् ॥ २५ ॥
yudhiṣṭhiraḥ tat ākarṇya śayānaṃ śarapañjare | apṛcchat vividhān dharmān ṛṣīṇāṃ cānuśrṛṇvatām || 25 ||

Adhyaya:    9

Shloka :    25

पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् । वैराग्यरागोपाधिभ्यां आम्नातोभयलक्षणान् ॥ २६ ॥
puruṣasvabhāvavihitān yathāvarṇaṃ yathāśramam | vairāgyarāgopādhibhyāṃ āmnātobhayalakṣaṇān || 26 ||

Adhyaya:    9

Shloka :    26

सूत उवाच ।
दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः । स्त्रीधर्मान् भगवद्धर्मान् समासव्यास योगतः ॥ २७ ॥
dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ | strīdharmān bhagavaddharmān samāsavyāsa yogataḥ || 27 ||

Adhyaya:    9

Shloka :    27

(अनुष्टुप्)
धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने । नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् ॥ २८ ॥
dharmārthakāmamokṣāṃśca sahopāyān yathā mune | nānākhyānetihāseṣu varṇayāmāsa tattvavit || 28 ||

Adhyaya:    9

Shloka :    28

धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः । यो योगिनः छन्दमृत्योः वाञ्छितस्तु उत्तरायणः ॥ २९ ॥
dharmaṃ pravadatastasya sa kālaḥ pratyupasthitaḥ | yo yoginaḥ chandamṛtyoḥ vāñchitastu uttarāyaṇaḥ || 29 ||

Adhyaya:    9

Shloka :    29

तदोपसंहृत्य गिरः सहस्रणीः विमुक्तसङ्गं मन आदिपूरुषे । कृष्णे लसत्पीतपटे चतुर्भुजे पुरः स्थितेऽमीलित दृग् व्यधारयत् ॥ ३० ॥
tadopasaṃhṛtya giraḥ sahasraṇīḥ vimuktasaṅgaṃ mana ādipūruṣe | kṛṣṇe lasatpītapaṭe caturbhuje puraḥ sthite'mīlita dṛg vyadhārayat || 30 ||

Adhyaya:    9

Shloka :    30

(वंशस्थ)
विशुद्धया धारणया हताशुभः तदीक्षयैवाशु गतायुधश्रमः । निवृत्त सर्वेन्द्रिय वृत्ति विभ्रमः तुष्टाव जन्यं विसृजन् जनार्दनम् ॥ ३१ ॥
viśuddhayā dhāraṇayā hatāśubhaḥ tadīkṣayaivāśu gatāyudhaśramaḥ | nivṛtta sarvendriya vṛtti vibhramaḥ tuṣṭāva janyaṃ visṛjan janārdanam || 31 ||

Adhyaya:    9

Shloka :    31

इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि । स्वसुखमुपगते क्वचित् विहर्तुं प्रकृतिमुपेयुषि यद्‍भवप्रवाहः ॥ ३२ ॥
iti matirupakalpitā vitṛṣṇā bhagavati sātvatapuṅgave vibhūmni | svasukhamupagate kvacit vihartuṃ prakṛtimupeyuṣi yad‍bhavapravāhaḥ || 32 ||

Adhyaya:    9

Shloka :    32

श्रीभीष्म उवाच ।
त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृत आननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३ ॥
tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne | vapuralakakulāvṛta ānanābjaṃ vijayasakhe ratirastu me'navadyā || 33 ||

Adhyaya:    9

Shloka :    33

(पुष्पिताग्रा)
युधि तुरगरजो विधूम्र विष्वक् कचलुलितश्रमवारि अलङ्कृतास्ये । मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४ ॥
yudhi turagarajo vidhūmra viṣvak kacalulitaśramavāri alaṅkṛtāsye | mama niśitaśarairvibhidyamāna tvaci vilasatkavace'stu kṛṣṇa ātmā || 34 ||

Adhyaya:    9

Shloka :    34

सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य । स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥ ३५ ॥
sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṃ niveśya | sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu || 35 ||

Adhyaya:    9

Shloka :    35

व्यवहित पृतनामुखं निरीक्ष्य स्वजनवधात् विमुखस्य दोषबुद्ध्या । कुमतिम अहरत् आत्मविद्यया यः चश्चरणरतिः परमस्य तस्य मेऽस्तु ॥ ३६ ॥
vyavahita pṛtanāmukhaṃ nirīkṣya svajanavadhāt vimukhasya doṣabuddhyā | kumatima aharat ātmavidyayā yaḥ caścaraṇaratiḥ paramasya tasya me'stu || 36 ||

Adhyaya:    9

Shloka :    36

स्वनिगममपहाय मत्प्रतिज्ञां ऋतमधि कर्तुमवप्लुतो रथस्थः । धृतरथ चरणोऽभ्ययात् चलद्‍गुः हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ३७ ॥
svanigamamapahāya matpratijñāṃ ṛtamadhi kartumavapluto rathasthaḥ | dhṛtaratha caraṇo'bhyayāt calad‍guḥ haririva hantumibhaṃ gatottarīyaḥ || 37 ||

Adhyaya:    9

Shloka :    37

शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे । प्रसभं अभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ३८ ॥
śitaviśikhahato viśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me | prasabhaṃ abhisasāra madvadhārthaṃ sa bhavatu me bhagavān gatirmukundaḥ || 38 ||

Adhyaya:    9

Shloka :    38

विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तत् श्रियेक्षणीये । भगवति रतिरस्तु मे मुमूर्षोः यमिह निरीक्ष्य हता गताः स्वरूपम् ॥ ३९ ॥
vijayarathakuṭumba āttatotre dhṛtahayaraśmini tat śriyekṣaṇīye | bhagavati ratirastu me mumūrṣoḥ yamiha nirīkṣya hatā gatāḥ svarūpam || 39 ||

Adhyaya:    9

Shloka :    39

ललित गति विलास वल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः । कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः ॥ ४० ॥
lalita gati vilāsa valguhāsa praṇaya nirīkṣaṇa kalpitorumānāḥ | kṛtamanukṛtavatya unmadāndhāḥ prakṛtimagan kila yasya gopavadhvaḥ || 40 ||

Adhyaya:    9

Shloka :    40

मुनिगण नृपवर्यसङ्कुलेऽन्तः सदसि युधिष्ठिर राजसूय एषाम् । अर्हणं उपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥ ४१ ॥
munigaṇa nṛpavaryasaṅkule'ntaḥ sadasi yudhiṣṭhira rājasūya eṣām | arhaṇaṃ upapeda īkṣaṇīyo mama dṛśigocara eṣa āvirātmā || 41 ||

Adhyaya:    9

Shloka :    41

तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्म कल्पितानाम् । प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूत भेदमोहः ॥ ४२ ॥
tamimamahamajaṃ śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitamātma kalpitānām | pratidṛśamiva naikadhārkamekaṃ samadhigato'smi vidhūta bhedamohaḥ || 42 ||

Adhyaya:    9

Shloka :    42

कृष्ण एवं भगवति मनोवाक् दृष्टिवृत्तिभिः । आत्मनि आत्मानमावेश्य सोऽन्तःश्वास उपारमत् ॥ ४३ ॥
kṛṣṇa evaṃ bhagavati manovāk dṛṣṭivṛttibhiḥ | ātmani ātmānamāveśya so'ntaḥśvāsa upāramat || 43 ||

Adhyaya:    9

Shloka :    43

सूत उवाच ।
सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले । सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ ४४ ॥
sampadyamānamājñāya bhīṣmaṃ brahmaṇi niṣkale | sarve babhūvuste tūṣṇīṃ vayāṃsīva dinātyaye || 44 ||

Adhyaya:    9

Shloka :    44

(अनुष्टुप्)
तत्र दुन्दुभयो नेदुः देवमानव वादिताः । शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः ॥ ४५ ॥
tatra dundubhayo neduḥ devamānava vāditāḥ | śaśaṃsuḥ sādhavo rājñāṃ khātpetuḥ puṣpavṛṣṭayaḥ || 45 ||

Adhyaya:    9

Shloka :    45

तस्य निर्हरणादीनि सम्परेतस्य भार्गव । युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् ॥ ४६ ॥
tasya nirharaṇādīni samparetasya bhārgava | yudhiṣṭhiraḥ kārayitvā muhūrtaṃ duḥkhito'bhavat || 46 ||

Adhyaya:    9

Shloka :    46

तुष्टुवुर्मुनयो हृष्टाः कृष्णं तत् गुह्यनामभिः । ततस्ते कृष्णहृदयाः स्वाश्रमान्प्रययुः पुनः ॥ ४७ ॥
tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṃ tat guhyanāmabhiḥ | tataste kṛṣṇahṛdayāḥ svāśramānprayayuḥ punaḥ || 47 ||

Adhyaya:    9

Shloka :    47

ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् । पितरं सान्त्वयामास गान्धारीं च तपस्विनीम् ॥ ४८ ॥
tato yudhiṣṭhiro gatvā sahakṛṣṇo gajāhvayam | pitaraṃ sāntvayāmāsa gāndhārīṃ ca tapasvinīm || 48 ||

Adhyaya:    9

Shloka :    48

पित्रा चानुमतो राजा वासुदेवानुमोदितः । चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥ ४९ ॥
pitrā cānumato rājā vāsudevānumoditaḥ | cakāra rājyaṃ dharmeṇa pitṛpaitāmahaṃ vibhuḥ || 49 ||

Adhyaya:    9

Shloka :    49

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे युधिष्ठिरराज्यप्रलम्भो नाम नवमोऽध्यायः ॥ ९ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe yudhiṣṭhirarājyapralambho nāma navamo'dhyāyaḥ || 9 ||

Adhyaya:    9

Shloka :    50

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    9

Shloka :    51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In