Bhagavata Purana

Adhyaya - 14

The duties of a householder

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
युधिष्ठिर उवाच -
गृहस्थ एतां पदवीं विधिना येन चाञ्जसा । याति देवऋषे ब्रूहि मादृशो गृहमूढधीः ॥ १ ॥
gṛhastha etāṃ padavīṃ vidhinā yena cāñjasā | yāti devaṛṣe brūhi mādṛśo gṛhamūḍhadhīḥ || 1 ||

Adhyaya:    14

Shloka :    1

श्रीनारद उवाच -
गृहेष्ववस्थितो राजन् क्रियाः कुर्वन्यथोचिताः । वासुदेवार्पणं साक्षाद् उपासीत महामुनीन् ॥ २ ॥
gṛheṣvavasthito rājan kriyāḥ kurvanyathocitāḥ | vāsudevārpaṇaṃ sākṣād upāsīta mahāmunīn || 2 ||

Adhyaya:    14

Shloka :    2

श्रृण्वन्भगवतोऽभीक्ष्णं अवतारकथामृतम् । श्रद्दधानो यथाकालं उपशान्तजनावृतः ॥ ३ ॥
śrṛṇvanbhagavato'bhīkṣṇaṃ avatārakathāmṛtam | śraddadhāno yathākālaṃ upaśāntajanāvṛtaḥ || 3 ||

Adhyaya:    14

Shloka :    3

सत्सङ्‌गाच्छनकैः सङ्‌गं आत्मजायात्मजादिषु । विमुञ्चेन् मुच्यमानेषु स्वयं स्वप्नवदुत्थितः ॥ ४ ॥
satsaṅ‌gācchanakaiḥ saṅ‌gaṃ ātmajāyātmajādiṣu | vimuñcen mucyamāneṣu svayaṃ svapnavadutthitaḥ || 4 ||

Adhyaya:    14

Shloka :    4

यावद् अर्थमुपासीनो देहे गेहे च पण्डितः । विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत् ॥ ५ ॥
yāvad arthamupāsīno dehe gehe ca paṇḍitaḥ | virakto raktavat tatra nṛloke naratāṃ nyaset || 5 ||

Adhyaya:    14

Shloka :    5

ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे । यद् वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः ॥ ६ ॥
jñātayaḥ pitarau putrā bhrātaraḥ suhṛdo'pare | yad vadanti yadicchanti cānumodeta nirmamaḥ || 6 ||

Adhyaya:    14

Shloka :    6

दिव्यं भौमं चान्तरीक्षं वित्तं अच्युतनिर्मितम् । तत्सर्वं उपयुञ्जान एतत्कुर्यात् स्वतो बुधः ॥ ७ ॥
divyaṃ bhaumaṃ cāntarīkṣaṃ vittaṃ acyutanirmitam | tatsarvaṃ upayuñjāna etatkuryāt svato budhaḥ || 7 ||

Adhyaya:    14

Shloka :    7

यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् । अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥ ८ ॥
yāvad bhriyeta jaṭharaṃ tāvat svatvaṃ hi dehinām | adhikaṃ yo'bhimanyeta sa steno daṇḍamarhati || 8 ||

Adhyaya:    14

Shloka :    8

मृगोष्ट्रखरमर्काखु सरीसृप्खगमक्षिकाः । आत्मनः पुत्रवत्पश्येत् तैरेषामन्तरं कियत् ॥ ९ ॥
mṛgoṣṭrakharamarkākhu sarīsṛpkhagamakṣikāḥ | ātmanaḥ putravatpaśyet taireṣāmantaraṃ kiyat || 9 ||

Adhyaya:    14

Shloka :    9

त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि । यथादेशं यथाकालं यावद् दैवोपपादितम् ॥ १० ॥
trivargaṃ nātikṛcchreṇa bhajeta gṛhamedhyapi | yathādeśaṃ yathākālaṃ yāvad daivopapāditam || 10 ||

Adhyaya:    14

Shloka :    10

आश्वाघान्तेऽवसायिभ्यः कामान् सविभजेद् यथा । अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः ॥ ११ ॥
āśvāghānte'vasāyibhyaḥ kāmān savibhajed yathā | apyekāmātmano dārāṃ nṛṇāṃ svatvagraho yataḥ || 11 ||

Adhyaya:    14

Shloka :    11

जह्याद्यदर्थे स्वप्राणान् हन्याद्वा पितरं गुरुम् । तस्यां स्वत्वं स्त्रियां जह्याद् यस्तेन ह्यजितो जितः ॥ १२ ॥
jahyādyadarthe svaprāṇān hanyādvā pitaraṃ gurum | tasyāṃ svatvaṃ striyāṃ jahyād yastena hyajito jitaḥ || 12 ||

Adhyaya:    14

Shloka :    12

कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् । क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ १३ ॥
kṛmiviḍbhasmaniṣṭhāntaṃ kvedaṃ tucchaṃ kalevaram | kva tadīyaratirbhāryā kvāyamātmā nabhaśchadiḥ || 13 ||

Adhyaya:    14

Shloka :    13

सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद् वृत्तिमात्मनः । शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महतामियात् ॥ १४ ॥
siddhairyajñāvaśiṣṭārthaiḥ kalpayed vṛttimātmanaḥ | śeṣe svatvaṃ tyajan prājñaḥ padavīṃ mahatāmiyāt || 14 ||

Adhyaya:    14

Shloka :    14

देवानृषीन् नृभूतानि पितॄनात्मानमन्वहम् । स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् ॥ १५ ॥
devānṛṣīn nṛbhūtāni pitṝnātmānamanvaham | svavṛttyāgatavittena yajeta puruṣaṃ pṛthak || 15 ||

Adhyaya:    14

Shloka :    15

यर्ह्यात्मनोऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः । वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥ १६ ॥
yarhyātmano'dhikārādyāḥ sarvāḥ syuryajñasampadaḥ | vaitānikena vidhinā agnihotrādinā yajet || 16 ||

Adhyaya:    14

Shloka :    16

न ह्यग्निमुखतोऽयं वै भगवान् सर्वयज्ञभुक् । इज्येत हविषा राजन् यथा विप्रमुखे हुतैः ॥ १७ ॥
na hyagnimukhato'yaṃ vai bhagavān sarvayajñabhuk | ijyeta haviṣā rājan yathā vipramukhe hutaiḥ || 17 ||

Adhyaya:    14

Shloka :    17

तस्माद् ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः । तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु ॥ १८ ॥
tasmād brāhmaṇadeveṣu martyādiṣu yathārhataḥ | taistaiḥ kāmairyajasvainaṃ kṣetrajñaṃ brāhmaṇānanu || 18 ||

Adhyaya:    14

Shloka :    18

कुर्याद् आपरपक्षीयं मासि प्रौष्ठपदे द्विजः । श्राद्धं पित्रोर्यथावित्तं तद्‍बन्धूनां च वित्तवान् ॥ १९ ॥
kuryād āparapakṣīyaṃ māsi prauṣṭhapade dvijaḥ | śrāddhaṃ pitroryathāvittaṃ tad‍bandhūnāṃ ca vittavān || 19 ||

Adhyaya:    14

Shloka :    19

अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये । चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥ २० ॥
ayane viṣuve kuryād vyatīpāte dinakṣaye | candrādityoparāge ca dvādaśyāṃ śravaṇeṣu ca || 20 ||

Adhyaya:    14

Shloka :    20

तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके । चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २१ ॥
tṛtīyāyāṃ śuklapakṣe navamyāmatha kārtike | catasṛṣvapyaṣṭakāsu hemante śiśire tathā || 21 ||

Adhyaya:    14

Shloka :    21

माघे च सितसप्तम्यां मघाराकासमागमे । राकया चानुमत्या च मासर्क्षाणि युतान्यपि ॥ २२ ॥
māghe ca sitasaptamyāṃ maghārākāsamāgame | rākayā cānumatyā ca māsarkṣāṇi yutānyapi || 22 ||

Adhyaya:    14

Shloka :    22

द्वादश्यां अनुराधा स्यात् श्रवणस्तिस्र उत्तराः । तिसृष्वेकादशी वाऽऽसु जन्मर्क्षश्रोणयोगयुक् ॥ २३ ॥
dvādaśyāṃ anurādhā syāt śravaṇastisra uttarāḥ | tisṛṣvekādaśī vā''su janmarkṣaśroṇayogayuk || 23 ||

Adhyaya:    14

Shloka :    23

त एते श्रेयसः काला नॄणां श्रेयोविवर्धनाः । कुर्यात् सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः ॥ २४ ॥
ta ete śreyasaḥ kālā nṝṇāṃ śreyovivardhanāḥ | kuryāt sarvātmanaiteṣu śreyo'moghaṃ tadāyuṣaḥ || 24 ||

Adhyaya:    14

Shloka :    24

एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् । पितृदेवनृभूतेभ्यो यद् दत्तं तद्ध्यनश्वरम् ॥ २५ ॥
eṣu snānaṃ japo homo vrataṃ devadvijārcanam | pitṛdevanṛbhūtebhyo yad dattaṃ taddhyanaśvaram || 25 ||

Adhyaya:    14

Shloka :    25

संस्कारकालो जायाया अपत्यस्यात्मनस्तथा । प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ २६ ॥
saṃskārakālo jāyāyā apatyasyātmanastathā | pretasaṃsthā mṛtāhaśca karmaṇyabhyudaye nṛpa || 26 ||

Adhyaya:    14

Shloka :    26

अथ देशान् प्रवक्ष्यामि धर्मादिश्रेय आवहान् । स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥ २७ ॥
atha deśān pravakṣyāmi dharmādiśreya āvahān | sa vai puṇyatamo deśaḥ satpātraṃ yatra labhyate || 27 ||

Adhyaya:    14

Shloka :    27

बिम्बं भगवतो यत्र सर्वमेतच्चराचरम् । यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ २८ ॥
bimbaṃ bhagavato yatra sarvametaccarācaram | yatra ha brāhmaṇakulaṃ tapovidyādayānvitam || 28 ||

Adhyaya:    14

Shloka :    28

यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम् । यत्र गंगादयो नद्यः पुराणेषु च विश्रुताः ॥ २९ ॥
yatra yatra harerarcā sa deśaḥ śreyasāṃ padam | yatra gaṃgādayo nadyaḥ purāṇeṣu ca viśrutāḥ || 29 ||

Adhyaya:    14

Shloka :    29

सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत । कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥ ३० ॥
sarāṃsi puṣkarādīni kṣetrāṇyarhāśritānyuta | kurukṣetraṃ gayaśiraḥ prayāgaḥ pulahāśramaḥ || 30 ||

Adhyaya:    14

Shloka :    30

नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली । वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ ३१ ॥
naimiṣaṃ phālgunaṃ setuḥ prabhāso'tha kuśasthalī | vārāṇasī madhupurī pampā bindusarastathā || 31 ||

Adhyaya:    14

Shloka :    31

नारायणाश्रमो नन्दा सीतारामाश्रमादयः । सर्वे कुलाचला राजन् महेन्द्रमलयादयः ॥ ३२ ॥
nārāyaṇāśramo nandā sītārāmāśramādayaḥ | sarve kulācalā rājan mahendramalayādayaḥ || 32 ||

Adhyaya:    14

Shloka :    32

एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये । एतान्देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः । धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः ॥ ३३ ॥
ete puṇyatamā deśā harerarcāśritāśca ye | etāndeśān niṣeveta śreyaskāmo hyabhīkṣṇaśaḥ | dharmo hyatrehitaḥ puṃsāṃ sahasrādhiphalodayaḥ || 33 ||

Adhyaya:    14

Shloka :    33

पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः । हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥ ३४ ॥
pātraṃ tvatra niruktaṃ vai kavibhiḥ pātravittamaiḥ | harirevaika urvīśa yanmayaṃ vai carācaram || 34 ||

Adhyaya:    14

Shloka :    34

देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु । राजन् यद् अग्रपूजायां मतः पात्रतयाच्युतः ॥ ३५ ॥
devarṣyarhatsu vai satsu tatra brahmātmajādiṣu | rājan yad agrapūjāyāṃ mataḥ pātratayācyutaḥ || 35 ||

Adhyaya:    14

Shloka :    35

जीवराशिभिराकीर्ण अण्डकोशाङ्‌घ्रिपो महान् । तन्मूलत्वाद् अच्युतेज्या सर्वजीवात्मतर्पणम् ॥ ३६ ॥
jīvarāśibhirākīrṇa aṇḍakośāṅ‌ghripo mahān | tanmūlatvād acyutejyā sarvajīvātmatarpaṇam || 36 ||

Adhyaya:    14

Shloka :    36

पुराण्यनेन सृष्टानि नृ तिर्यग् ऋषिदेवताः । शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३७ ॥
purāṇyanena sṛṣṭāni nṛ tiryag ṛṣidevatāḥ | śete jīvena rūpeṇa pureṣu puruṣo hyasau || 37 ||

Adhyaya:    14

Shloka :    37

तेष्वेव भगवान् राजन् तारतम्येन वर्तते । तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३८ ॥
teṣveva bhagavān rājan tāratamyena vartate | tasmāt pātraṃ hi puruṣo yāvānātmā yatheyate || 38 ||

Adhyaya:    14

Shloka :    38

दृष्ट्वा तेषां मिथो नृणां अवज्ञानात्मतां नृप । त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ॥ ३९ ॥
dṛṣṭvā teṣāṃ mitho nṛṇāṃ avajñānātmatāṃ nṛpa | tretādiṣu harerarcā kriyāyai kavibhiḥ kṛtā || 39 ||

Adhyaya:    14

Shloka :    39

ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया । उपासत उपास्तापि नार्थदा पुरुषद्विषाम् ॥ ४० ॥
tato'rcāyāṃ hariṃ kecit saṃśraddhāya saparyayā | upāsata upāstāpi nārthadā puruṣadviṣām || 40 ||

Adhyaya:    14

Shloka :    40

पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः । तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ ४१ ॥
puruṣeṣvapi rājendra supātraṃ brāhmaṇaṃ viduḥ | tapasā vidyayā tuṣṭyā dhatte vedaṃ harestanum || 41 ||

Adhyaya:    14

Shloka :    41

नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः । पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ ४२ ॥
nanvasya brāhmaṇā rājan kṛṣṇasya jagadātmanaḥ | punantaḥ pādarajasā trilokīṃ daivataṃ mahat || 42 ||

Adhyaya:    14

Shloka :    42

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे सदाचारनिर्णयो नाम चतुर्दशोऽध्यायः ॥ १४ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe sadācāranirṇayo nāma caturdaśo'dhyāyaḥ || 14 ||

Adhyaya:    14

Shloka :    43

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    14

Shloka :    44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In