| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

युधिष्ठिर उवाच -
गृहस्थ एतां पदवीं विधिना येन चाञ्जसा । याति देवऋषे ब्रूहि मादृशो गृहमूढधीः ॥ १ ॥
gṛhastha etāṃ padavīṃ vidhinā yena cāñjasā . yāti devaṛṣe brūhi mādṛśo gṛhamūḍhadhīḥ .. 1 ..
श्रीनारद उवाच -
गृहेष्ववस्थितो राजन् क्रियाः कुर्वन्यथोचिताः । वासुदेवार्पणं साक्षाद् उपासीत महामुनीन् ॥ २ ॥
gṛheṣvavasthito rājan kriyāḥ kurvanyathocitāḥ . vāsudevārpaṇaṃ sākṣād upāsīta mahāmunīn .. 2 ..
श्रृण्वन्भगवतोऽभीक्ष्णं अवतारकथामृतम् । श्रद्दधानो यथाकालं उपशान्तजनावृतः ॥ ३ ॥
śrṛṇvanbhagavato'bhīkṣṇaṃ avatārakathāmṛtam . śraddadhāno yathākālaṃ upaśāntajanāvṛtaḥ .. 3 ..
सत्सङ्गाच्छनकैः सङ्गं आत्मजायात्मजादिषु । विमुञ्चेन् मुच्यमानेषु स्वयं स्वप्नवदुत्थितः ॥ ४ ॥
satsaṅgācchanakaiḥ saṅgaṃ ātmajāyātmajādiṣu . vimuñcen mucyamāneṣu svayaṃ svapnavadutthitaḥ .. 4 ..
यावद् अर्थमुपासीनो देहे गेहे च पण्डितः । विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत् ॥ ५ ॥
yāvad arthamupāsīno dehe gehe ca paṇḍitaḥ . virakto raktavat tatra nṛloke naratāṃ nyaset .. 5 ..
ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे । यद् वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः ॥ ६ ॥
jñātayaḥ pitarau putrā bhrātaraḥ suhṛdo'pare . yad vadanti yadicchanti cānumodeta nirmamaḥ .. 6 ..
दिव्यं भौमं चान्तरीक्षं वित्तं अच्युतनिर्मितम् । तत्सर्वं उपयुञ्जान एतत्कुर्यात् स्वतो बुधः ॥ ७ ॥
divyaṃ bhaumaṃ cāntarīkṣaṃ vittaṃ acyutanirmitam . tatsarvaṃ upayuñjāna etatkuryāt svato budhaḥ .. 7 ..
यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् । अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥ ८ ॥
yāvad bhriyeta jaṭharaṃ tāvat svatvaṃ hi dehinām . adhikaṃ yo'bhimanyeta sa steno daṇḍamarhati .. 8 ..
मृगोष्ट्रखरमर्काखु सरीसृप्खगमक्षिकाः । आत्मनः पुत्रवत्पश्येत् तैरेषामन्तरं कियत् ॥ ९ ॥
mṛgoṣṭrakharamarkākhu sarīsṛpkhagamakṣikāḥ . ātmanaḥ putravatpaśyet taireṣāmantaraṃ kiyat .. 9 ..
त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि । यथादेशं यथाकालं यावद् दैवोपपादितम् ॥ १० ॥
trivargaṃ nātikṛcchreṇa bhajeta gṛhamedhyapi . yathādeśaṃ yathākālaṃ yāvad daivopapāditam .. 10 ..
आश्वाघान्तेऽवसायिभ्यः कामान् सविभजेद् यथा । अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः ॥ ११ ॥
āśvāghānte'vasāyibhyaḥ kāmān savibhajed yathā . apyekāmātmano dārāṃ nṛṇāṃ svatvagraho yataḥ .. 11 ..
जह्याद्यदर्थे स्वप्राणान् हन्याद्वा पितरं गुरुम् । तस्यां स्वत्वं स्त्रियां जह्याद् यस्तेन ह्यजितो जितः ॥ १२ ॥
jahyādyadarthe svaprāṇān hanyādvā pitaraṃ gurum . tasyāṃ svatvaṃ striyāṃ jahyād yastena hyajito jitaḥ .. 12 ..
कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् । क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ १३ ॥
kṛmiviḍbhasmaniṣṭhāntaṃ kvedaṃ tucchaṃ kalevaram . kva tadīyaratirbhāryā kvāyamātmā nabhaśchadiḥ .. 13 ..
सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद् वृत्तिमात्मनः । शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महतामियात् ॥ १४ ॥
siddhairyajñāvaśiṣṭārthaiḥ kalpayed vṛttimātmanaḥ . śeṣe svatvaṃ tyajan prājñaḥ padavīṃ mahatāmiyāt .. 14 ..
देवानृषीन् नृभूतानि पितॄनात्मानमन्वहम् । स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् ॥ १५ ॥
devānṛṣīn nṛbhūtāni pitṝnātmānamanvaham . svavṛttyāgatavittena yajeta puruṣaṃ pṛthak .. 15 ..
यर्ह्यात्मनोऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः । वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥ १६ ॥
yarhyātmano'dhikārādyāḥ sarvāḥ syuryajñasampadaḥ . vaitānikena vidhinā agnihotrādinā yajet .. 16 ..
न ह्यग्निमुखतोऽयं वै भगवान् सर्वयज्ञभुक् । इज्येत हविषा राजन् यथा विप्रमुखे हुतैः ॥ १७ ॥
na hyagnimukhato'yaṃ vai bhagavān sarvayajñabhuk . ijyeta haviṣā rājan yathā vipramukhe hutaiḥ .. 17 ..
तस्माद् ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः । तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु ॥ १८ ॥
tasmād brāhmaṇadeveṣu martyādiṣu yathārhataḥ . taistaiḥ kāmairyajasvainaṃ kṣetrajñaṃ brāhmaṇānanu .. 18 ..
कुर्याद् आपरपक्षीयं मासि प्रौष्ठपदे द्विजः । श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान् ॥ १९ ॥
kuryād āparapakṣīyaṃ māsi prauṣṭhapade dvijaḥ . śrāddhaṃ pitroryathāvittaṃ tadbandhūnāṃ ca vittavān .. 19 ..
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये । चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥ २० ॥
ayane viṣuve kuryād vyatīpāte dinakṣaye . candrādityoparāge ca dvādaśyāṃ śravaṇeṣu ca .. 20 ..
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके । चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २१ ॥
tṛtīyāyāṃ śuklapakṣe navamyāmatha kārtike . catasṛṣvapyaṣṭakāsu hemante śiśire tathā .. 21 ..
माघे च सितसप्तम्यां मघाराकासमागमे । राकया चानुमत्या च मासर्क्षाणि युतान्यपि ॥ २२ ॥
māghe ca sitasaptamyāṃ maghārākāsamāgame . rākayā cānumatyā ca māsarkṣāṇi yutānyapi .. 22 ..
द्वादश्यां अनुराधा स्यात् श्रवणस्तिस्र उत्तराः । तिसृष्वेकादशी वाऽऽसु जन्मर्क्षश्रोणयोगयुक् ॥ २३ ॥
dvādaśyāṃ anurādhā syāt śravaṇastisra uttarāḥ . tisṛṣvekādaśī vā''su janmarkṣaśroṇayogayuk .. 23 ..
त एते श्रेयसः काला नॄणां श्रेयोविवर्धनाः । कुर्यात् सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः ॥ २४ ॥
ta ete śreyasaḥ kālā nṝṇāṃ śreyovivardhanāḥ . kuryāt sarvātmanaiteṣu śreyo'moghaṃ tadāyuṣaḥ .. 24 ..
एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् । पितृदेवनृभूतेभ्यो यद् दत्तं तद्ध्यनश्वरम् ॥ २५ ॥
eṣu snānaṃ japo homo vrataṃ devadvijārcanam . pitṛdevanṛbhūtebhyo yad dattaṃ taddhyanaśvaram .. 25 ..
संस्कारकालो जायाया अपत्यस्यात्मनस्तथा । प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ २६ ॥
saṃskārakālo jāyāyā apatyasyātmanastathā . pretasaṃsthā mṛtāhaśca karmaṇyabhyudaye nṛpa .. 26 ..
अथ देशान् प्रवक्ष्यामि धर्मादिश्रेय आवहान् । स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥ २७ ॥
atha deśān pravakṣyāmi dharmādiśreya āvahān . sa vai puṇyatamo deśaḥ satpātraṃ yatra labhyate .. 27 ..
बिम्बं भगवतो यत्र सर्वमेतच्चराचरम् । यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ २८ ॥
bimbaṃ bhagavato yatra sarvametaccarācaram . yatra ha brāhmaṇakulaṃ tapovidyādayānvitam .. 28 ..
यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम् । यत्र गंगादयो नद्यः पुराणेषु च विश्रुताः ॥ २९ ॥
yatra yatra harerarcā sa deśaḥ śreyasāṃ padam . yatra gaṃgādayo nadyaḥ purāṇeṣu ca viśrutāḥ .. 29 ..
सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत । कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥ ३० ॥
sarāṃsi puṣkarādīni kṣetrāṇyarhāśritānyuta . kurukṣetraṃ gayaśiraḥ prayāgaḥ pulahāśramaḥ .. 30 ..
नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली । वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ ३१ ॥
naimiṣaṃ phālgunaṃ setuḥ prabhāso'tha kuśasthalī . vārāṇasī madhupurī pampā bindusarastathā .. 31 ..
नारायणाश्रमो नन्दा सीतारामाश्रमादयः । सर्वे कुलाचला राजन् महेन्द्रमलयादयः ॥ ३२ ॥
nārāyaṇāśramo nandā sītārāmāśramādayaḥ . sarve kulācalā rājan mahendramalayādayaḥ .. 32 ..
एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये । एतान्देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः । धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः ॥ ३३ ॥
ete puṇyatamā deśā harerarcāśritāśca ye . etāndeśān niṣeveta śreyaskāmo hyabhīkṣṇaśaḥ . dharmo hyatrehitaḥ puṃsāṃ sahasrādhiphalodayaḥ .. 33 ..
पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः । हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥ ३४ ॥
pātraṃ tvatra niruktaṃ vai kavibhiḥ pātravittamaiḥ . harirevaika urvīśa yanmayaṃ vai carācaram .. 34 ..
देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु । राजन् यद् अग्रपूजायां मतः पात्रतयाच्युतः ॥ ३५ ॥
devarṣyarhatsu vai satsu tatra brahmātmajādiṣu . rājan yad agrapūjāyāṃ mataḥ pātratayācyutaḥ .. 35 ..
जीवराशिभिराकीर्ण अण्डकोशाङ्घ्रिपो महान् । तन्मूलत्वाद् अच्युतेज्या सर्वजीवात्मतर्पणम् ॥ ३६ ॥
jīvarāśibhirākīrṇa aṇḍakośāṅghripo mahān . tanmūlatvād acyutejyā sarvajīvātmatarpaṇam .. 36 ..
पुराण्यनेन सृष्टानि नृ तिर्यग् ऋषिदेवताः । शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३७ ॥
purāṇyanena sṛṣṭāni nṛ tiryag ṛṣidevatāḥ . śete jīvena rūpeṇa pureṣu puruṣo hyasau .. 37 ..
तेष्वेव भगवान् राजन् तारतम्येन वर्तते । तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३८ ॥
teṣveva bhagavān rājan tāratamyena vartate . tasmāt pātraṃ hi puruṣo yāvānātmā yatheyate .. 38 ..
दृष्ट्वा तेषां मिथो नृणां अवज्ञानात्मतां नृप । त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ॥ ३९ ॥
dṛṣṭvā teṣāṃ mitho nṛṇāṃ avajñānātmatāṃ nṛpa . tretādiṣu harerarcā kriyāyai kavibhiḥ kṛtā .. 39 ..
ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया । उपासत उपास्तापि नार्थदा पुरुषद्विषाम् ॥ ४० ॥
tato'rcāyāṃ hariṃ kecit saṃśraddhāya saparyayā . upāsata upāstāpi nārthadā puruṣadviṣām .. 40 ..
पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः । तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ ४१ ॥
puruṣeṣvapi rājendra supātraṃ brāhmaṇaṃ viduḥ . tapasā vidyayā tuṣṭyā dhatte vedaṃ harestanum .. 41 ..
नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः । पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ ४२ ॥
nanvasya brāhmaṇā rājan kṛṣṇasya jagadātmanaḥ . punantaḥ pādarajasā trilokīṃ daivataṃ mahat .. 42 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे सदाचारनिर्णयो नाम चतुर्दशोऽध्यायः ॥ १४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe sadācāranirṇayo nāma caturdaśo'dhyāyaḥ .. 14 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In