| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीनारद उवाच
कर्मनिष्ठा द्विजाः केचित्तपोनिष्ठा नृपापरे । स्वाध्यायेऽन्ये प्रवचने केचन ज्ञानयोगयोः १ ॥
karmaniṣṭhā dvijāḥ kecittaponiṣṭhā nṛpāpare . svādhyāye'nye pravacane kecana jñānayogayoḥ 1 ..
ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता । दैवे च तदभावे स्यादितरेभ्यो यथार्हतः २ ॥
jñānaniṣṭhāya deyāni kavyānyānantyamicchatā . daive ca tadabhāve syāditarebhyo yathārhataḥ 2 ..
द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा । भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् ३ ॥
dvau daive pitṛkārye trīnekaikamubhayatra vā . bhojayetsusamṛddho'pi śrāddhe kuryānna vistaram 3 ..
देशकालोचितश्रद्धा द्रव्यपात्रार्हणानि च । सम्यग्भवन्ति नैतानि विस्तरात्स्वजनार्पणात् ४ ॥
deśakālocitaśraddhā dravyapātrārhaṇāni ca . samyagbhavanti naitāni vistarātsvajanārpaṇāt 4 ..
देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम् । श्रद्धया विधिवत्पात्रे न्यस्तं कामधुगक्षयम् ५ ॥
deśe kāle ca samprāpte munyannaṃ haridaivatam . śraddhayā vidhivatpātre nyastaṃ kāmadhugakṣayam 5 ..
देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च । अन्नं संविभजन्पश्येत्सर्वं तत्पुरुषात्मकम् ६ ॥
devarṣipitṛbhūtebhya ātmane svajanāya ca . annaṃ saṃvibhajanpaśyetsarvaṃ tatpuruṣātmakam 6 ..
न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित् । मुन्यन्नैः स्यात्परा प्रीतिर्यथा न पशुहिंसया ७ ॥
na dadyādāmiṣaṃ śrāddhe na cādyāddharmatattvavit . munyannaiḥ syātparā prītiryathā na paśuhiṃsayā 7 ..
नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम् । न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः ८ ॥
naitādṛśaḥ paro dharmo nṛṇāṃ saddharmamicchatām . nyāso daṇḍasya bhūteṣu manovākkāyajasya yaḥ 8 ..
एके कर्ममयान्यज्ञान्ज्ञानिनो यज्ञवित्तमाः । आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते ९ ॥
eke karmamayānyajñānjñānino yajñavittamāḥ . ātmasaṃyamane'nīhā juhvati jñānadīpite 9 ..
द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति । एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप्ध्रुवम् १० ॥
dravyayajñairyakṣyamāṇaṃ dṛṣṭvā bhūtāni bibhyati . eṣa mākaruṇo hanyādatajjño hyasutṛpdhruvam 10 ..
तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् । सन्तुष्टोऽहरहः कुर्यान्नित्यनैमित्तिकीः क्रियाः ११ ॥
tasmāddaivopapannena munyannenāpi dharmavit . santuṣṭo'harahaḥ kuryānnityanaimittikīḥ kriyāḥ 11 ..
विधर्मः परधर्मश्च आभास उपमा छलः । अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् १२ ॥
vidharmaḥ paradharmaśca ābhāsa upamā chalaḥ . adharmaśākhāḥ pañcemā dharmajño'dharmavattyajet 12 ..
धर्मबाधो विधर्मः स्यात्परधर्मोऽन्यचोदितः । उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छलः १३ ॥
dharmabādho vidharmaḥ syātparadharmo'nyacoditaḥ . upadharmastu pākhaṇḍo dambho vā śabdabhicchalaḥ 13 ..
यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात्पृथक् । स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये १४ ॥
yastvicchayā kṛtaḥ pumbhirābhāso hyāśramātpṛthak . svabhāvavihito dharmaḥ kasya neṣṭaḥ praśāntaye 14 ..
धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् । अनीहानीहमानस्य महाहेरिव वृत्तिदा १५ ॥
dharmārthamapi neheta yātrārthaṃ vādhano dhanam . anīhānīhamānasya mahāheriva vṛttidā 15 ..
सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम् । कुतस्तत्कामलोभेन धावतोऽर्थेहया दिशः १६ ॥
santuṣṭasya nirīhasya svātmārāmasya yatsukham . kutastatkāmalobhena dhāvato'rthehayā diśaḥ 16 ..
सदा सन्तुष्टमनसः सर्वाः शिवमया दिशः । शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम् १७ ॥
sadā santuṣṭamanasaḥ sarvāḥ śivamayā diśaḥ . śarkarākaṇṭakādibhyo yathopānatpadaḥ śivam 17 ..
सन्तुष्टः केन वा राजन्न वर्तेतापि वारिणा । औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जनः १८ ॥
santuṣṭaḥ kena vā rājanna vartetāpi vāriṇā . aupasthyajaihvyakārpaṇyādgṛhapālāyate janaḥ 18 ..
असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः । स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते १९ ॥
asantuṣṭasya viprasya tejo vidyā tapo yaśaḥ . sravantīndriyalaulyena jñānaṃ caivāvakīryate 19 ..
कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात् । जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः २० ॥
kāmasyāntaṃ hi kṣuttṛḍbhyāṃ krodhasyaitatphalodayāt . jano yāti na lobhasya jitvā bhuktvā diśo bhuvaḥ 20 ..
पण्डिता बहवो राजन्बहुज्ञाः संशयच्छिदः । सदसस्पतयोऽप्येके असन्तोषात्पतन्त्यधः २१ ॥
paṇḍitā bahavo rājanbahujñāḥ saṃśayacchidaḥ . sadasaspatayo'pyeke asantoṣātpatantyadhaḥ 21 ..
असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात् । अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् २२ ॥
asaṅkalpājjayetkāmaṃ krodhaṃ kāmavivarjanāt . arthānarthekṣayā lobhaṃ bhayaṃ tattvāvamarśanāt 22 ..
आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया । योगान्तरायान्मौनेन हिंसां कामाद्यनीहया २३ ॥
ānvīkṣikyā śokamohau dambhaṃ mahadupāsayā . yogāntarāyānmaunena hiṃsāṃ kāmādyanīhayā 23 ..
कृपया भूतजं दुःखं दैवं जह्यात्समाधिना । आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया २४ ॥
kṛpayā bhūtajaṃ duḥkhaṃ daivaṃ jahyātsamādhinā . ātmajaṃ yogavīryeṇa nidrāṃ sattvaniṣevayā 24 ..
रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च । एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् २५ ॥
rajastamaśca sattvena sattvaṃ copaśamena ca . etatsarvaṃ gurau bhaktyā puruṣo hyañjasā jayet 25 ..
यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ । मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् २६ ॥
yasya sākṣādbhagavati jñānadīpaprade gurau . martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat 26 ..
एष वै भगवान्साक्षात्प्रधानपुरुषेश्वरः । योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् २७ ॥
eṣa vai bhagavānsākṣātpradhānapuruṣeśvaraḥ . yogeśvarairvimṛgyāṅghrirloko yaṃ manyate naram 27 ..
षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः । तदन्ता यदि नो योगानावहेयुः श्रमावहाः २८ ॥
ṣaḍvargasaṃyamaikāntāḥ sarvā niyamacodanāḥ . tadantā yadi no yogānāvaheyuḥ śramāvahāḥ 28 ..
यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति । अनर्थाय भवेयुः स्म पूर्तमिष्टं तथासतः २९ ॥
yathā vārtādayo hyarthā yogasyārthaṃ na bibhrati . anarthāya bhaveyuḥ sma pūrtamiṣṭaṃ tathāsataḥ 29 ..
यश्चित्तविजये यत्तः स्यान्निःसङ्गोऽपरिग्रहः । एको विविक्तशरणो भिक्षुर्भैक्ष्यमिताशनः ३० ॥
yaścittavijaye yattaḥ syānniḥsaṅgo'parigrahaḥ . eko viviktaśaraṇo bhikṣurbhaikṣyamitāśanaḥ 30 ..
देशे शुचौ समे राजन्संस्थाप्यासनमात्मनः । स्थिरं सुखं समं तस्मिन्नासीतर्ज्वङ्ग ओमिति ३१ ॥
deśe śucau same rājansaṃsthāpyāsanamātmanaḥ . sthiraṃ sukhaṃ samaṃ tasminnāsītarjvaṅga omiti 31 ..
प्राणापानौ सन्निरुन्ध्यात्पूरकुम्भकरेचकैः । यावन्मनस्त्यजेत्कामान्स्वनासाग्रनिरीक्षणः ३२ ॥
prāṇāpānau sannirundhyātpūrakumbhakarecakaiḥ . yāvanmanastyajetkāmānsvanāsāgranirīkṣaṇaḥ 32 ..
यतो यतो निःसरति मनः कामहतं भ्रमत् । ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुधः ३३ ॥
yato yato niḥsarati manaḥ kāmahataṃ bhramat . tatastata upāhṛtya hṛdi rundhyācchanairbudhaḥ 33 ..
एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यतेः । अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् ३४ ॥
evamabhyasyataścittaṃ kālenālpīyasā yateḥ . aniśaṃ tasya nirvāṇaṃ yātyanindhanavahnivat 34 ..
कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् । चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ३५ ॥
kāmādibhiranāviddhaṃ praśāntākhilavṛtti yat . cittaṃ brahmasukhaspṛṣṭaṃ naivottiṣṭheta karhicit 35 ..
यः प्रव्रज्य गृहात्पूर्वं त्रिवर्गावपनात्पुनः । यदि सेवेत तान्भिक्षुः स वै वान्ताश्यपत्रपः ३६ ॥
yaḥ pravrajya gṛhātpūrvaṃ trivargāvapanātpunaḥ . yadi seveta tānbhikṣuḥ sa vai vāntāśyapatrapaḥ 36 ..
यैः स्वदेहः स्मृतोऽनात्मा मर्त्यो विट्कृमिभस्मवत् । त एनमात्मसात्कृत्वा श्लाघयन्ति ह्यसत्तमाः ३७ ॥
yaiḥ svadehaḥ smṛto'nātmā martyo viṭkṛmibhasmavat . ta enamātmasātkṛtvā ślāghayanti hyasattamāḥ 37 ..
गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि । तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता ३८ ॥
gṛhasthasya kriyātyāgo vratatyāgo vaṭorapi . tapasvino grāmasevā bhikṣorindriyalolatā 38 ..
आश्रमापसदा ह्येते खल्वाश्रमविडम्बनाः । देवमायाविमूढांस्तानुपेक्षेतानुकम्पया ३९ ॥
āśramāpasadā hyete khalvāśramaviḍambanāḥ . devamāyāvimūḍhāṃstānupekṣetānukampayā 39 ..
आत्मानं चेद्विजानीयात्परं ज्ञानधुताशयः । किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पटः ४० ॥
ātmānaṃ cedvijānīyātparaṃ jñānadhutāśayaḥ . kimicchankasya vā hetordehaṃ puṣṇāti lampaṭaḥ 40 ..
आहुः शरीरं रथमिन्द्रियाणि हयानभीषून्मन इन्द्रियेशम् । वर्त्मानि मात्रा धिषणां च सूतं सत्त्वं बृहद्बन्धुरमीशसृष्टम् ४१ ॥
āhuḥ śarīraṃ rathamindriyāṇi hayānabhīṣūnmana indriyeśam . vartmāni mātrā dhiṣaṇāṃ ca sūtaṃ sattvaṃ bṛhadbandhuramīśasṛṣṭam 41 ..
अक्षं दशप्राणमधर्मधर्मौ चक्रेऽभिमानं रथिनं च जीवम् । धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम् ४२ ॥
akṣaṃ daśaprāṇamadharmadharmau cakre'bhimānaṃ rathinaṃ ca jīvam . dhanurhi tasya praṇavaṃ paṭhanti śaraṃ tu jīvaṃ parameva lakṣyam 42 ..
रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः । मानोऽवमानोऽसूया च माया हिंसा च मत्सरः ४३ ॥
rāgo dveṣaśca lobhaśca śokamohau bhayaṃ madaḥ . māno'vamāno'sūyā ca māyā hiṃsā ca matsaraḥ 43 ..
रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः । रजस्तमःप्रकृतयः सत्त्वप्रकृतयः क्वचित् ४४ ॥
rajaḥ pramādaḥ kṣunnidrā śatravastvevamādayaḥ . rajastamaḥprakṛtayaḥ sattvaprakṛtayaḥ kvacit 44 ..
यावन्नृकायरथमात्मवशोपकल्पं । धत्ते गरिष्ठचरणार्चनया निशातम् । ज्ञानासिमच्युतबलो दधदस्तशत्रुः । स्वानन्दतुष्ट उपशान्त इदं विजह्यात् ४५ ।
yāvannṛkāyarathamātmavaśopakalpaṃ . dhatte gariṣṭhacaraṇārcanayā niśātam . jñānāsimacyutabalo dadhadastaśatruḥ . svānandatuṣṭa upaśānta idaṃ vijahyāt 45 .
नोचेत्प्रमत्तमसदिन्द्रियवाजिसूता । नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति । ते दस्यवः सहयसूतममुं तमोऽन्धे । संसारकूप उरुमृत्युभये क्षिपन्ति ४६ ॥
nocetpramattamasadindriyavājisūtā . nītvotpathaṃ viṣayadasyuṣu nikṣipanti . te dasyavaḥ sahayasūtamamuṃ tamo'ndhe . saṃsārakūpa urumṛtyubhaye kṣipanti 46 ..
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम् ४७ ॥
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam . āvartate pravṛttena nivṛttenāśnute'mṛtam 47 ..
हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम् । दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः ४८ ॥
hiṃsraṃ dravyamayaṃ kāmyamagnihotrādyaśāntidam . darśaśca pūrṇamāsaśca cāturmāsyaṃ paśuḥ sutaḥ 48 ..
एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च । पूर्तं सुरालयाराम कूपा जीव्यादिलक्षणम् ४९ ॥
etadiṣṭaṃ pravṛttākhyaṃ hutaṃ prahutameva ca . pūrtaṃ surālayārāma kūpā jīvyādilakṣaṇam 49 ..
द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः । अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः ५० ॥
dravyasūkṣmavipākaśca dhūmo rātrirapakṣayaḥ . ayanaṃ dakṣiṇaṃ somo darśa oṣadhivīrudhaḥ 50 ..
अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः । एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते ५१ ॥
annaṃ reta iti kṣmeśa pitṛyānaṃ punarbhavaḥ . ekaikaśyenānupūrvaṃ bhūtvā bhūtveha jāyate 51 ..
निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः । इन्द्रियेषु क्रियायज्ञान्ज्ञानदीपेषु जुह्वति ५२ ॥
niṣekādiśmaśānāntaiḥ saṃskāraiḥ saṃskṛto dvijaḥ . indriyeṣu kriyāyajñānjñānadīpeṣu juhvati 52 ..
इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मनः । वाचं वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ५३ ॥
indriyāṇi manasyūrmau vāci vaikārikaṃ manaḥ . vācaṃ varṇasamāmnāye tamoṅkāre svare nyaset 53 ..
ॐकारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम् । अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट् । विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् ५४ ॥
oṃkāraṃ bindau nāde taṃ taṃ tu prāṇe mahatyamum . agniḥ sūryo divā prāhṇaḥ śuklo rākottaraṃ svarāṭ . viśvo'tha taijasaḥ prājñasturya ātmā samanvayāt 54 ..
देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः । आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ५५ ॥
devayānamidaṃ prāhurbhūtvā bhūtvānupūrvaśaḥ . ātmayājyupaśāntātmā hyātmastho na nivartate 55 ..
य एते पितृदेवानामयने वेदनिर्मिते । शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ५६ ॥
ya ete pitṛdevānāmayane vedanirmite . śāstreṇa cakṣuṣā veda janastho'pi na muhyati 56 ..
आदावन्ते जनानां सद्बहिरन्तः परावरम् । ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् ५७ ॥
ādāvante janānāṃ sadbahirantaḥ parāvaram . jñānaṃ jñeyaṃ vaco vācyaṃ tamo jyotistvayaṃ svayam 57 ..
आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः । दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ५८ ॥
ābādhito'pi hyābhāso yathā vastutayā smṛtaḥ . durghaṭatvādaindriyakaṃ tadvadarthavikalpitam 58 ..
क्षित्यादीनामिहार्थानां छाया न कतमापि हि । न सङ्घातो विकारोऽपि न पृथङ्नान्वितो मृषा ५९ ॥
kṣityādīnāmihārthānāṃ chāyā na katamāpi hi . na saṅghāto vikāro'pi na pṛthaṅnānvito mṛṣā 59 ..
धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना । न स्युर्ह्यसत्यवयविन्यसन्नवयवोऽन्ततः ६० ॥
dhātavo'vayavitvācca tanmātrāvayavairvinā . na syurhyasatyavayavinyasannavayavo'ntataḥ 60 ..
स्यात्सादृश्यभ्रमस्तावद्विकल्पे सति वस्तुनः । जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता ६१ ॥
syātsādṛśyabhramastāvadvikalpe sati vastunaḥ . jāgratsvāpau yathā svapne tathā vidhiniṣedhatā 61 ..
भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः । वर्तयन्स्वानुभूत्येह त्रीन्स्वप्नान्धुनुते मुनिः ६२ ॥
bhāvādvaitaṃ kriyādvaitaṃ dravyādvaitaṃ tathātmanaḥ . vartayansvānubhūtyeha trīnsvapnāndhunute muniḥ 62 ..
कार्यकारणवस्त्वैक्य दर्शनं पटतन्तुवत् । अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते ६३ ॥
kāryakāraṇavastvaikya darśanaṃ paṭatantuvat . avastutvādvikalpasya bhāvādvaitaṃ taducyate 63 ..
यद्ब्रह्मणि परे साक्षात्सर्वकर्मसमर्पणम् । मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते ६४ ॥
yadbrahmaṇi pare sākṣātsarvakarmasamarpaṇam . manovāktanubhiḥ pārtha kriyādvaitaṃ taducyate 64 ..
आत्मजायासुतादीनामन्येषां सर्वदेहिनाम् । यत्स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते ६५ ॥
ātmajāyāsutādīnāmanyeṣāṃ sarvadehinām . yatsvārthakāmayoraikyaṃ dravyādvaitaṃ taducyate 65 ..
यद्यस्य वानिषिद्धं स्याद्येन यत्र यतो नृप । स तेनेहेत कार्याणि नरो नान्यैरनापदि ६६ ॥
yadyasya vāniṣiddhaṃ syādyena yatra yato nṛpa . sa teneheta kāryāṇi naro nānyairanāpadi 66 ..
एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः । गृहेऽप्यस्य गतिं यायाद्राजंस्तद्भक्तिभाङ्नरः ६७ ॥
etairanyaiśca vedoktairvartamānaḥ svakarmabhiḥ . gṛhe'pyasya gatiṃ yāyādrājaṃstadbhaktibhāṅnaraḥ 67 ..
यथा हि यूयं नृपदेव दुस्त्यजादापद्गणादुत्तरतात्मनः प्रभोः । यत्पादपङ्केरुहसेवया भवानहार्षीन्निर्जितदिग्गजः क्रतून् ६८ ॥
yathā hi yūyaṃ nṛpadeva dustyajādāpadgaṇāduttaratātmanaḥ prabhoḥ . yatpādapaṅkeruhasevayā bhavānahārṣīnnirjitadiggajaḥ kratūn 68 ..
अहं पुराभवं कश्चिद्गन्धर्व उपबर्हणः । नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मतः ६९ ॥
ahaṃ purābhavaṃ kaścidgandharva upabarhaṇaḥ . nāmnātīte mahākalpe gandharvāṇāṃ susammataḥ 69 ..
रूपपेशलमाधुर्य सौगन्ध्यप्रियदर्शनः । स्त्रीणां प्रियतमो नित्यं मत्तः स्वपुरलम्पटः ७० ॥
rūpapeśalamādhurya saugandhyapriyadarśanaḥ . strīṇāṃ priyatamo nityaṃ mattaḥ svapuralampaṭaḥ 70 ..
एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः । उपहूता विश्वसृग्भिर्हरिगाथोपगायने ७१ ॥
ekadā devasatre tu gandharvāpsarasāṃ gaṇāḥ . upahūtā viśvasṛgbhirharigāthopagāyane 71 ..
अहं च गायंस्तद्विद्वान्स्त्रीभिः परिवृतो गतः । ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा । याहि त्वं शूद्र तामाशु नष्टश्रीः कृतहेलनः ७२ ॥
ahaṃ ca gāyaṃstadvidvānstrībhiḥ parivṛto gataḥ . jñātvā viśvasṛjastanme helanaṃ śepurojasā . yāhi tvaṃ śūdra tāmāśu naṣṭaśrīḥ kṛtahelanaḥ 72 ..
तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम् । शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम् ७३ ॥
tāvaddāsyāmahaṃ jajñe tatrāpi brahmavādinām . śuśrūṣayānuṣaṅgeṇa prāpto'haṃ brahmaputratām 73 ..
धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः । गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् ७४ ॥
dharmaste gṛhamedhīyo varṇitaḥ pāpanāśanaḥ . gṛhastho yena padavīmañjasā nyāsināmiyāt 74 ..
यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति । येषां गृहानावसतीति साक्षाद्गूढं परं ब्रह्म मनुष्यलिङ्गम् ७५ ॥
yūyaṃ nṛloke bata bhūribhāgā lokaṃ punānā munayo'bhiyanti . yeṣāṃ gṛhānāvasatīti sākṣādgūḍhaṃ paraṃ brahma manuṣyaliṅgam 75 ..
स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ७६ ॥
sa vā ayaṃ brahma mahadvimṛgya kaivalyanirvāṇasukhānubhūtiḥ . priyaḥ suhṛdvaḥ khalu mātuleya ātmārhaṇīyo vidhikṛdguruśca 76 ..
न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ७७ ॥
na yasya sākṣādbhavapadmajādibhī rūpaṃ dhiyā vastutayopavarṇitam . maunena bhaktyopaśamena pūjitaḥ prasīdatāmeṣa sa sātvatāṃ patiḥ 77 ..
श्रीशुक उवाच
इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः । पूजयामास सुप्रीतः कृष्णं च प्रेमविह्वलः ॥ ७८ ॥
iti devarṣiṇā proktaṃ niśamya bharatarṣabhaḥ . pūjayāmāsa suprītaḥ kṛṣṇaṃ ca premavihvalaḥ .. 78 ..
कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः । श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ॥ ७९ ॥
kṛṣṇapārthāvupāmantrya pūjitaḥ prayayau muniḥ . śrutvā kṛṣṇaṃ paraṃ brahma pārthaḥ paramavismitaḥ .. 79 ..
इति दाक्षायिणीनां ते पृथग्वंशा प्रकीर्तिताः । देवासुरमनुष्याद्या लोका यत्र चराचराः ॥ ८० ॥
iti dākṣāyiṇīnāṃ te pṛthagvaṃśā prakīrtitāḥ . devāsuramanuṣyādyā lokā yatra carācarāḥ .. 80 ..
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम पञ्चदशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe vaiyāsikyāmaṣṭādaśasāhasryāṃ pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe prahlādānucarite yudhiṣṭhiranāradasaṃvāde sadācāranirṇayo nāma pañcadaśo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In