Bhagavata Purana

Adhyaya - 15

Exposition of the right conduct

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीनारद उवाच
कर्मनिष्ठा द्विजाः केचित्तपोनिष्ठा नृपापरे । स्वाध्यायेऽन्ये प्रवचने केचन ज्ञानयोगयोः १ ।।
karmaniṣṭhā dvijāḥ kecittaponiṣṭhā nṛpāpare | svādhyāye'nye pravacane kecana jñānayogayoḥ 1 ||

Adhyaya:    15

Shloka :    1

ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता । दैवे च तदभावे स्यादितरेभ्यो यथार्हतः २ ।।
jñānaniṣṭhāya deyāni kavyānyānantyamicchatā | daive ca tadabhāve syāditarebhyo yathārhataḥ 2 ||

Adhyaya:    15

Shloka :    2

द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा । भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् ३ ।।
dvau daive pitṛkārye trīnekaikamubhayatra vā | bhojayetsusamṛddho'pi śrāddhe kuryānna vistaram 3 ||

Adhyaya:    15

Shloka :    3

देशकालोचितश्रद्धा द्रव्यपात्रार्हणानि च । सम्यग्भवन्ति नैतानि विस्तरात्स्वजनार्पणात् ४ ।।
deśakālocitaśraddhā dravyapātrārhaṇāni ca | samyagbhavanti naitāni vistarātsvajanārpaṇāt 4 ||

Adhyaya:    15

Shloka :    4

देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम् । श्रद्धया विधिवत्पात्रे न्यस्तं कामधुगक्षयम् ५ ।।
deśe kāle ca samprāpte munyannaṃ haridaivatam | śraddhayā vidhivatpātre nyastaṃ kāmadhugakṣayam 5 ||

Adhyaya:    15

Shloka :    5

देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च । अन्नं संविभजन्पश्येत्सर्वं तत्पुरुषात्मकम् ६ ।।
devarṣipitṛbhūtebhya ātmane svajanāya ca | annaṃ saṃvibhajanpaśyetsarvaṃ tatpuruṣātmakam 6 ||

Adhyaya:    15

Shloka :    6

न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित् । मुन्यन्नैः स्यात्परा प्रीतिर्यथा न पशुहिंसया ७ ।।
na dadyādāmiṣaṃ śrāddhe na cādyāddharmatattvavit | munyannaiḥ syātparā prītiryathā na paśuhiṃsayā 7 ||

Adhyaya:    15

Shloka :    7

नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम् । न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः ८ ।।
naitādṛśaḥ paro dharmo nṛṇāṃ saddharmamicchatām | nyāso daṇḍasya bhūteṣu manovākkāyajasya yaḥ 8 ||

Adhyaya:    15

Shloka :    8

एके कर्ममयान्यज्ञान्ज्ञानिनो यज्ञवित्तमाः । आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते ९ ।।
eke karmamayānyajñānjñānino yajñavittamāḥ | ātmasaṃyamane'nīhā juhvati jñānadīpite 9 ||

Adhyaya:    15

Shloka :    9

द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति । एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप्ध्रुवम् १० ।।
dravyayajñairyakṣyamāṇaṃ dṛṣṭvā bhūtāni bibhyati | eṣa mākaruṇo hanyādatajjño hyasutṛpdhruvam 10 ||

Adhyaya:    15

Shloka :    10

तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् । सन्तुष्टोऽहरहः कुर्यान्नित्यनैमित्तिकीः क्रियाः ११ ।।
tasmāddaivopapannena munyannenāpi dharmavit | santuṣṭo'harahaḥ kuryānnityanaimittikīḥ kriyāḥ 11 ||

Adhyaya:    15

Shloka :    11

विधर्मः परधर्मश्च आभास उपमा छलः । अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् १२ ।।
vidharmaḥ paradharmaśca ābhāsa upamā chalaḥ | adharmaśākhāḥ pañcemā dharmajño'dharmavattyajet 12 ||

Adhyaya:    15

Shloka :    12

धर्मबाधो विधर्मः स्यात्परधर्मोऽन्यचोदितः । उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छलः १३ ।।
dharmabādho vidharmaḥ syātparadharmo'nyacoditaḥ | upadharmastu pākhaṇḍo dambho vā śabdabhicchalaḥ 13 ||

Adhyaya:    15

Shloka :    13

यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात्पृथक् । स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये १४ ।।
yastvicchayā kṛtaḥ pumbhirābhāso hyāśramātpṛthak | svabhāvavihito dharmaḥ kasya neṣṭaḥ praśāntaye 14 ||

Adhyaya:    15

Shloka :    14

धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् । अनीहानीहमानस्य महाहेरिव वृत्तिदा १५ ।।
dharmārthamapi neheta yātrārthaṃ vādhano dhanam | anīhānīhamānasya mahāheriva vṛttidā 15 ||

Adhyaya:    15

Shloka :    15

सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम् । कुतस्तत्कामलोभेन धावतोऽर्थेहया दिशः १६ ।।
santuṣṭasya nirīhasya svātmārāmasya yatsukham | kutastatkāmalobhena dhāvato'rthehayā diśaḥ 16 ||

Adhyaya:    15

Shloka :    16

सदा सन्तुष्टमनसः सर्वाः शिवमया दिशः । शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम् १७ ।।
sadā santuṣṭamanasaḥ sarvāḥ śivamayā diśaḥ | śarkarākaṇṭakādibhyo yathopānatpadaḥ śivam 17 ||

Adhyaya:    15

Shloka :    17

सन्तुष्टः केन वा राजन्न वर्तेतापि वारिणा । औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जनः १८ ।।
santuṣṭaḥ kena vā rājanna vartetāpi vāriṇā | aupasthyajaihvyakārpaṇyādgṛhapālāyate janaḥ 18 ||

Adhyaya:    15

Shloka :    18

असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः । स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते १९ ।।
asantuṣṭasya viprasya tejo vidyā tapo yaśaḥ | sravantīndriyalaulyena jñānaṃ caivāvakīryate 19 ||

Adhyaya:    15

Shloka :    19

कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात् । जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः २० ।।
kāmasyāntaṃ hi kṣuttṛḍbhyāṃ krodhasyaitatphalodayāt | jano yāti na lobhasya jitvā bhuktvā diśo bhuvaḥ 20 ||

Adhyaya:    15

Shloka :    20

पण्डिता बहवो राजन्बहुज्ञाः संशयच्छिदः । सदसस्पतयोऽप्येके असन्तोषात्पतन्त्यधः २१ ।।
paṇḍitā bahavo rājanbahujñāḥ saṃśayacchidaḥ | sadasaspatayo'pyeke asantoṣātpatantyadhaḥ 21 ||

Adhyaya:    15

Shloka :    21

असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात् । अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् २२ ।।
asaṅkalpājjayetkāmaṃ krodhaṃ kāmavivarjanāt | arthānarthekṣayā lobhaṃ bhayaṃ tattvāvamarśanāt 22 ||

Adhyaya:    15

Shloka :    22

आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया । योगान्तरायान्मौनेन हिंसां कामाद्यनीहया २३ ।।
ānvīkṣikyā śokamohau dambhaṃ mahadupāsayā | yogāntarāyānmaunena hiṃsāṃ kāmādyanīhayā 23 ||

Adhyaya:    15

Shloka :    23

कृपया भूतजं दुःखं दैवं जह्यात्समाधिना । आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया २४ ।।
kṛpayā bhūtajaṃ duḥkhaṃ daivaṃ jahyātsamādhinā | ātmajaṃ yogavīryeṇa nidrāṃ sattvaniṣevayā 24 ||

Adhyaya:    15

Shloka :    24

रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च । एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् २५ ।।
rajastamaśca sattvena sattvaṃ copaśamena ca | etatsarvaṃ gurau bhaktyā puruṣo hyañjasā jayet 25 ||

Adhyaya:    15

Shloka :    25

यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ । मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् २६ ।।
yasya sākṣādbhagavati jñānadīpaprade gurau | martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat 26 ||

Adhyaya:    15

Shloka :    26

एष वै भगवान्साक्षात्प्रधानपुरुषेश्वरः । योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् २७ ।।
eṣa vai bhagavānsākṣātpradhānapuruṣeśvaraḥ | yogeśvarairvimṛgyāṅghrirloko yaṃ manyate naram 27 ||

Adhyaya:    15

Shloka :    27

षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः । तदन्ता यदि नो योगानावहेयुः श्रमावहाः २८ ।।
ṣaḍvargasaṃyamaikāntāḥ sarvā niyamacodanāḥ | tadantā yadi no yogānāvaheyuḥ śramāvahāḥ 28 ||

Adhyaya:    15

Shloka :    28

यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति । अनर्थाय भवेयुः स्म पूर्तमिष्टं तथासतः २९ ।।
yathā vārtādayo hyarthā yogasyārthaṃ na bibhrati | anarthāya bhaveyuḥ sma pūrtamiṣṭaṃ tathāsataḥ 29 ||

Adhyaya:    15

Shloka :    29

यश्चित्तविजये यत्तः स्यान्निःसङ्गोऽपरिग्रहः । एको विविक्तशरणो भिक्षुर्भैक्ष्यमिताशनः ३० ।।
yaścittavijaye yattaḥ syānniḥsaṅgo'parigrahaḥ | eko viviktaśaraṇo bhikṣurbhaikṣyamitāśanaḥ 30 ||

Adhyaya:    15

Shloka :    30

देशे शुचौ समे राजन्संस्थाप्यासनमात्मनः । स्थिरं सुखं समं तस्मिन्नासीतर्ज्वङ्ग ओमिति ३१ ।।
deśe śucau same rājansaṃsthāpyāsanamātmanaḥ | sthiraṃ sukhaṃ samaṃ tasminnāsītarjvaṅga omiti 31 ||

Adhyaya:    15

Shloka :    31

प्राणापानौ सन्निरुन्ध्यात्पूरकुम्भकरेचकैः । यावन्मनस्त्यजेत्कामान्स्वनासाग्रनिरीक्षणः ३२ ।।
prāṇāpānau sannirundhyātpūrakumbhakarecakaiḥ | yāvanmanastyajetkāmānsvanāsāgranirīkṣaṇaḥ 32 ||

Adhyaya:    15

Shloka :    32

यतो यतो निःसरति मनः कामहतं भ्रमत् । ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुधः ३३ ।।
yato yato niḥsarati manaḥ kāmahataṃ bhramat | tatastata upāhṛtya hṛdi rundhyācchanairbudhaḥ 33 ||

Adhyaya:    15

Shloka :    33

एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यतेः । अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् ३४ ।।
evamabhyasyataścittaṃ kālenālpīyasā yateḥ | aniśaṃ tasya nirvāṇaṃ yātyanindhanavahnivat 34 ||

Adhyaya:    15

Shloka :    34

कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् । चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ३५ ।।
kāmādibhiranāviddhaṃ praśāntākhilavṛtti yat | cittaṃ brahmasukhaspṛṣṭaṃ naivottiṣṭheta karhicit 35 ||

Adhyaya:    15

Shloka :    35

यः प्रव्रज्य गृहात्पूर्वं त्रिवर्गावपनात्पुनः । यदि सेवेत तान्भिक्षुः स वै वान्ताश्यपत्रपः ३६ ।।
yaḥ pravrajya gṛhātpūrvaṃ trivargāvapanātpunaḥ | yadi seveta tānbhikṣuḥ sa vai vāntāśyapatrapaḥ 36 ||

Adhyaya:    15

Shloka :    36

यैः स्वदेहः स्मृतोऽनात्मा मर्त्यो विट्कृमिभस्मवत् । त एनमात्मसात्कृत्वा श्लाघयन्ति ह्यसत्तमाः ३७ ।।
yaiḥ svadehaḥ smṛto'nātmā martyo viṭkṛmibhasmavat | ta enamātmasātkṛtvā ślāghayanti hyasattamāḥ 37 ||

Adhyaya:    15

Shloka :    37

गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि । तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता ३८ ।।
gṛhasthasya kriyātyāgo vratatyāgo vaṭorapi | tapasvino grāmasevā bhikṣorindriyalolatā 38 ||

Adhyaya:    15

Shloka :    38

आश्रमापसदा ह्येते खल्वाश्रमविडम्बनाः । देवमायाविमूढांस्तानुपेक्षेतानुकम्पया ३९ ।।
āśramāpasadā hyete khalvāśramaviḍambanāḥ | devamāyāvimūḍhāṃstānupekṣetānukampayā 39 ||

Adhyaya:    15

Shloka :    39

आत्मानं चेद्विजानीयात्परं ज्ञानधुताशयः । किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पटः ४० ।।
ātmānaṃ cedvijānīyātparaṃ jñānadhutāśayaḥ | kimicchankasya vā hetordehaṃ puṣṇāti lampaṭaḥ 40 ||

Adhyaya:    15

Shloka :    40

आहुः शरीरं रथमिन्द्रियाणि हयानभीषून्मन इन्द्रियेशम् । वर्त्मानि मात्रा धिषणां च सूतं सत्त्वं बृहद्बन्धुरमीशसृष्टम् ४१ ।।
āhuḥ śarīraṃ rathamindriyāṇi hayānabhīṣūnmana indriyeśam | vartmāni mātrā dhiṣaṇāṃ ca sūtaṃ sattvaṃ bṛhadbandhuramīśasṛṣṭam 41 ||

Adhyaya:    15

Shloka :    41

अक्षं दशप्राणमधर्मधर्मौ चक्रेऽभिमानं रथिनं च जीवम् । धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम् ४२ ।।
akṣaṃ daśaprāṇamadharmadharmau cakre'bhimānaṃ rathinaṃ ca jīvam | dhanurhi tasya praṇavaṃ paṭhanti śaraṃ tu jīvaṃ parameva lakṣyam 42 ||

Adhyaya:    15

Shloka :    42

रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः । मानोऽवमानोऽसूया च माया हिंसा च मत्सरः ४३ ।।
rāgo dveṣaśca lobhaśca śokamohau bhayaṃ madaḥ | māno'vamāno'sūyā ca māyā hiṃsā ca matsaraḥ 43 ||

Adhyaya:    15

Shloka :    43

रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः । रजस्तमःप्रकृतयः सत्त्वप्रकृतयः क्वचित् ४४ ।।
rajaḥ pramādaḥ kṣunnidrā śatravastvevamādayaḥ | rajastamaḥprakṛtayaḥ sattvaprakṛtayaḥ kvacit 44 ||

Adhyaya:    15

Shloka :    44

यावन्नृकायरथमात्मवशोपकल्पं । धत्ते गरिष्ठचरणार्चनया निशातम् । ज्ञानासिमच्युतबलो दधदस्तशत्रुः । स्वानन्दतुष्ट उपशान्त इदं विजह्यात् ४५ ।
yāvannṛkāyarathamātmavaśopakalpaṃ | dhatte gariṣṭhacaraṇārcanayā niśātam | jñānāsimacyutabalo dadhadastaśatruḥ | svānandatuṣṭa upaśānta idaṃ vijahyāt 45 |

Adhyaya:    15

Shloka :    45

नोचेत्प्रमत्तमसदिन्द्रियवाजिसूता । नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति । ते दस्यवः सहयसूतममुं तमोऽन्धे । संसारकूप उरुमृत्युभये क्षिपन्ति ४६ ।।
nocetpramattamasadindriyavājisūtā | nītvotpathaṃ viṣayadasyuṣu nikṣipanti | te dasyavaḥ sahayasūtamamuṃ tamo'ndhe | saṃsārakūpa urumṛtyubhaye kṣipanti 46 ||

Adhyaya:    15

Shloka :    46

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम् ४७ ।।
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam | āvartate pravṛttena nivṛttenāśnute'mṛtam 47 ||

Adhyaya:    15

Shloka :    47

हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम् । दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः ४८ ।।
hiṃsraṃ dravyamayaṃ kāmyamagnihotrādyaśāntidam | darśaśca pūrṇamāsaśca cāturmāsyaṃ paśuḥ sutaḥ 48 ||

Adhyaya:    15

Shloka :    48

एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च । पूर्तं सुरालयाराम कूपा जीव्यादिलक्षणम् ४९ ।।
etadiṣṭaṃ pravṛttākhyaṃ hutaṃ prahutameva ca | pūrtaṃ surālayārāma kūpā jīvyādilakṣaṇam 49 ||

Adhyaya:    15

Shloka :    49

द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः । अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः ५० ।।
dravyasūkṣmavipākaśca dhūmo rātrirapakṣayaḥ | ayanaṃ dakṣiṇaṃ somo darśa oṣadhivīrudhaḥ 50 ||

Adhyaya:    15

Shloka :    50

अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः । एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते ५१ ।।
annaṃ reta iti kṣmeśa pitṛyānaṃ punarbhavaḥ | ekaikaśyenānupūrvaṃ bhūtvā bhūtveha jāyate 51 ||

Adhyaya:    15

Shloka :    51

निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः । इन्द्रियेषु क्रियायज्ञान्ज्ञानदीपेषु जुह्वति ५२ ।।
niṣekādiśmaśānāntaiḥ saṃskāraiḥ saṃskṛto dvijaḥ | indriyeṣu kriyāyajñānjñānadīpeṣu juhvati 52 ||

Adhyaya:    15

Shloka :    52

इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मनः । वाचं वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ५३ ।।
indriyāṇi manasyūrmau vāci vaikārikaṃ manaḥ | vācaṃ varṇasamāmnāye tamoṅkāre svare nyaset 53 ||

Adhyaya:    15

Shloka :    53

ॐकारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम् । अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट् । विश्वोऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् ५४ ।।
ॐkāraṃ bindau nāde taṃ taṃ tu prāṇe mahatyamum | agniḥ sūryo divā prāhṇaḥ śuklo rākottaraṃ svarāṭ | viśvo'tha taijasaḥ prājñasturya ātmā samanvayāt 54 ||

Adhyaya:    15

Shloka :    54

देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः । आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ५५ ।।
devayānamidaṃ prāhurbhūtvā bhūtvānupūrvaśaḥ | ātmayājyupaśāntātmā hyātmastho na nivartate 55 ||

Adhyaya:    15

Shloka :    55

य एते पितृदेवानामयने वेदनिर्मिते । शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ५६ ।।
ya ete pitṛdevānāmayane vedanirmite | śāstreṇa cakṣuṣā veda janastho'pi na muhyati 56 ||

Adhyaya:    15

Shloka :    56

आदावन्ते जनानां सद्बहिरन्तः परावरम् । ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् ५७ ।।
ādāvante janānāṃ sadbahirantaḥ parāvaram | jñānaṃ jñeyaṃ vaco vācyaṃ tamo jyotistvayaṃ svayam 57 ||

Adhyaya:    15

Shloka :    57

आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः । दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ५८ ।।
ābādhito'pi hyābhāso yathā vastutayā smṛtaḥ | durghaṭatvādaindriyakaṃ tadvadarthavikalpitam 58 ||

Adhyaya:    15

Shloka :    58

क्षित्यादीनामिहार्थानां छाया न कतमापि हि । न सङ्घातो विकारोऽपि न पृथङ्नान्वितो मृषा ५९ ।।
kṣityādīnāmihārthānāṃ chāyā na katamāpi hi | na saṅghāto vikāro'pi na pṛthaṅnānvito mṛṣā 59 ||

Adhyaya:    15

Shloka :    59

धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना । न स्युर्ह्यसत्यवयविन्यसन्नवयवोऽन्ततः ६० ।।
dhātavo'vayavitvācca tanmātrāvayavairvinā | na syurhyasatyavayavinyasannavayavo'ntataḥ 60 ||

Adhyaya:    15

Shloka :    60

स्यात्सादृश्यभ्रमस्तावद्विकल्पे सति वस्तुनः । जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता ६१ ।।
syātsādṛśyabhramastāvadvikalpe sati vastunaḥ | jāgratsvāpau yathā svapne tathā vidhiniṣedhatā 61 ||

Adhyaya:    15

Shloka :    61

भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः । वर्तयन्स्वानुभूत्येह त्रीन्स्वप्नान्धुनुते मुनिः ६२ ।।
bhāvādvaitaṃ kriyādvaitaṃ dravyādvaitaṃ tathātmanaḥ | vartayansvānubhūtyeha trīnsvapnāndhunute muniḥ 62 ||

Adhyaya:    15

Shloka :    62

कार्यकारणवस्त्वैक्य दर्शनं पटतन्तुवत् । अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते ६३ ।।
kāryakāraṇavastvaikya darśanaṃ paṭatantuvat | avastutvādvikalpasya bhāvādvaitaṃ taducyate 63 ||

Adhyaya:    15

Shloka :    63

यद्ब्रह्मणि परे साक्षात्सर्वकर्मसमर्पणम् । मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते ६४ ।।
yadbrahmaṇi pare sākṣātsarvakarmasamarpaṇam | manovāktanubhiḥ pārtha kriyādvaitaṃ taducyate 64 ||

Adhyaya:    15

Shloka :    64

आत्मजायासुतादीनामन्येषां सर्वदेहिनाम् । यत्स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते ६५ ।।
ātmajāyāsutādīnāmanyeṣāṃ sarvadehinām | yatsvārthakāmayoraikyaṃ dravyādvaitaṃ taducyate 65 ||

Adhyaya:    15

Shloka :    65

यद्यस्य वानिषिद्धं स्याद्येन यत्र यतो नृप । स तेनेहेत कार्याणि नरो नान्यैरनापदि ६६ ।।
yadyasya vāniṣiddhaṃ syādyena yatra yato nṛpa | sa teneheta kāryāṇi naro nānyairanāpadi 66 ||

Adhyaya:    15

Shloka :    66

एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः । गृहेऽप्यस्य गतिं यायाद्राजंस्तद्भक्तिभाङ्नरः ६७ ।।
etairanyaiśca vedoktairvartamānaḥ svakarmabhiḥ | gṛhe'pyasya gatiṃ yāyādrājaṃstadbhaktibhāṅnaraḥ 67 ||

Adhyaya:    15

Shloka :    67

यथा हि यूयं नृपदेव दुस्त्यजादापद्गणादुत्तरतात्मनः प्रभोः । यत्पादपङ्केरुहसेवया भवानहार्षीन्निर्जितदिग्गजः क्रतून् ६८ ।।
yathā hi yūyaṃ nṛpadeva dustyajādāpadgaṇāduttaratātmanaḥ prabhoḥ | yatpādapaṅkeruhasevayā bhavānahārṣīnnirjitadiggajaḥ kratūn 68 ||

Adhyaya:    15

Shloka :    68

अहं पुराभवं कश्चिद्गन्धर्व उपबर्हणः । नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मतः ६९ ।।
ahaṃ purābhavaṃ kaścidgandharva upabarhaṇaḥ | nāmnātīte mahākalpe gandharvāṇāṃ susammataḥ 69 ||

Adhyaya:    15

Shloka :    69

रूपपेशलमाधुर्य सौगन्ध्यप्रियदर्शनः । स्त्रीणां प्रियतमो नित्यं मत्तः स्वपुरलम्पटः ७० ।।
rūpapeśalamādhurya saugandhyapriyadarśanaḥ | strīṇāṃ priyatamo nityaṃ mattaḥ svapuralampaṭaḥ 70 ||

Adhyaya:    15

Shloka :    70

एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः । उपहूता विश्वसृग्भिर्हरिगाथोपगायने ७१ ।।
ekadā devasatre tu gandharvāpsarasāṃ gaṇāḥ | upahūtā viśvasṛgbhirharigāthopagāyane 71 ||

Adhyaya:    15

Shloka :    71

अहं च गायंस्तद्विद्वान्स्त्रीभिः परिवृतो गतः । ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा । याहि त्वं शूद्र तामाशु नष्टश्रीः कृतहेलनः ७२ ।।
ahaṃ ca gāyaṃstadvidvānstrībhiḥ parivṛto gataḥ | jñātvā viśvasṛjastanme helanaṃ śepurojasā | yāhi tvaṃ śūdra tāmāśu naṣṭaśrīḥ kṛtahelanaḥ 72 ||

Adhyaya:    15

Shloka :    72

तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम् । शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम् ७३ ।।
tāvaddāsyāmahaṃ jajñe tatrāpi brahmavādinām | śuśrūṣayānuṣaṅgeṇa prāpto'haṃ brahmaputratām 73 ||

Adhyaya:    15

Shloka :    73

धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः । गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् ७४ ।।
dharmaste gṛhamedhīyo varṇitaḥ pāpanāśanaḥ | gṛhastho yena padavīmañjasā nyāsināmiyāt 74 ||

Adhyaya:    15

Shloka :    74

यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति । येषां गृहानावसतीति साक्षाद्गूढं परं ब्रह्म मनुष्यलिङ्गम् ७५ ।।
yūyaṃ nṛloke bata bhūribhāgā lokaṃ punānā munayo'bhiyanti | yeṣāṃ gṛhānāvasatīti sākṣādgūḍhaṃ paraṃ brahma manuṣyaliṅgam 75 ||

Adhyaya:    15

Shloka :    75

स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ७६ ।।
sa vā ayaṃ brahma mahadvimṛgya kaivalyanirvāṇasukhānubhūtiḥ | priyaḥ suhṛdvaḥ khalu mātuleya ātmārhaṇīyo vidhikṛdguruśca 76 ||

Adhyaya:    15

Shloka :    76

न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ७७ ।।
na yasya sākṣādbhavapadmajādibhī rūpaṃ dhiyā vastutayopavarṇitam | maunena bhaktyopaśamena pūjitaḥ prasīdatāmeṣa sa sātvatāṃ patiḥ 77 ||

Adhyaya:    15

Shloka :    77

श्रीशुक उवाच
इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः । पूजयामास सुप्रीतः कृष्णं च प्रेमविह्वलः ।। ७८ ।।
iti devarṣiṇā proktaṃ niśamya bharatarṣabhaḥ | pūjayāmāsa suprītaḥ kṛṣṇaṃ ca premavihvalaḥ || 78 ||

Adhyaya:    15

Shloka :    78

कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः । श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ।। ७९ ।।
kṛṣṇapārthāvupāmantrya pūjitaḥ prayayau muniḥ | śrutvā kṛṣṇaṃ paraṃ brahma pārthaḥ paramavismitaḥ || 79 ||

Adhyaya:    15

Shloka :    79

इति दाक्षायिणीनां ते पृथग्वंशा प्रकीर्तिताः । देवासुरमनुष्याद्या लोका यत्र चराचराः ।। ८० ।।
iti dākṣāyiṇīnāṃ te pṛthagvaṃśā prakīrtitāḥ | devāsuramanuṣyādyā lokā yatra carācarāḥ || 80 ||

Adhyaya:    15

Shloka :    80

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम पञ्चदशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe vaiyāsikyāmaṣṭādaśasāhasryāṃ pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe prahlādānucarite yudhiṣṭhiranāradasaṃvāde sadācāranirṇayo nāma pañcadaśo'dhyāyaḥ

Adhyaya:    15

Shloka :    81

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In