pathi cyutam tiṣṭhati diṣṭa-rakṣitam gṛhe sthitam tat vihatam vinaśyati . jīvati anāthaḥ api tad-īkṣitaḥ vane gṛhe api guptaḥ asya hataḥ na jīvati ..40..
bhutāni taiḥ taiḥ nija-yoni-karmabhiḥ bhavanti kāle na bhavanti sarvaśas . na tatra ha ātmā prakṛtau api sthitaḥ stasyāḥ guṇaiḥ anyatamaḥ nibadhyate ..41..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.