Bhagavata Purana

Adhyaya - 2

Hiranyakashipu Consoles his mother and Kinsmen

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच
भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना । हिरण्यकशिपं राजन पर्यंतप्यद्रुषा शुचा ॥१॥
bhrātaryevaṃ vinihate hariṇā kroḍamūrtinā | hiraṇyakaśipaṃ rājana paryaṃtapyadruṣā śucā ||1||

Adhyaya:    2

Shloka :    1

आह चेदं रुषा घुर्णः सन्दष्ट दशनच्छदः । कोपोज्वलदभ्यां चक्षुभ्यां निरीक्षन ध्रुममम्बरम ॥२॥
āha cedaṃ ruṣā ghurṇaḥ sandaṣṭa daśanacchadaḥ | kopojvaladabhyāṃ cakṣubhyāṃ nirīkṣana dhrumamambarama ||2||

Adhyaya:    2

Shloka :    2

करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः । शुलमुद्यम्य सदसि दानवानिदमब्रवीत ॥३॥
karāladaṃṣṭrogradṛṣṭyā duṣprekṣyabhrukuṭīmukhaḥ | śulamudyamya sadasi dānavānidamabravīta ||3||

Adhyaya:    2

Shloka :    3

भो भो दानवदैतेयाः द्विमूर्धस्त्रक्ष शम्बर । शतबाहो हयग्रीव नमुचे पाक इल्वल ॥४॥
bho bho dānavadaiteyāḥ dvimūrdhastrakṣa śambara | śatabāho hayagrīva namuce pāka ilvala ||4||

Adhyaya:    2

Shloka :    4

विप्रचित्ते मम वचः पुलोमन शकुनादयः । श्रृणुतानन्तरं सर्व क्रियतामाशु मा चिरम ॥५॥
vipracitte mama vacaḥ pulomana śakunādayaḥ | śrṛṇutānantaraṃ sarva kriyatāmāśu mā cirama ||5||

Adhyaya:    2

Shloka :    5

सपत्नैर्घातितःक्षुद्रैर्भ्राता मे दयितः सुहृत । पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः ॥६॥
sapatnairghātitaḥkṣudrairbhrātā me dayitaḥ suhṛta | pārṣṇigrāheṇa hariṇā samenāpyupadhāvanaiḥ ||6||

Adhyaya:    2

Shloka :    6

तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः । भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥७॥
tasya tyaktasvabhāvasya ghṛṇermāyāvanaukasaḥ | bhajantaṃ bhajamānasya bālasyevāsthirātmanaḥ ||7||

Adhyaya:    2

Shloka :    7

मच्छूलाभिन्नग्रीवस्य भुरिणा रुधिरेण वै । रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ॥८॥
macchūlābhinnagrīvasya bhuriṇā rudhireṇa vai | rudhirapriyaṃ tarpayiṣye bhrātaraṃ me gatavyathaḥ ||8||

Adhyaya:    2

Shloka :    8

तस्मिन कुटेऽहिते नष्टे कृत्तमूले वनस्पतौ । विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः ॥९॥
tasmina kuṭe'hite naṣṭe kṛttamūle vanaspatau | viṭapā iva śuṣyanti viṣṇuprāṇā divaukasaḥ ||9||

Adhyaya:    2

Shloka :    9

तावद्यात भुवं युयं विप्रक्षत्रसमेधिताम । सुदयध्वं तपोयज्ञस्वाध्यायव्रतदानिनः ॥१०॥
tāvadyāta bhuvaṃ yuyaṃ viprakṣatrasamedhitāma | sudayadhvaṃ tapoyajñasvādhyāyavratadāninaḥ ||10||

Adhyaya:    2

Shloka :    10

विष्णूंर्द्विजक्रियामुलो यज्ञो धर्ममयः पुमान । देवर्षिपितृभुतानां धर्मस्य च परयणम ॥११॥
viṣṇūṃrdvijakriyāmulo yajño dharmamayaḥ pumāna | devarṣipitṛbhutānāṃ dharmasya ca parayaṇama ||11||

Adhyaya:    2

Shloka :    11

यत्र यत्र द्विजा गावो वेदा वर्णाश्रमः क्रियाः । तं तं जनपदं यात सन्दीपयत वृश्चत ॥१२॥
yatra yatra dvijā gāvo vedā varṇāśramaḥ kriyāḥ | taṃ taṃ janapadaṃ yāta sandīpayata vṛścata ||12||

Adhyaya:    2

Shloka :    12

इति ते भुर्तुनिर्देशमादाय शिरसाऽऽदुताः । तथा प्रजानां कदनं विदधुः कदनप्रियाः ॥१३॥
iti te bhurtunirdeśamādāya śirasā''dutāḥ | tathā prajānāṃ kadanaṃ vidadhuḥ kadanapriyāḥ ||13||

Adhyaya:    2

Shloka :    13

पुरग्रामव्रजोद्यानक्षेत्रारामा श्रमाकरान । खेटवर्वटघोषांश्च ददहुः पत्तनानि च ॥१४॥
puragrāmavrajodyānakṣetrārāmā śramākarāna | kheṭavarvaṭaghoṣāṃśca dadahuḥ pattanāni ca ||14||

Adhyaya:    2

Shloka :    14

केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान । आजीव्यांस्चिच्चिदुर्वृक्षान केचित्पशुरपाणयः । प्रादहन शरणान्यन्ये प्रजांना ज्वालितोल्मुकैः ॥१५॥
kecitkhanitrairbibhiduḥ setuprākāragopurāna | ājīvyāṃsciccidurvṛkṣāna kecitpaśurapāṇayaḥ | prādahana śaraṇānyanye prajāṃnā jvālitolmukaiḥ ||15||

Adhyaya:    2

Shloka :    15

एवं विप्रकृते लोके दैत्येन्दरानुचरैर्मुहुः । दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥१६॥
evaṃ viprakṛte loke daityendarānucarairmuhuḥ | divaṃ devāḥ parityajya bhuvi ceruralakṣitāḥ ||16||

Adhyaya:    2

Shloka :    16

हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः । कृत्वा कटोदकादिनी भ्रातुपुत्रानसान्त्वयत ॥१७॥
hiraṇyakaśipurbhrātuḥ samparetasya duḥkhitaḥ | kṛtvā kaṭodakādinī bhrātuputrānasāntvayata ||17||

Adhyaya:    2

Shloka :    17

शकुनिं शम्बरं धृष्टं भूतसन्तापनं वृकम । कालनाभं महानाभं हरिश्मश्रुमथोत्कचम ॥१८॥
śakuniṃ śambaraṃ dhṛṣṭaṃ bhūtasantāpanaṃ vṛkama | kālanābhaṃ mahānābhaṃ hariśmaśrumathotkacama ||18||

Adhyaya:    2

Shloka :    18

तन्मातरं रुषाभानुं दितिं च जननीं गिरा । श्‍लक्ष्णया देशकालज्ञ इदमाह जनेश्वरः ॥१९॥
tanmātaraṃ ruṣābhānuṃ ditiṃ ca jananīṃ girā | ś‍lakṣṇayā deśakālajña idamāha janeśvaraḥ ||19||

Adhyaya:    2

Shloka :    19

हिरण्यकशिपुरुवाच अम्बाम्ब हे वधुः पुत्रा वीरं मार्हथ शोचितुम । रिपोरभिमुखे श्लाघ्यः शुराणां वध ईप्सितः ॥२०॥
hiraṇyakaśipuruvāca ambāmba he vadhuḥ putrā vīraṃ mārhatha śocituma | riporabhimukhe ślāghyaḥ śurāṇāṃ vadha īpsitaḥ ||20||

Adhyaya:    2

Shloka :    20

भुतानामिह संवाहः प्रपायामिव सुव्रते । दैवेनैकत्र नीतानामुन्नीतानं स्वकर्मभिः ॥२१॥
bhutānāmiha saṃvāhaḥ prapāyāmiva suvrate | daivenaikatra nītānāmunnītānaṃ svakarmabhiḥ ||21||

Adhyaya:    2

Shloka :    21

नित्य आत्माव्ययःशुद्धः सर्वगः सर्वविप्तरः । धत्तेऽसावात्मनो लिंग मायया विसृजन्गुणान ॥२२॥
nitya ātmāvyayaḥśuddhaḥ sarvagaḥ sarvaviptaraḥ | dhatte'sāvātmano liṃga māyayā visṛjanguṇāna ||22||

Adhyaya:    2

Shloka :    22

यथा मभसा प्रचलता तरवोऽपि चला इव । चक्षुणा भ्राम्यमाणेन दृश्यते चलतीत भूः ॥२३॥
yathā mabhasā pracalatā taravo'pi calā iva | cakṣuṇā bhrāmyamāṇena dṛśyate calatīta bhūḥ ||23||

Adhyaya:    2

Shloka :    23

एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान । याति तत्साम्य्ततां भद्रे ह्यालिंगोलिंगवानिव ॥२४॥
evaṃ guṇairbhrāmyamāṇe manasyavikalaḥ pumāna | yāti tatsāmytatāṃ bhadre hyāliṃgoliṃgavāniva ||24||

Adhyaya:    2

Shloka :    24

एष आत्मविपर्यासो ह्यालिंगेः लिंगभावना । एष प्रियाप्रिर्यैर्योगो वियोगः कर्मसंसृतिः ॥२५॥
eṣa ātmaviparyāso hyāliṃgeḥ liṃgabhāvanā | eṣa priyāpriryairyogo viyogaḥ karmasaṃsṛtiḥ ||25||

Adhyaya:    2

Shloka :    25

सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः । अविवेक्श्च चिन्ता च विवेकास्मृतिरेव च ॥२६॥
sambhavaśca vināśaśca śokaśca vividhaḥ smṛtaḥ | avivekśca cintā ca vivekāsmṛtireva ca ||26||

Adhyaya:    2

Shloka :    26

अत्राप्युदहरन्तीममितिहासं पुरातनम । यमस्य प्रेतबन्धुनां संवादं तं निबोधत ॥२७॥
atrāpyudaharantīmamitihāsaṃ purātanama | yamasya pretabandhunāṃ saṃvādaṃ taṃ nibodhata ||27||

Adhyaya:    2

Shloka :    27

उशीनरेष्वभुद्राचा सुयज्ञ इति विश्रुतः । सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥२८॥
uśīnareṣvabhudrācā suyajña iti viśrutaḥ | sapatnairnihato yuddhe jñātayastamupāsata ||28||

Adhyaya:    2

Shloka :    28

विशीर्णरत्‍नकवचं विभ्रष्टाबह्रणस्रजम । शरनिर्भिन्नहृदयं शयानमसृगाविलम ॥२९॥
viśīrṇarat‍nakavacaṃ vibhraṣṭābahraṇasrajama | śaranirbhinnahṛdayaṃ śayānamasṛgāvilama ||29||

Adhyaya:    2

Shloka :    29

प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम । रजः कुण्ठमुखाम्भोजं छिन्नायुधभुजं मॄधे ॥३०॥
prakīrṇakeśaṃ dhvastākṣaṃ rabhasā daṣṭadacchadama | rajaḥ kuṇṭhamukhāmbhojaṃ chinnāyudhabhujaṃ mṝdhe ||30||

Adhyaya:    2

Shloka :    30

उशीनरेन्द्रं विधिना तथा कृतं पतिं महिष्यः प्रसमीक्ष्य दुःखिताः । हताः स्म नाथेति करैरुरो भृशं घ्नन्त्यो मुहुस्तत्पदयोरुपापतन ॥३१॥
uśīnarendraṃ vidhinā tathā kṛtaṃ patiṃ mahiṣyaḥ prasamīkṣya duḥkhitāḥ | hatāḥ sma nātheti karairuro bhṛśaṃ ghnantyo muhustatpadayorupāpatana ||31||

Adhyaya:    2

Shloka :    31

रुदत्य उच्चेर्दयितांडघ्रिपंकज सिचंन्त्य अस्त्रैः कुचकुडकुमारुणैः । विस्रस्तकेशाभरणाः शुचं नृणां सृजन्त्य आक्रन्दनया विलेपिरे ॥३२॥
rudatya uccerdayitāṃḍaghripaṃkaja sicaṃntya astraiḥ kucakuḍakumāruṇaiḥ | visrastakeśābharaṇāḥ śucaṃ nṛṇāṃ sṛjantya ākrandanayā vilepire ||32||

Adhyaya:    2

Shloka :    32

अहो विधात्राकरुणेन नः प्रभो भवान प्रणीतो दृदगोचरां दशाम । उशीनराणामासि वृत्तिदः पुरा कृतोऽधुना येन शुचां विवर्धनः ॥३३॥
aho vidhātrākaruṇena naḥ prabho bhavāna praṇīto dṛdagocarāṃ daśāma | uśīnarāṇāmāsi vṛttidaḥ purā kṛto'dhunā yena śucāṃ vivardhanaḥ ||33||

Adhyaya:    2

Shloka :    33

त्वया कृतज्ञेन वयं महीपते कथं विना स्याम सुहृत्तमेन ते । तत्रानुयानं तव वीर पादयोः शुश्रुषतीनां दिशं यत्र यास्यसि ॥३४॥
tvayā kṛtajñena vayaṃ mahīpate kathaṃ vinā syāma suhṛttamena te | tatrānuyānaṃ tava vīra pādayoḥ śuśruṣatīnāṃ diśaṃ yatra yāsyasi ||34||

Adhyaya:    2

Shloka :    34

एवं विलपतीनांवै परिगृह्या मृतं पतिम । अनिच्छतीनां निर्हारकार्कोऽस्तं संन्यवर्तत ॥३५॥
evaṃ vilapatīnāṃvai parigṛhyā mṛtaṃ patima | anicchatīnāṃ nirhārakārko'staṃ saṃnyavartata ||35||

Adhyaya:    2

Shloka :    35

तत्र ह प्रेतबन्धुनामाश्रुत्य परिदेवितम । आह तान बालको भुत्वा यमः स्वय्मुपागतः ॥३६॥
tatra ha pretabandhunāmāśrutya paridevitama | āha tāna bālako bhutvā yamaḥ svaymupāgataḥ ||36||

Adhyaya:    2

Shloka :    36

यम उवाच अहो अमीषां वयसाधिकांनी विपश्यतां लोकविधि विमोहः । यत्रगतस्तत्र गतं मनुष्यं स्वयं सधर्मा अपि शोचन्त्यपार्थम ॥३७॥
yama uvāca aho amīṣāṃ vayasādhikāṃnī vipaśyatāṃ lokavidhi vimohaḥ | yatragatastatra gataṃ manuṣyaṃ svayaṃ sadharmā api śocantyapārthama ||37||

Adhyaya:    2

Shloka :    37

अहो वयं धन्यतमा यदत्र त्यक्ता पितृषां न विचिन्तयामः । अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि नर्भे ॥३८॥
aho vayaṃ dhanyatamā yadatra tyaktā pitṛṣāṃ na vicintayāmaḥ | abhakṣyamāṇā abalā vṛkādibhiḥ sa rakṣitā rakṣati yo hi narbhe ||38||

Adhyaya:    2

Shloka :    38

य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः । तस्याबलाः क्रीडनमाहुरेशितु श्चराचरं निग्रहसंग्रेहे प्रभुः ॥३९॥
ya icchayeśaḥ sṛjatīdamavyayo ya eva rakṣatyavalumpate ca yaḥ | tasyābalāḥ krīḍanamāhureśitu ścarācaraṃ nigrahasaṃgrehe prabhuḥ ||39||

Adhyaya:    2

Shloka :    39

पथि च्युतं तिष्ठति दिष्टरक्षितं गृहे स्थितं तद्विहतं विनश्यति । जीवत्यनाथोऽपि तदीक्षितो वने गृहेऽपि गुप्तोऽस्य हतो न जीवति ॥४०॥
pathi cyutaṃ tiṣṭhati diṣṭarakṣitaṃ gṛhe sthitaṃ tadvihataṃ vinaśyati | jīvatyanātho'pi tadīkṣito vane gṛhe'pi gupto'sya hato na jīvati ||40||

Adhyaya:    2

Shloka :    40

भुतानि तैस्तैर्निजयोनिकर्मभिर्भवन्ति काले न भवन्ति सर्वशः । न तत्र हात्मा प्रकृतावपि स्थित स्तस्या गुणैरन्यतमो निबध्यते ॥४१॥
bhutāni taistairnijayonikarmabhirbhavanti kāle na bhavanti sarvaśaḥ | na tatra hātmā prakṛtāvapi sthita stasyā guṇairanyatamo nibadhyate ||41||

Adhyaya:    2

Shloka :    41

इदं शरीरं पुरुषस्य मोहजं यथा पृथग्भीतिकमीयते गृहम । यथौदकैः पार्थिवतैजसैर्जनः कालेनःजातो विकृतो विनश्यति ॥४२॥
idaṃ śarīraṃ puruṣasya mohajaṃ yathā pṛthagbhītikamīyate gṛhama | yathaudakaiḥ pārthivataijasairjanaḥ kālenaḥjāto vikṛto vinaśyati ||42||

Adhyaya:    2

Shloka :    42

यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक स्थितः । यथा नभः सर्वगतं ग सज्जते तथा पुमान सर्वगुणाश्रयः परः ॥४३॥
yathānalo dāruṣu bhinna īyate yathānilo dehagataḥ pṛthaka sthitaḥ | yathā nabhaḥ sarvagataṃ ga sajjate tathā pumāna sarvaguṇāśrayaḥ paraḥ ||43||

Adhyaya:    2

Shloka :    43

सुयज्ञो नन्वयं शेते मुढा यमनुशोचथ । यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित ॥४४॥
suyajño nanvayaṃ śete muḍhā yamanuśocatha | yaḥ śrotā yo'nuvakteha sa na dṛśyeta karhicita ||44||

Adhyaya:    2

Shloka :    44

न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसुः । यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः ॥४५॥
na śrotā nānuvaktāyaṃ mukhyo'pyatra mahānasuḥ | yastvihendriyavānātmā sa cānyaḥ prāṇadehayoḥ ||45||

Adhyaya:    2

Shloka :    45

भुतेन्द्रियमनोलिंगन देहानुच्चावचान विभूः । भजत्युत्सृजति ह्यान्यस्तच्चपि स्वेन तेजसा ॥४६॥
bhutendriyamanoliṃgana dehānuccāvacāna vibhūḥ | bhajatyutsṛjati hyānyastaccapi svena tejasā ||46||

Adhyaya:    2

Shloka :    46

यावाल्लिंगन्वितो ह्यात्मा तावत कर्म निबन्धनम । ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥४७॥
yāvālliṃganvito hyātmā tāvata karma nibandhanama | tato viparyayaḥ kleśo māyāyogo'nuvartate ||47||

Adhyaya:    2

Shloka :    47

वितथाभिनिवेशोऽयं यद गुणैष्वर्थदृग्वचः । यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥४८॥
vitathābhiniveśo'yaṃ yada guṇaiṣvarthadṛgvacaḥ | yathā manorathaḥ svapnaḥ sarvamaindriyakaṃ mṛṣā ||48||

Adhyaya:    2

Shloka :    48

अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः । नान्यथा शक्यते कर्तृं स्वभावः शोचतामिति ॥४९॥
atha nityamanityaṃ vā neha śocanti tadvidaḥ | nānyathā śakyate kartṛṃ svabhāvaḥ śocatāmiti ||49||

Adhyaya:    2

Shloka :    49

लुब्धको विपिने कश्चित्पक्षिणां निर्मितोऽन्तकः । वितत्य जालं विदधे तत्र तत्र प्रलोभयन ॥५०॥
lubdhako vipine kaścitpakṣiṇāṃ nirmito'ntakaḥ | vitatya jālaṃ vidadhe tatra tatra pralobhayana ||50||

Adhyaya:    2

Shloka :    50

कुलिंगमिथुनं तत्र विचरत्समदृश्यत । तयोः कुलिंगीं सहसा लुब्धकेन प्रलोभिता ॥५१॥
kuliṃgamithunaṃ tatra vicaratsamadṛśyata | tayoḥ kuliṃgīṃ sahasā lubdhakena pralobhitā ||51||

Adhyaya:    2

Shloka :    51

सासज्जत शिचस्तन्त्यां महिषी कालयन्त्रिता । कुलिंगस्तां तथाऽऽपन्नां निरीक्ष्य भृशदुःखितः । स्नेहादकल्पः कृपणः कृपणां पर्यदेवयतः ॥५२॥
sāsajjata śicastantyāṃ mahiṣī kālayantritā | kuliṃgastāṃ tathā''pannāṃ nirīkṣya bhṛśaduḥkhitaḥ | snehādakalpaḥ kṛpaṇaḥ kṛpaṇāṃ paryadevayataḥ ||52||

Adhyaya:    2

Shloka :    52

अहो अकरुणो देवः स्त्रियाऽऽकरुणया विभुः । कृपणं मानुशोचन्त्त्या दीनया किं करिष्यति ॥५३॥
aho akaruṇo devaḥ striyā''karuṇayā vibhuḥ | kṛpaṇaṃ mānuśocanttyā dīnayā kiṃ kariṣyati ||53||

Adhyaya:    2

Shloka :    53

कामं नयतु मां देवः किमर्धेनात्मनो हि मे । दीनेन जीवता दुःखमनेन विधुरायुषा ॥५४॥
kāmaṃ nayatu māṃ devaḥ kimardhenātmano hi me | dīnena jīvatā duḥkhamanena vidhurāyuṣā ||54||

Adhyaya:    2

Shloka :    54

कथं त्वजातपक्षांस्तान मातृहीनाना बिभर्म्यहम । मन्दभाग्यः प्रतीक्षन्ते नीडे मे मातरं प्रजाः ॥५५॥
kathaṃ tvajātapakṣāṃstāna mātṛhīnānā bibharmyahama | mandabhāgyaḥ pratīkṣante nīḍe me mātaraṃ prajāḥ ||55||

Adhyaya:    2

Shloka :    55

एवं कुलिंग विलपन्तमारात प्रियवियोगातुरमश्रुकण्ठम । स एव तं शाकुनिकः शरेण विव्याध कालप्रहितो विलीनः ॥५६॥
evaṃ kuliṃga vilapantamārāta priyaviyogāturamaśrukaṇṭhama | sa eva taṃ śākunikaḥ śareṇa vivyādha kālaprahito vilīnaḥ ||56||

Adhyaya:    2

Shloka :    56

एवं युयमपश्यन्त्य आत्मापायमबुद्धयाः । नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि ॥५७॥
evaṃ yuyamapaśyantya ātmāpāyamabuddhayāḥ | nainaṃ prāpsyatha śocantyaḥ patiṃ varṣaśatairapi ||57||

Adhyaya:    2

Shloka :    57

हिरण्यकशिपुरुवाच बाल एवं प्रवदति सर्वे विस्मितचेतसः । ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम ॥५८॥
hiraṇyakaśipuruvāca bāla evaṃ pravadati sarve vismitacetasaḥ | jñātayo menire sarvamanityamayathotthitama ||58||

Adhyaya:    2

Shloka :    58

यम एतदुपाख्याय तत्रैवान्तरधीयत । ज्ञातयोऽपि सुयज्ञस्य चक्रुर्यत्साम्परयिकम ॥५९॥
yama etadupākhyāya tatraivāntaradhīyata | jñātayo'pi suyajñasya cakruryatsāmparayikama ||59||

Adhyaya:    2

Shloka :    59

ततः शोचत मा युयं परं चात्मानमेव च । क आत्मा कः परो वात्र स्वीयः पारक्य एव वा । स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम ॥६०॥
tataḥ śocata mā yuyaṃ paraṃ cātmānameva ca | ka ātmā kaḥ paro vātra svīyaḥ pārakya eva vā | svaparābhiniveśena vinājñānena dehināma ||60||

Adhyaya:    2

Shloka :    60

नारद उवाच इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा । पुत्रशोकं क्षणात्यक्त्वा तत्त्वे चित्तमधारयत ॥६१॥
nārada uvāca iti daityapatervākyaṃ ditirākarṇya sasnuṣā | putraśokaṃ kṣaṇātyaktvā tattve cittamadhārayata ||61||

Adhyaya:    2

Shloka :    61

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितांयां सप्तमस्कन्धे दितिशोकापनयनं नाम द्वितीयोऽध्यायः ॥२॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāṃyāṃ saptamaskandhe ditiśokāpanayanaṃ nāma dvitīyo'dhyāyaḥ ||2||

Adhyaya:    2

Shloka :    62

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In