| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच
भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना । हिरण्यकशिपं राजन पर्यंतप्यद्रुषा शुचा ॥१॥
bhrātaryevaṃ vinihate hariṇā kroḍamūrtinā . hiraṇyakaśipaṃ rājana paryaṃtapyadruṣā śucā ..1..
आह चेदं रुषा घुर्णः सन्दष्ट दशनच्छदः । कोपोज्वलदभ्यां चक्षुभ्यां निरीक्षन ध्रुममम्बरम ॥२॥
āha cedaṃ ruṣā ghurṇaḥ sandaṣṭa daśanacchadaḥ . kopojvaladabhyāṃ cakṣubhyāṃ nirīkṣana dhrumamambarama ..2..
करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः । शुलमुद्यम्य सदसि दानवानिदमब्रवीत ॥३॥
karāladaṃṣṭrogradṛṣṭyā duṣprekṣyabhrukuṭīmukhaḥ . śulamudyamya sadasi dānavānidamabravīta ..3..
भो भो दानवदैतेयाः द्विमूर्धस्त्रक्ष शम्बर । शतबाहो हयग्रीव नमुचे पाक इल्वल ॥४॥
bho bho dānavadaiteyāḥ dvimūrdhastrakṣa śambara . śatabāho hayagrīva namuce pāka ilvala ..4..
विप्रचित्ते मम वचः पुलोमन शकुनादयः । श्रृणुतानन्तरं सर्व क्रियतामाशु मा चिरम ॥५॥
vipracitte mama vacaḥ pulomana śakunādayaḥ . śrṛṇutānantaraṃ sarva kriyatāmāśu mā cirama ..5..
सपत्नैर्घातितःक्षुद्रैर्भ्राता मे दयितः सुहृत । पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः ॥६॥
sapatnairghātitaḥkṣudrairbhrātā me dayitaḥ suhṛta . pārṣṇigrāheṇa hariṇā samenāpyupadhāvanaiḥ ..6..
तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः । भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥७॥
tasya tyaktasvabhāvasya ghṛṇermāyāvanaukasaḥ . bhajantaṃ bhajamānasya bālasyevāsthirātmanaḥ ..7..
मच्छूलाभिन्नग्रीवस्य भुरिणा रुधिरेण वै । रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ॥८॥
macchūlābhinnagrīvasya bhuriṇā rudhireṇa vai . rudhirapriyaṃ tarpayiṣye bhrātaraṃ me gatavyathaḥ ..8..
तस्मिन कुटेऽहिते नष्टे कृत्तमूले वनस्पतौ । विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः ॥९॥
tasmina kuṭe'hite naṣṭe kṛttamūle vanaspatau . viṭapā iva śuṣyanti viṣṇuprāṇā divaukasaḥ ..9..
तावद्यात भुवं युयं विप्रक्षत्रसमेधिताम । सुदयध्वं तपोयज्ञस्वाध्यायव्रतदानिनः ॥१०॥
tāvadyāta bhuvaṃ yuyaṃ viprakṣatrasamedhitāma . sudayadhvaṃ tapoyajñasvādhyāyavratadāninaḥ ..10..
विष्णूंर्द्विजक्रियामुलो यज्ञो धर्ममयः पुमान । देवर्षिपितृभुतानां धर्मस्य च परयणम ॥११॥
viṣṇūṃrdvijakriyāmulo yajño dharmamayaḥ pumāna . devarṣipitṛbhutānāṃ dharmasya ca parayaṇama ..11..
यत्र यत्र द्विजा गावो वेदा वर्णाश्रमः क्रियाः । तं तं जनपदं यात सन्दीपयत वृश्चत ॥१२॥
yatra yatra dvijā gāvo vedā varṇāśramaḥ kriyāḥ . taṃ taṃ janapadaṃ yāta sandīpayata vṛścata ..12..
इति ते भुर्तुनिर्देशमादाय शिरसाऽऽदुताः । तथा प्रजानां कदनं विदधुः कदनप्रियाः ॥१३॥
iti te bhurtunirdeśamādāya śirasā''dutāḥ . tathā prajānāṃ kadanaṃ vidadhuḥ kadanapriyāḥ ..13..
पुरग्रामव्रजोद्यानक्षेत्रारामा श्रमाकरान । खेटवर्वटघोषांश्च ददहुः पत्तनानि च ॥१४॥
puragrāmavrajodyānakṣetrārāmā śramākarāna . kheṭavarvaṭaghoṣāṃśca dadahuḥ pattanāni ca ..14..
केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान । आजीव्यांस्चिच्चिदुर्वृक्षान केचित्पशुरपाणयः । प्रादहन शरणान्यन्ये प्रजांना ज्वालितोल्मुकैः ॥१५॥
kecitkhanitrairbibhiduḥ setuprākāragopurāna . ājīvyāṃsciccidurvṛkṣāna kecitpaśurapāṇayaḥ . prādahana śaraṇānyanye prajāṃnā jvālitolmukaiḥ ..15..
एवं विप्रकृते लोके दैत्येन्दरानुचरैर्मुहुः । दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥१६॥
evaṃ viprakṛte loke daityendarānucarairmuhuḥ . divaṃ devāḥ parityajya bhuvi ceruralakṣitāḥ ..16..
हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः । कृत्वा कटोदकादिनी भ्रातुपुत्रानसान्त्वयत ॥१७॥
hiraṇyakaśipurbhrātuḥ samparetasya duḥkhitaḥ . kṛtvā kaṭodakādinī bhrātuputrānasāntvayata ..17..
शकुनिं शम्बरं धृष्टं भूतसन्तापनं वृकम । कालनाभं महानाभं हरिश्मश्रुमथोत्कचम ॥१८॥
śakuniṃ śambaraṃ dhṛṣṭaṃ bhūtasantāpanaṃ vṛkama . kālanābhaṃ mahānābhaṃ hariśmaśrumathotkacama ..18..
तन्मातरं रुषाभानुं दितिं च जननीं गिरा । श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वरः ॥१९॥
tanmātaraṃ ruṣābhānuṃ ditiṃ ca jananīṃ girā . ślakṣṇayā deśakālajña idamāha janeśvaraḥ ..19..
हिरण्यकशिपुरुवाच अम्बाम्ब हे वधुः पुत्रा वीरं मार्हथ शोचितुम । रिपोरभिमुखे श्लाघ्यः शुराणां वध ईप्सितः ॥२०॥
hiraṇyakaśipuruvāca ambāmba he vadhuḥ putrā vīraṃ mārhatha śocituma . riporabhimukhe ślāghyaḥ śurāṇāṃ vadha īpsitaḥ ..20..
भुतानामिह संवाहः प्रपायामिव सुव्रते । दैवेनैकत्र नीतानामुन्नीतानं स्वकर्मभिः ॥२१॥
bhutānāmiha saṃvāhaḥ prapāyāmiva suvrate . daivenaikatra nītānāmunnītānaṃ svakarmabhiḥ ..21..
नित्य आत्माव्ययःशुद्धः सर्वगः सर्वविप्तरः । धत्तेऽसावात्मनो लिंग मायया विसृजन्गुणान ॥२२॥
nitya ātmāvyayaḥśuddhaḥ sarvagaḥ sarvaviptaraḥ . dhatte'sāvātmano liṃga māyayā visṛjanguṇāna ..22..
यथा मभसा प्रचलता तरवोऽपि चला इव । चक्षुणा भ्राम्यमाणेन दृश्यते चलतीत भूः ॥२३॥
yathā mabhasā pracalatā taravo'pi calā iva . cakṣuṇā bhrāmyamāṇena dṛśyate calatīta bhūḥ ..23..
एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान । याति तत्साम्य्ततां भद्रे ह्यालिंगोलिंगवानिव ॥२४॥
evaṃ guṇairbhrāmyamāṇe manasyavikalaḥ pumāna . yāti tatsāmytatāṃ bhadre hyāliṃgoliṃgavāniva ..24..
एष आत्मविपर्यासो ह्यालिंगेः लिंगभावना । एष प्रियाप्रिर्यैर्योगो वियोगः कर्मसंसृतिः ॥२५॥
eṣa ātmaviparyāso hyāliṃgeḥ liṃgabhāvanā . eṣa priyāpriryairyogo viyogaḥ karmasaṃsṛtiḥ ..25..
सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः । अविवेक्श्च चिन्ता च विवेकास्मृतिरेव च ॥२६॥
sambhavaśca vināśaśca śokaśca vividhaḥ smṛtaḥ . avivekśca cintā ca vivekāsmṛtireva ca ..26..
अत्राप्युदहरन्तीममितिहासं पुरातनम । यमस्य प्रेतबन्धुनां संवादं तं निबोधत ॥२७॥
atrāpyudaharantīmamitihāsaṃ purātanama . yamasya pretabandhunāṃ saṃvādaṃ taṃ nibodhata ..27..
उशीनरेष्वभुद्राचा सुयज्ञ इति विश्रुतः । सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥२८॥
uśīnareṣvabhudrācā suyajña iti viśrutaḥ . sapatnairnihato yuddhe jñātayastamupāsata ..28..
विशीर्णरत्नकवचं विभ्रष्टाबह्रणस्रजम । शरनिर्भिन्नहृदयं शयानमसृगाविलम ॥२९॥
viśīrṇaratnakavacaṃ vibhraṣṭābahraṇasrajama . śaranirbhinnahṛdayaṃ śayānamasṛgāvilama ..29..
प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम । रजः कुण्ठमुखाम्भोजं छिन्नायुधभुजं मॄधे ॥३०॥
prakīrṇakeśaṃ dhvastākṣaṃ rabhasā daṣṭadacchadama . rajaḥ kuṇṭhamukhāmbhojaṃ chinnāyudhabhujaṃ mṝdhe ..30..
उशीनरेन्द्रं विधिना तथा कृतं पतिं महिष्यः प्रसमीक्ष्य दुःखिताः । हताः स्म नाथेति करैरुरो भृशं घ्नन्त्यो मुहुस्तत्पदयोरुपापतन ॥३१॥
uśīnarendraṃ vidhinā tathā kṛtaṃ patiṃ mahiṣyaḥ prasamīkṣya duḥkhitāḥ . hatāḥ sma nātheti karairuro bhṛśaṃ ghnantyo muhustatpadayorupāpatana ..31..
रुदत्य उच्चेर्दयितांडघ्रिपंकज सिचंन्त्य अस्त्रैः कुचकुडकुमारुणैः । विस्रस्तकेशाभरणाः शुचं नृणां सृजन्त्य आक्रन्दनया विलेपिरे ॥३२॥
rudatya uccerdayitāṃḍaghripaṃkaja sicaṃntya astraiḥ kucakuḍakumāruṇaiḥ . visrastakeśābharaṇāḥ śucaṃ nṛṇāṃ sṛjantya ākrandanayā vilepire ..32..
अहो विधात्राकरुणेन नः प्रभो भवान प्रणीतो दृदगोचरां दशाम । उशीनराणामासि वृत्तिदः पुरा कृतोऽधुना येन शुचां विवर्धनः ॥३३॥
aho vidhātrākaruṇena naḥ prabho bhavāna praṇīto dṛdagocarāṃ daśāma . uśīnarāṇāmāsi vṛttidaḥ purā kṛto'dhunā yena śucāṃ vivardhanaḥ ..33..
त्वया कृतज्ञेन वयं महीपते कथं विना स्याम सुहृत्तमेन ते । तत्रानुयानं तव वीर पादयोः शुश्रुषतीनां दिशं यत्र यास्यसि ॥३४॥
tvayā kṛtajñena vayaṃ mahīpate kathaṃ vinā syāma suhṛttamena te . tatrānuyānaṃ tava vīra pādayoḥ śuśruṣatīnāṃ diśaṃ yatra yāsyasi ..34..
एवं विलपतीनांवै परिगृह्या मृतं पतिम । अनिच्छतीनां निर्हारकार्कोऽस्तं संन्यवर्तत ॥३५॥
evaṃ vilapatīnāṃvai parigṛhyā mṛtaṃ patima . anicchatīnāṃ nirhārakārko'staṃ saṃnyavartata ..35..
तत्र ह प्रेतबन्धुनामाश्रुत्य परिदेवितम । आह तान बालको भुत्वा यमः स्वय्मुपागतः ॥३६॥
tatra ha pretabandhunāmāśrutya paridevitama . āha tāna bālako bhutvā yamaḥ svaymupāgataḥ ..36..
यम उवाच अहो अमीषां वयसाधिकांनी विपश्यतां लोकविधि विमोहः । यत्रगतस्तत्र गतं मनुष्यं स्वयं सधर्मा अपि शोचन्त्यपार्थम ॥३७॥
yama uvāca aho amīṣāṃ vayasādhikāṃnī vipaśyatāṃ lokavidhi vimohaḥ . yatragatastatra gataṃ manuṣyaṃ svayaṃ sadharmā api śocantyapārthama ..37..
अहो वयं धन्यतमा यदत्र त्यक्ता पितृषां न विचिन्तयामः । अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि नर्भे ॥३८॥
aho vayaṃ dhanyatamā yadatra tyaktā pitṛṣāṃ na vicintayāmaḥ . abhakṣyamāṇā abalā vṛkādibhiḥ sa rakṣitā rakṣati yo hi narbhe ..38..
य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः । तस्याबलाः क्रीडनमाहुरेशितु श्चराचरं निग्रहसंग्रेहे प्रभुः ॥३९॥
ya icchayeśaḥ sṛjatīdamavyayo ya eva rakṣatyavalumpate ca yaḥ . tasyābalāḥ krīḍanamāhureśitu ścarācaraṃ nigrahasaṃgrehe prabhuḥ ..39..
पथि च्युतं तिष्ठति दिष्टरक्षितं गृहे स्थितं तद्विहतं विनश्यति । जीवत्यनाथोऽपि तदीक्षितो वने गृहेऽपि गुप्तोऽस्य हतो न जीवति ॥४०॥
pathi cyutaṃ tiṣṭhati diṣṭarakṣitaṃ gṛhe sthitaṃ tadvihataṃ vinaśyati . jīvatyanātho'pi tadīkṣito vane gṛhe'pi gupto'sya hato na jīvati ..40..
भुतानि तैस्तैर्निजयोनिकर्मभिर्भवन्ति काले न भवन्ति सर्वशः । न तत्र हात्मा प्रकृतावपि स्थित स्तस्या गुणैरन्यतमो निबध्यते ॥४१॥
bhutāni taistairnijayonikarmabhirbhavanti kāle na bhavanti sarvaśaḥ . na tatra hātmā prakṛtāvapi sthita stasyā guṇairanyatamo nibadhyate ..41..
इदं शरीरं पुरुषस्य मोहजं यथा पृथग्भीतिकमीयते गृहम । यथौदकैः पार्थिवतैजसैर्जनः कालेनःजातो विकृतो विनश्यति ॥४२॥
idaṃ śarīraṃ puruṣasya mohajaṃ yathā pṛthagbhītikamīyate gṛhama . yathaudakaiḥ pārthivataijasairjanaḥ kālenaḥjāto vikṛto vinaśyati ..42..
यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक स्थितः । यथा नभः सर्वगतं ग सज्जते तथा पुमान सर्वगुणाश्रयः परः ॥४३॥
yathānalo dāruṣu bhinna īyate yathānilo dehagataḥ pṛthaka sthitaḥ . yathā nabhaḥ sarvagataṃ ga sajjate tathā pumāna sarvaguṇāśrayaḥ paraḥ ..43..
सुयज्ञो नन्वयं शेते मुढा यमनुशोचथ । यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित ॥४४॥
suyajño nanvayaṃ śete muḍhā yamanuśocatha . yaḥ śrotā yo'nuvakteha sa na dṛśyeta karhicita ..44..
न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसुः । यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः ॥४५॥
na śrotā nānuvaktāyaṃ mukhyo'pyatra mahānasuḥ . yastvihendriyavānātmā sa cānyaḥ prāṇadehayoḥ ..45..
भुतेन्द्रियमनोलिंगन देहानुच्चावचान विभूः । भजत्युत्सृजति ह्यान्यस्तच्चपि स्वेन तेजसा ॥४६॥
bhutendriyamanoliṃgana dehānuccāvacāna vibhūḥ . bhajatyutsṛjati hyānyastaccapi svena tejasā ..46..
यावाल्लिंगन्वितो ह्यात्मा तावत कर्म निबन्धनम । ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥४७॥
yāvālliṃganvito hyātmā tāvata karma nibandhanama . tato viparyayaḥ kleśo māyāyogo'nuvartate ..47..
वितथाभिनिवेशोऽयं यद गुणैष्वर्थदृग्वचः । यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥४८॥
vitathābhiniveśo'yaṃ yada guṇaiṣvarthadṛgvacaḥ . yathā manorathaḥ svapnaḥ sarvamaindriyakaṃ mṛṣā ..48..
अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः । नान्यथा शक्यते कर्तृं स्वभावः शोचतामिति ॥४९॥
atha nityamanityaṃ vā neha śocanti tadvidaḥ . nānyathā śakyate kartṛṃ svabhāvaḥ śocatāmiti ..49..
लुब्धको विपिने कश्चित्पक्षिणां निर्मितोऽन्तकः । वितत्य जालं विदधे तत्र तत्र प्रलोभयन ॥५०॥
lubdhako vipine kaścitpakṣiṇāṃ nirmito'ntakaḥ . vitatya jālaṃ vidadhe tatra tatra pralobhayana ..50..
कुलिंगमिथुनं तत्र विचरत्समदृश्यत । तयोः कुलिंगीं सहसा लुब्धकेन प्रलोभिता ॥५१॥
kuliṃgamithunaṃ tatra vicaratsamadṛśyata . tayoḥ kuliṃgīṃ sahasā lubdhakena pralobhitā ..51..
सासज्जत शिचस्तन्त्यां महिषी कालयन्त्रिता । कुलिंगस्तां तथाऽऽपन्नां निरीक्ष्य भृशदुःखितः । स्नेहादकल्पः कृपणः कृपणां पर्यदेवयतः ॥५२॥
sāsajjata śicastantyāṃ mahiṣī kālayantritā . kuliṃgastāṃ tathā''pannāṃ nirīkṣya bhṛśaduḥkhitaḥ . snehādakalpaḥ kṛpaṇaḥ kṛpaṇāṃ paryadevayataḥ ..52..
अहो अकरुणो देवः स्त्रियाऽऽकरुणया विभुः । कृपणं मानुशोचन्त्त्या दीनया किं करिष्यति ॥५३॥
aho akaruṇo devaḥ striyā''karuṇayā vibhuḥ . kṛpaṇaṃ mānuśocanttyā dīnayā kiṃ kariṣyati ..53..
कामं नयतु मां देवः किमर्धेनात्मनो हि मे । दीनेन जीवता दुःखमनेन विधुरायुषा ॥५४॥
kāmaṃ nayatu māṃ devaḥ kimardhenātmano hi me . dīnena jīvatā duḥkhamanena vidhurāyuṣā ..54..
कथं त्वजातपक्षांस्तान मातृहीनाना बिभर्म्यहम । मन्दभाग्यः प्रतीक्षन्ते नीडे मे मातरं प्रजाः ॥५५॥
kathaṃ tvajātapakṣāṃstāna mātṛhīnānā bibharmyahama . mandabhāgyaḥ pratīkṣante nīḍe me mātaraṃ prajāḥ ..55..
एवं कुलिंग विलपन्तमारात प्रियवियोगातुरमश्रुकण्ठम । स एव तं शाकुनिकः शरेण विव्याध कालप्रहितो विलीनः ॥५६॥
evaṃ kuliṃga vilapantamārāta priyaviyogāturamaśrukaṇṭhama . sa eva taṃ śākunikaḥ śareṇa vivyādha kālaprahito vilīnaḥ ..56..
एवं युयमपश्यन्त्य आत्मापायमबुद्धयाः । नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि ॥५७॥
evaṃ yuyamapaśyantya ātmāpāyamabuddhayāḥ . nainaṃ prāpsyatha śocantyaḥ patiṃ varṣaśatairapi ..57..
हिरण्यकशिपुरुवाच बाल एवं प्रवदति सर्वे विस्मितचेतसः । ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम ॥५८॥
hiraṇyakaśipuruvāca bāla evaṃ pravadati sarve vismitacetasaḥ . jñātayo menire sarvamanityamayathotthitama ..58..
यम एतदुपाख्याय तत्रैवान्तरधीयत । ज्ञातयोऽपि सुयज्ञस्य चक्रुर्यत्साम्परयिकम ॥५९॥
yama etadupākhyāya tatraivāntaradhīyata . jñātayo'pi suyajñasya cakruryatsāmparayikama ..59..
ततः शोचत मा युयं परं चात्मानमेव च । क आत्मा कः परो वात्र स्वीयः पारक्य एव वा । स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम ॥६०॥
tataḥ śocata mā yuyaṃ paraṃ cātmānameva ca . ka ātmā kaḥ paro vātra svīyaḥ pārakya eva vā . svaparābhiniveśena vinājñānena dehināma ..60..
नारद उवाच इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा । पुत्रशोकं क्षणात्यक्त्वा तत्त्वे चित्तमधारयत ॥६१॥
nārada uvāca iti daityapatervākyaṃ ditirākarṇya sasnuṣā . putraśokaṃ kṣaṇātyaktvā tattve cittamadhārayata ..61..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितांयां सप्तमस्कन्धे दितिशोकापनयनं नाम द्वितीयोऽध्यायः ॥२॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāṃyāṃ saptamaskandhe ditiśokāpanayanaṃ nāma dvitīyo'dhyāyaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In