Bhagavata Purana

Adhyaya - 3

Hiranyakashipu's Penance - Brahma grants boon

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
हिरण्यकशिपू राजन्नजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत १ ।
hiraṇyakaśipū rājannajeyamajarāmaram | ātmānamapratidvandvamekarājaṃ vyadhitsata 1 |

Adhyaya:    3

Shloka :    1

स तेपे मन्दरद्रोण्यां तपः परमदारुणम् । ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः २ ।
sa tepe mandaradroṇyāṃ tapaḥ paramadāruṇam | ūrdhvabāhurnabhodṛṣṭiḥ pādāṅguṣṭhāśritāvaniḥ 2 |

Adhyaya:    3

Shloka :    2

जटादीधितिभी रेजे संवर्तार्क इवांशुभिः । तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे ३ ।
jaṭādīdhitibhī reje saṃvartārka ivāṃśubhiḥ | tasmiṃstapastapyamāne devāḥ sthānāni bhejire 3 |

Adhyaya:    3

Shloka :    3

तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस्तपोमयः । तिर्यगूर्ध्वमधो लोकान्प्रातपद्विष्वगीरितः ४ ।
tasya mūrdhnaḥ samudbhūtaḥ sadhūmo'gnistapomayaḥ | tiryagūrdhvamadho lokānprātapadviṣvagīritaḥ 4 |

Adhyaya:    3

Shloka :    4

चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रि श्चचाल भूः । निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश ५ ।
cukṣubhurnadyudanvantaḥ sadvīpādri ścacāla bhūḥ | nipetuḥ sagrahāstārā jajvaluśca diśo daśa 5 |

Adhyaya:    3

Shloka :    5

तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः । धात्रे विज्ञापयामासुर्देवदेव जगत्पते ६ ।
tena taptā divaṃ tyaktvā brahmalokaṃ yayuḥ surāḥ | dhātre vijñāpayāmāsurdevadeva jagatpate 6 |

Adhyaya:    3

Shloka :    6

दैत्येन्द्र तपसा तप्ता दिवि स्थातुं न शक्नुमः । तस्य चोपशमं भूमन्विधेहि यदि मन्यसे ७ ।
daityendra tapasā taptā divi sthātuṃ na śaknumaḥ | tasya copaśamaṃ bhūmanvidhehi yadi manyase 7 |

Adhyaya:    3

Shloka :    7

लोका न यावन्नङ्क्ष्यन्ति बलिहारास्तवाभिभूः । तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः ८ ।
lokā na yāvannaṅkṣyanti balihārāstavābhibhūḥ | tasyāyaṃ kila saṅkalpaścarato duścaraṃ tapaḥ 8 |

Adhyaya:    3

Shloka :    8

सृष्ट्वा चराचरमिदं तपोयोगसमाधिना । अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ९ ।
sṛṣṭvā carācaramidaṃ tapoyogasamādhinā | adhyāste sarvadhiṣṇyebhyaḥ parameṣṭhī nijāsanam 9 |

Adhyaya:    3

Shloka :    9

तदहं वर्धमानेन तपोयोगसमाधिना । कालात्मनोश्च नित्यत्वात्साधयिष्ये तथात्मनः १० ।
tadahaṃ vardhamānena tapoyogasamādhinā | kālātmanośca nityatvātsādhayiṣye tathātmanaḥ 10 |

Adhyaya:    3

Shloka :    10

अन्यथेदं विधास्येऽहमयथा पूर्वमोजसा । किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः ११ ।
anyathedaṃ vidhāsye'hamayathā pūrvamojasā | kimanyaiḥ kālanirdhūtaiḥ kalpānte vaiṣṇavādibhiḥ 11 |

Adhyaya:    3

Shloka :    11

इति शुश्रुम निर्बन्धं तपः परममास्थितः । विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर १२ ।
iti śuśruma nirbandhaṃ tapaḥ paramamāsthitaḥ | vidhatsvānantaraṃ yuktaṃ svayaṃ tribhuvaneśvara 12 |

Adhyaya:    3

Shloka :    12

तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते । भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च १३ ।
tavāsanaṃ dvijagavāṃ pārameṣṭhyaṃ jagatpate | bhavāya śreyase bhūtyai kṣemāya vijayāya ca 13 |

Adhyaya:    3

Shloka :    13

इति विज्ञापितो देवैर्भगवानात्मभूर्नृप । परितो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् १४ ।
iti vijñāpito devairbhagavānātmabhūrnṛpa | parito bhṛgudakṣādyairyayau daityeśvarāśramam 14 |

Adhyaya:    3

Shloka :    14

न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः । पिपीलिकाभिराचीर्णं मेदस्त्वङ्मांसशोणितम् १५ ।
na dadarśa praticchannaṃ valmīkatṛṇakīcakaiḥ | pipīlikābhirācīrṇaṃ medastvaṅmāṃsaśoṇitam 15 |

Adhyaya:    3

Shloka :    15

तपन्तं तपसा लोकान्यथाभ्रापिहितं रविम् । विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः १६ ।
tapantaṃ tapasā lokānyathābhrāpihitaṃ ravim | vilakṣya vismitaḥ prāha hasaṃstaṃ haṃsavāhanaḥ 16 |

Adhyaya:    3

Shloka :    16

श्रीब्रह्मोवाच ।
उत्तिष्ठोत्तिष्ठ भद्रं ते तपःसिद्धोऽसि काश्यप । वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वरः १७ ।
uttiṣṭhottiṣṭha bhadraṃ te tapaḥsiddho'si kāśyapa | varado'hamanuprāpto vriyatāmīpsito varaḥ 17 |

Adhyaya:    3

Shloka :    17

अद्रा क्षमहमेतं ते हृत्सारं महदद्भुतम् । दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते १८ ।
adrā kṣamahametaṃ te hṛtsāraṃ mahadadbhutam | daṃśabhakṣitadehasya prāṇā hyasthiṣu śerate 18 |

Adhyaya:    3

Shloka :    18

नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे । निरम्बुर्धारयेत्प्राणान्को वै दिव्यसमाः शतम् १९ ।
naitatpūrvarṣayaścakrurna kariṣyanti cāpare | niramburdhārayetprāṇānko vai divyasamāḥ śatam 19 |

Adhyaya:    3

Shloka :    19

व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम् । तपोनिष्ठेन भवताजितोऽहं दितिनन्दन २० ।
vyavasāyena te'nena duṣkareṇa manasvinām | taponiṣṭhena bhavatājito'haṃ ditinandana 20 |

Adhyaya:    3

Shloka :    20

ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव । मर्तस्य ते ह्यमर्तस्य दर्शनं नाफलं मम २१ ।
tatasta āśiṣaḥ sarvā dadāmyasurapuṅgava | martasya te hyamartasya darśanaṃ nāphalaṃ mama 21 |

Adhyaya:    3

Shloka :    21

श्रीनारद उवाच ।
इ त्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीलिकैः! । कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा २२ ।
i tyuktvādibhavo devo bhakṣitāṅgaṃ pipīlikaiḥ! | kamaṇḍalujalenaukṣaddivyenāmogharādhasā 22 |

Adhyaya:    3

Shloka :    22

स तत्कीचकवल्मीकात्सहओजोबलान्वितः । सर्वावयवसम्पन्नो वज्रसंहननो युवा । उत्थितस्तप्तहेमाभो विभावसुरिवैधसः २३ ।
sa tatkīcakavalmīkātsahaojobalānvitaḥ | sarvāvayavasampanno vajrasaṃhanano yuvā | utthitastaptahemābho vibhāvasurivaidhasaḥ 23 |

Adhyaya:    3

Shloka :    23

स निरीक्ष्याम्बरे देवं हंसवाहमुपस्थितम् । ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः २४ ।
sa nirīkṣyāmbare devaṃ haṃsavāhamupasthitam | nanāma śirasā bhūmau taddarśanamahotsavaḥ 24 |

Adhyaya:    3

Shloka :    24

उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम् । हर्षाश्रुपुलकोद्भेदो गिरा गद्गदयागृणात् २५ ।
utthāya prāñjaliḥ prahva īkṣamāṇo dṛśā vibhum | harṣāśrupulakodbhedo girā gadgadayāgṛṇāt 25 |

Adhyaya:    3

Shloka :    25

श्रीहिरण्यकशिपुरुवाच ।
कल्पान्ते कालसृष्टेन योऽन्धेन तमसावृतम् । अभिव्यनग्जगदिदं स्वयञ्ज्योतिः स्वरोचिषा २६ ।
kalpānte kālasṛṣṭena yo'ndhena tamasāvṛtam | abhivyanagjagadidaṃ svayañjyotiḥ svarociṣā 26 |

Adhyaya:    3

Shloka :    26

आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति । रजःसत्त्वतमोधाम्ने पराय महते नमः २७ ।
ātmanā trivṛtā cedaṃ sṛjatyavati lumpati | rajaḥsattvatamodhāmne parāya mahate namaḥ 27 |

Adhyaya:    3

Shloka :    27

नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये । प्राणेन्द्रि यमनोबुद्धि विकारैर्व्यक्तिमीयुषे २८ ।
nama ādyāya bījāya jñānavijñānamūrtaye | prāṇendri yamanobuddhi vikārairvyaktimīyuṣe 28 |

Adhyaya:    3

Shloka :    28

त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् । चित्तस्य चित्तैर्मनैन्द्रि याणां पतिर्महान्भूतगुणाशयेशः २९ ।
tvamīśiṣe jagatastasthuṣaśca prāṇena mukhyena patiḥ prajānām | cittasya cittairmanaindri yāṇāṃ patirmahānbhūtaguṇāśayeśaḥ 29 |

Adhyaya:    3

Shloka :    29

त्वं सप्ततन्तून्वितनोषि तन्वा त्रय्या चतुर्होत्रकविद्यया च । त्वमेक आत्मात्मवतामनादिरनन्तपारः कविरन्तरात्मा ३० ।
tvaṃ saptatantūnvitanoṣi tanvā trayyā caturhotrakavidyayā ca | tvameka ātmātmavatāmanādiranantapāraḥ kavirantarātmā 30 |

Adhyaya:    3

Shloka :    30

त्वमेव कालोऽनिमिषो जनानामायुर्लवाद्यवयवैः क्षिणोषि । कूटस्थ आत्मा परमेष्ठ्यजो महांस्त्वं जीवलोकस्य च जीव आत्मा ३१ ।
tvameva kālo'nimiṣo janānāmāyurlavādyavayavaiḥ kṣiṇoṣi | kūṭastha ātmā parameṣṭhyajo mahāṃstvaṃ jīvalokasya ca jīva ātmā 31 |

Adhyaya:    3

Shloka :    31

त्वत्तः परं नापरमप्यनेजदेजच्च किञ्चिद्व्यतिरिक्तमस्ति । विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि बृहत्त्रिपृष्ठः ३२ ।
tvattaḥ paraṃ nāparamapyanejadejacca kiñcidvyatiriktamasti | vidyāḥ kalāste tanavaśca sarvā hiraṇyagarbho'si bṛhattripṛṣṭhaḥ 32 |

Adhyaya:    3

Shloka :    32

व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रि यप्राणमनोगुणांस्त्वम् । भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये अव्यक्त आत्मा पुरुषः पुराणः ३३ ।
vyaktaṃ vibho sthūlamidaṃ śarīraṃ yenendri yaprāṇamanoguṇāṃstvam | bhuṅkṣe sthito dhāmani pārameṣṭhye avyakta ātmā puruṣaḥ purāṇaḥ 33 |

Adhyaya:    3

Shloka :    33

अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् । चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः ३४ ।
anantāvyaktarūpeṇa yenedamakhilaṃ tatam | cidacicchaktiyuktāya tasmai bhagavate namaḥ 34 |

Adhyaya:    3

Shloka :    34

यदि दास्यस्यभिमतान्वरान्मे वरदोत्तम । भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो ३५ ।
yadi dāsyasyabhimatānvarānme varadottama | bhūtebhyastvadvisṛṣṭebhyo mṛtyurmā bhūnmama prabho 35 |

Adhyaya:    3

Shloka :    35

नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः । न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ३६ ।
nāntarbahirdivā naktamanyasmādapi cāyudhaiḥ | na bhūmau nāmbare mṛtyurna narairna mṛgairapi 36 |

Adhyaya:    3

Shloka :    36

व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैः । अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम् ३७ ।
vyasubhirvāsumadbhirvā surāsuramahoragaiḥ | apratidvandvatāṃ yuddhe aikapatyaṃ ca dehinām 37 |

Adhyaya:    3

Shloka :    37

सर्वेषां लोकपालानां महिमानं यथात्मनः । तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित् ३८ ।
sarveṣāṃ lokapālānāṃ mahimānaṃ yathātmanaḥ | tapoyogaprabhāvāṇāṃ yanna riṣyati karhicit 38 |

Adhyaya:    3

Shloka :    38

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे हिरण्यकशिपोर्वरयाचनं नाम तृतीयोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe hiraṇyakaśiporvarayācanaṃ nāma tṛtīyo'dhyāyaḥ |

Adhyaya:    3

Shloka :    39

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In