| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

हिरण्यकशिपू राजन्नजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत १ ।
hiraṇyakaśipū rājannajeyamajarāmaram . ātmānamapratidvandvamekarājaṃ vyadhitsata 1 .
स तेपे मन्दरद्रोण्यां तपः परमदारुणम् । ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः २ ।
sa tepe mandaradroṇyāṃ tapaḥ paramadāruṇam . ūrdhvabāhurnabhodṛṣṭiḥ pādāṅguṣṭhāśritāvaniḥ 2 .
जटादीधितिभी रेजे संवर्तार्क इवांशुभिः । तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे ३ ।
jaṭādīdhitibhī reje saṃvartārka ivāṃśubhiḥ . tasmiṃstapastapyamāne devāḥ sthānāni bhejire 3 .
तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस्तपोमयः । तिर्यगूर्ध्वमधो लोकान्प्रातपद्विष्वगीरितः ४ ।
tasya mūrdhnaḥ samudbhūtaḥ sadhūmo'gnistapomayaḥ . tiryagūrdhvamadho lokānprātapadviṣvagīritaḥ 4 .
चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रि श्चचाल भूः । निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश ५ ।
cukṣubhurnadyudanvantaḥ sadvīpādri ścacāla bhūḥ . nipetuḥ sagrahāstārā jajvaluśca diśo daśa 5 .
तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः । धात्रे विज्ञापयामासुर्देवदेव जगत्पते ६ ।
tena taptā divaṃ tyaktvā brahmalokaṃ yayuḥ surāḥ . dhātre vijñāpayāmāsurdevadeva jagatpate 6 .
दैत्येन्द्र तपसा तप्ता दिवि स्थातुं न शक्नुमः । तस्य चोपशमं भूमन्विधेहि यदि मन्यसे ७ ।
daityendra tapasā taptā divi sthātuṃ na śaknumaḥ . tasya copaśamaṃ bhūmanvidhehi yadi manyase 7 .
लोका न यावन्नङ्क्ष्यन्ति बलिहारास्तवाभिभूः । तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः ८ ।
lokā na yāvannaṅkṣyanti balihārāstavābhibhūḥ . tasyāyaṃ kila saṅkalpaścarato duścaraṃ tapaḥ 8 .
सृष्ट्वा चराचरमिदं तपोयोगसमाधिना । अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ९ ।
sṛṣṭvā carācaramidaṃ tapoyogasamādhinā . adhyāste sarvadhiṣṇyebhyaḥ parameṣṭhī nijāsanam 9 .
तदहं वर्धमानेन तपोयोगसमाधिना । कालात्मनोश्च नित्यत्वात्साधयिष्ये तथात्मनः १० ।
tadahaṃ vardhamānena tapoyogasamādhinā . kālātmanośca nityatvātsādhayiṣye tathātmanaḥ 10 .
अन्यथेदं विधास्येऽहमयथा पूर्वमोजसा । किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः ११ ।
anyathedaṃ vidhāsye'hamayathā pūrvamojasā . kimanyaiḥ kālanirdhūtaiḥ kalpānte vaiṣṇavādibhiḥ 11 .
इति शुश्रुम निर्बन्धं तपः परममास्थितः । विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर १२ ।
iti śuśruma nirbandhaṃ tapaḥ paramamāsthitaḥ . vidhatsvānantaraṃ yuktaṃ svayaṃ tribhuvaneśvara 12 .
तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते । भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च १३ ।
tavāsanaṃ dvijagavāṃ pārameṣṭhyaṃ jagatpate . bhavāya śreyase bhūtyai kṣemāya vijayāya ca 13 .
इति विज्ञापितो देवैर्भगवानात्मभूर्नृप । परितो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् १४ ।
iti vijñāpito devairbhagavānātmabhūrnṛpa . parito bhṛgudakṣādyairyayau daityeśvarāśramam 14 .
न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः । पिपीलिकाभिराचीर्णं मेदस्त्वङ्मांसशोणितम् १५ ।
na dadarśa praticchannaṃ valmīkatṛṇakīcakaiḥ . pipīlikābhirācīrṇaṃ medastvaṅmāṃsaśoṇitam 15 .
तपन्तं तपसा लोकान्यथाभ्रापिहितं रविम् । विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः १६ ।
tapantaṃ tapasā lokānyathābhrāpihitaṃ ravim . vilakṣya vismitaḥ prāha hasaṃstaṃ haṃsavāhanaḥ 16 .
श्रीब्रह्मोवाच ।
उत्तिष्ठोत्तिष्ठ भद्रं ते तपःसिद्धोऽसि काश्यप । वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वरः १७ ।
uttiṣṭhottiṣṭha bhadraṃ te tapaḥsiddho'si kāśyapa . varado'hamanuprāpto vriyatāmīpsito varaḥ 17 .
अद्रा क्षमहमेतं ते हृत्सारं महदद्भुतम् । दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते १८ ।
adrā kṣamahametaṃ te hṛtsāraṃ mahadadbhutam . daṃśabhakṣitadehasya prāṇā hyasthiṣu śerate 18 .
नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे । निरम्बुर्धारयेत्प्राणान्को वै दिव्यसमाः शतम् १९ ।
naitatpūrvarṣayaścakrurna kariṣyanti cāpare . niramburdhārayetprāṇānko vai divyasamāḥ śatam 19 .
व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम् । तपोनिष्ठेन भवताजितोऽहं दितिनन्दन २० ।
vyavasāyena te'nena duṣkareṇa manasvinām . taponiṣṭhena bhavatājito'haṃ ditinandana 20 .
ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव । मर्तस्य ते ह्यमर्तस्य दर्शनं नाफलं मम २१ ।
tatasta āśiṣaḥ sarvā dadāmyasurapuṅgava . martasya te hyamartasya darśanaṃ nāphalaṃ mama 21 .
श्रीनारद उवाच ।
इ त्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीलिकैः! । कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा २२ ।
i tyuktvādibhavo devo bhakṣitāṅgaṃ pipīlikaiḥ! . kamaṇḍalujalenaukṣaddivyenāmogharādhasā 22 .
स तत्कीचकवल्मीकात्सहओजोबलान्वितः । सर्वावयवसम्पन्नो वज्रसंहननो युवा । उत्थितस्तप्तहेमाभो विभावसुरिवैधसः २३ ।
sa tatkīcakavalmīkātsahaojobalānvitaḥ . sarvāvayavasampanno vajrasaṃhanano yuvā . utthitastaptahemābho vibhāvasurivaidhasaḥ 23 .
स निरीक्ष्याम्बरे देवं हंसवाहमुपस्थितम् । ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः २४ ।
sa nirīkṣyāmbare devaṃ haṃsavāhamupasthitam . nanāma śirasā bhūmau taddarśanamahotsavaḥ 24 .
उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम् । हर्षाश्रुपुलकोद्भेदो गिरा गद्गदयागृणात् २५ ।
utthāya prāñjaliḥ prahva īkṣamāṇo dṛśā vibhum . harṣāśrupulakodbhedo girā gadgadayāgṛṇāt 25 .
श्रीहिरण्यकशिपुरुवाच ।
कल्पान्ते कालसृष्टेन योऽन्धेन तमसावृतम् । अभिव्यनग्जगदिदं स्वयञ्ज्योतिः स्वरोचिषा २६ ।
kalpānte kālasṛṣṭena yo'ndhena tamasāvṛtam . abhivyanagjagadidaṃ svayañjyotiḥ svarociṣā 26 .
आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति । रजःसत्त्वतमोधाम्ने पराय महते नमः २७ ।
ātmanā trivṛtā cedaṃ sṛjatyavati lumpati . rajaḥsattvatamodhāmne parāya mahate namaḥ 27 .
नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये । प्राणेन्द्रि यमनोबुद्धि विकारैर्व्यक्तिमीयुषे २८ ।
nama ādyāya bījāya jñānavijñānamūrtaye . prāṇendri yamanobuddhi vikārairvyaktimīyuṣe 28 .
त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् । चित्तस्य चित्तैर्मनैन्द्रि याणां पतिर्महान्भूतगुणाशयेशः २९ ।
tvamīśiṣe jagatastasthuṣaśca prāṇena mukhyena patiḥ prajānām . cittasya cittairmanaindri yāṇāṃ patirmahānbhūtaguṇāśayeśaḥ 29 .
त्वं सप्ततन्तून्वितनोषि तन्वा त्रय्या चतुर्होत्रकविद्यया च । त्वमेक आत्मात्मवतामनादिरनन्तपारः कविरन्तरात्मा ३० ।
tvaṃ saptatantūnvitanoṣi tanvā trayyā caturhotrakavidyayā ca . tvameka ātmātmavatāmanādiranantapāraḥ kavirantarātmā 30 .
त्वमेव कालोऽनिमिषो जनानामायुर्लवाद्यवयवैः क्षिणोषि । कूटस्थ आत्मा परमेष्ठ्यजो महांस्त्वं जीवलोकस्य च जीव आत्मा ३१ ।
tvameva kālo'nimiṣo janānāmāyurlavādyavayavaiḥ kṣiṇoṣi . kūṭastha ātmā parameṣṭhyajo mahāṃstvaṃ jīvalokasya ca jīva ātmā 31 .
त्वत्तः परं नापरमप्यनेजदेजच्च किञ्चिद्व्यतिरिक्तमस्ति । विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि बृहत्त्रिपृष्ठः ३२ ।
tvattaḥ paraṃ nāparamapyanejadejacca kiñcidvyatiriktamasti . vidyāḥ kalāste tanavaśca sarvā hiraṇyagarbho'si bṛhattripṛṣṭhaḥ 32 .
व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रि यप्राणमनोगुणांस्त्वम् । भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये अव्यक्त आत्मा पुरुषः पुराणः ३३ ।
vyaktaṃ vibho sthūlamidaṃ śarīraṃ yenendri yaprāṇamanoguṇāṃstvam . bhuṅkṣe sthito dhāmani pārameṣṭhye avyakta ātmā puruṣaḥ purāṇaḥ 33 .
अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् । चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः ३४ ।
anantāvyaktarūpeṇa yenedamakhilaṃ tatam . cidacicchaktiyuktāya tasmai bhagavate namaḥ 34 .
यदि दास्यस्यभिमतान्वरान्मे वरदोत्तम । भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो ३५ ।
yadi dāsyasyabhimatānvarānme varadottama . bhūtebhyastvadvisṛṣṭebhyo mṛtyurmā bhūnmama prabho 35 .
नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः । न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ३६ ।
nāntarbahirdivā naktamanyasmādapi cāyudhaiḥ . na bhūmau nāmbare mṛtyurna narairna mṛgairapi 36 .
व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैः । अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम् ३७ ।
vyasubhirvāsumadbhirvā surāsuramahoragaiḥ . apratidvandvatāṃ yuddhe aikapatyaṃ ca dehinām 37 .
सर्वेषां लोकपालानां महिमानं यथात्मनः । तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित् ३८ ।
sarveṣāṃ lokapālānāṃ mahimānaṃ yathātmanaḥ . tapoyogaprabhāvāṇāṃ yanna riṣyati karhicit 38 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे हिरण्यकशिपोर्वरयाचनं नाम तृतीयोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe hiraṇyakaśiporvarayācanaṃ nāma tṛtīyo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In