Bhagavata Purana

Adhyaya - 4

Oppresion of Hiranyakshipu and Description of Prahlada's devotion

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच - (अनुष्टुप्)
एवं वृतः शतधृतिः हिरण्यकशिपोरथ । प्रादात् तत् तपसा प्रीतो वरान् तस्य सुदुर्लभान् ॥ १ ॥
evaṃ vṛtaḥ śatadhṛtiḥ hiraṇyakaśiporatha | prādāt tat tapasā prīto varān tasya sudurlabhān || 1 ||

Adhyaya:    4

Shloka :    1

ब्रह्मोवाच -
तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम । तथापि वितराम्यङ्‌ग वरान् यदपि दुर्लभान् ॥ २ ॥
tāteme durlabhāḥ puṃsāṃ yān vṛṇīṣe varān mama | tathāpi vitarāmyaṅ‌ga varān yadapi durlabhān || 2 ||

Adhyaya:    4

Shloka :    2

ततो जगाम भगवान् अमोघानुग्रहो विभुः । पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः ॥ ३ ॥
tato jagāma bhagavān amoghānugraho vibhuḥ | pūjito'suravaryeṇa stūyamānaḥ prajeśvaraiḥ || 3 ||

Adhyaya:    4

Shloka :    3

एवं लब्धवरो दैत्यो बिभ्रद् हेममयं वपुः । भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥
evaṃ labdhavaro daityo bibhrad hemamayaṃ vapuḥ | bhagavatyakarod dveṣaṃ bhrāturvadhamanusmaran || 4 ||

Adhyaya:    4

Shloka :    4

स विजित्य दिशः सर्वा लोकांश्च त्रीन्महासुरः । देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान् ॥ ५ ॥
sa vijitya diśaḥ sarvā lokāṃśca trīnmahāsuraḥ | devāsuramanuṣyendrān gandharvagaruḍoragān || 5 ||

Adhyaya:    4

Shloka :    5

सिद्धचारणविद्याध्रान् ऋषीन् पितृपतीन् मनून् । यक्षरक्षःपिशाचेशान् प्रेतभूतपतीनथ ॥ ६ ॥
siddhacāraṇavidyādhrān ṛṣīn pitṛpatīn manūn | yakṣarakṣaḥpiśāceśān pretabhūtapatīnatha || 6 ||

Adhyaya:    4

Shloka :    6

सर्वसत्त्वपतीन्जित्वा वशमानीय विश्वजित् । जहार लोकपालानां स्थानानि सह तेजसा ॥ ७ ॥
sarvasattvapatīnjitvā vaśamānīya viśvajit | jahāra lokapālānāṃ sthānāni saha tejasā || 7 ||

Adhyaya:    4

Shloka :    7

देवोद्यानश्रिया जुष्टं अध्यास्ते स्म त्रिपिष्टपम् । महेन्द्रभवनं साक्षात् निर्मितं विश्वकर्मणा । त्रैलोक्यलक्ष्म्यायतनं अध्युवासाखिलर्द्धिमत् ॥ ८३ ।
devodyānaśriyā juṣṭaṃ adhyāste sma tripiṣṭapam | mahendrabhavanaṃ sākṣāt nirmitaṃ viśvakarmaṇā | trailokyalakṣmyāyatanaṃ adhyuvāsākhilarddhimat || 83 |

Adhyaya:    4

Shloka :    8

यत्र विद्रुमसोपाना महामारकता भुवः । यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्‌क्तयः ॥ ९ ॥
yatra vidrumasopānā mahāmārakatā bhuvaḥ | yatra sphāṭikakuḍyāni vaidūryastambhapaṅ‌ktayaḥ || 9 ||

Adhyaya:    4

Shloka :    9

यत्र चित्रवितानानि पद्मरागासनानि च । पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः ॥ १० ॥
yatra citravitānāni padmarāgāsanāni ca | payaḥphenanibhāḥ śayyā muktādāmaparicchadāḥ || 10 ||

Adhyaya:    4

Shloka :    10

कूजद्‌भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः । रत्‍नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥ ११ ॥
kūjad‌bhirnūpurairdevyaḥ śabdayantya itastataḥ | rat‍nasthalīṣu paśyanti sudatīḥ sundaraṃ mukham || 11 ||

Adhyaya:    4

Shloka :    11

तस्मिन्महेन्द्रभवने महाबलो महामना निर्जितलोक एकराट् । रेमेऽभिवन्द्याङ्‌घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः ॥ १२ ॥
tasminmahendrabhavane mahābalo mahāmanā nirjitaloka ekarāṭ | reme'bhivandyāṅ‌ghriyugaḥ surādibhiḥ pratāpitairūrjitacaṇḍaśāsanaḥ || 12 ||

Adhyaya:    4

Shloka :    12

तमङ्‌ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः । उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥
tamaṅ‌ga mattaṃ madhunorugandhinā vivṛttatāmrākṣamaśeṣadhiṣṇyapāḥ | upāsatopāyanapāṇibhirvinā tribhistapoyogabalaujasāṃ padam || 13 ||

Adhyaya:    4

Shloka :    13

जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादयः । गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहुः विद्याधरा अप्सरसश्च पाण्डव ॥ १४ ॥
jagurmahendrāsanamojasā sthitaṃ viśvāvasustumbururasmadādayaḥ | gandharvasiddhā ṛṣayo'stuvanmuhuḥ vidyādharā apsarasaśca pāṇḍava || 14 ||

Adhyaya:    4

Shloka :    14

स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः । इज्यमानो हविर्भागान् अग्रहीत् स्वेन तेजसा ॥ १५ ॥
sa eva varṇāśramibhiḥ kratubhirbhūridakṣiṇaiḥ | ijyamāno havirbhāgān agrahīt svena tejasā || 15 ||

Adhyaya:    4

Shloka :    15

अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही । तथा कामदुघा गावो नानाश्चर्यपदं नभः ॥ १६ ॥
akṛṣṭapacyā tasyāsīt saptadvīpavatī mahī | tathā kāmadughā gāvo nānāścaryapadaṃ nabhaḥ || 16 ||

Adhyaya:    4

Shloka :    16

रत्‍नाकराश्च रत्‍नौघान् तत्पत्‍न्यश्चोहुरूर्मिभिः । क्षारसीधुघृतक्षौद्र दधिक्षीरामृतोदकाः ॥ १७ ॥
rat‍nākarāśca rat‍naughān tatpat‍nyaścohurūrmibhiḥ | kṣārasīdhughṛtakṣaudra dadhikṣīrāmṛtodakāḥ || 17 ||

Adhyaya:    4

Shloka :    17

शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः । दधार लोकपालानां एक एव पृथग्गुणान् ॥ १८ ॥
śailā droṇībhirākrīḍaṃ sarvartuṣu guṇān drumāḥ | dadhāra lokapālānāṃ eka eva pṛthagguṇān || 18 ||

Adhyaya:    4

Shloka :    18

स इत्थं निर्जितककुब् एकराड् वियान् प्रियान् । यथोपजोषं भुञ्जानो नातृप्यद् अजितेन्द्रियः ॥ १९ ॥
sa itthaṃ nirjitakakub ekarāḍ viyān priyān | yathopajoṣaṃ bhuñjāno nātṛpyad ajitendriyaḥ || 19 ||

Adhyaya:    4

Shloka :    19

एवं ऐश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः । कालो महान् व्यतीयाय ब्रह्मशापं उपेयुषः ॥ २० ॥
evaṃ aiśvaryamattasya dṛptasyocchāstravartinaḥ | kālo mahān vyatīyāya brahmaśāpaṃ upeyuṣaḥ || 20 ||

Adhyaya:    4

Shloka :    20

तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः । अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥ २१ ॥
tasyogradaṇḍasaṃvignāḥ sarve lokāḥ sapālakāḥ | anyatrālabdhaśaraṇāḥ śaraṇaṃ yayuracyutam || 21 ||

Adhyaya:    4

Shloka :    21

तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः । यद्‍गत्वा न निवर्तन्ते शान्ताः संन्यासिनोऽमलाः ॥ २२ ॥
tasyai namo'stu kāṣṭhāyai yatrātmā harirīśvaraḥ | yad‍gatvā na nivartante śāntāḥ saṃnyāsino'malāḥ || 22 ||

Adhyaya:    4

Shloka :    22

इति ते संयतात्मानः समाहितधियोऽमलाः । उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः ॥ २३ ॥
iti te saṃyatātmānaḥ samāhitadhiyo'malāḥ | upatasthurhṛṣīkeśaṃ vinidrā vāyubhojanāḥ || 23 ||

Adhyaya:    4

Shloka :    23

तेषां आविरभूद्वाणी अरूपा मेघनिःस्वना । सन्नादयन्ती ककुभः साधूनां अभयङ्‌करी ॥ २४ ॥
teṣāṃ āvirabhūdvāṇī arūpā meghaniḥsvanā | sannādayantī kakubhaḥ sādhūnāṃ abhayaṅ‌karī || 24 ||

Adhyaya:    4

Shloka :    24

मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः । मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ २५ ॥
mā bhaiṣṭa vibudhaśreṣṭhāḥ sarveṣāṃ bhadramastu vaḥ | maddarśanaṃ hi bhūtānāṃ sarvaśreyopapattaye || 25 ||

Adhyaya:    4

Shloka :    25

ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् । तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥ २६ ॥
jñātametasya daurātmyaṃ daiteyāpasadasya yat | tasya śāntiṃ kariṣyāmi kālaṃ tāvatpratīkṣata || 26 ||

Adhyaya:    4

Shloka :    26

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २७ ॥
yadā deveṣu vedeṣu goṣu vipreṣu sādhuṣu | dharme mayi ca vidveṣaḥ sa vā āśu vinaśyati || 27 ||

Adhyaya:    4

Shloka :    27

निर्वैराय प्रशान्ताय स्वसुताय महात्मने । प्रह्रादाय यदा द्रुह्येद् हनिष्येऽपि वरोर्जितम् ॥ २८ ॥
nirvairāya praśāntāya svasutāya mahātmane | prahrādāya yadā druhyed haniṣye'pi varorjitam || 28 ||

Adhyaya:    4

Shloka :    28

नारद उवाच -
इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः । न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ २९ ॥
ityuktā lokaguruṇā taṃ praṇamya divaukasaḥ | nyavartanta gatodvegā menire cāsuraṃ hatam || 29 ||

Adhyaya:    4

Shloka :    29

तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्‍भुताः । प्रह्रादोऽभून् महांन् तेषां गुणैर्महदुपासकः ॥ ३० ॥
tasya daityapateḥ putrāścatvāraḥ paramād‍bhutāḥ | prahrādo'bhūn mahāṃn teṣāṃ guṇairmahadupāsakaḥ || 30 ||

Adhyaya:    4

Shloka :    30

ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः । आत्मवत्सर्वभूतानां एकः प्रियसुहृत्तमः ॥ ३१ ॥
brahmaṇyaḥ śīlasampannaḥ satyasandho jitendriyaḥ | ātmavatsarvabhūtānāṃ ekaḥ priyasuhṛttamaḥ || 31 ||

Adhyaya:    4

Shloka :    31

दासवत्सन्नतार्याङ्‌घ्रिः पितृवद् दीनवत्सलः । भ्रातृवत्सदृशे स्निग्धो गुरुषु ईश्वरभावनः ॥ ३२ ॥
dāsavatsannatāryāṅ‌ghriḥ pitṛvad dīnavatsalaḥ | bhrātṛvatsadṛśe snigdho guruṣu īśvarabhāvanaḥ || 32 ||

Adhyaya:    4

Shloka :    32

विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः ॥ ३२३ ।
vidyārtharūpajanmāḍhyo mānastambhavivarjitaḥ || 323 |

Adhyaya:    4

Shloka :    33

नोद्विग्नचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् । दान्तेन्द्रियप्राणशरीरधीः सदा प्रशान्तकामो रहितासुरोऽसुरः ॥ ३३ ॥
nodvignacitto vyasaneṣu niḥspṛhaḥ śruteṣu dṛṣṭeṣu guṇeṣvavastudṛk | dāntendriyaprāṇaśarīradhīḥ sadā praśāntakāmo rahitāsuro'suraḥ || 33 ||

Adhyaya:    4

Shloka :    34

यस्मिन्महद्‍गुणा राजन् गृह्यन्ते कविभिर्मुहुः । न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ ३४ ॥
yasminmahad‍guṇā rājan gṛhyante kavibhirmuhuḥ | na te'dhunā pidhīyante yathā bhagavatīśvare || 34 ||

Adhyaya:    4

Shloka :    35

यं साधुगाथासदसि रिपवोऽपि सुरा नृप । प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः ॥ ३५ ॥
yaṃ sādhugāthāsadasi ripavo'pi surā nṛpa | pratimānaṃ prakurvanti kimutānye bhavādṛśāḥ || 35 ||

Adhyaya:    4

Shloka :    36

गुणैरलमसंख्येयै माहात्म्यं तस्य सूच्यते । वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ ३६ ॥
guṇairalamasaṃkhyeyai māhātmyaṃ tasya sūcyate | vāsudeve bhagavati yasya naisargikī ratiḥ || 36 ||

Adhyaya:    4

Shloka :    37

न्यस्तक्रीडनको बालो जडवत् तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥ ३७ ॥
nyastakrīḍanako bālo jaḍavat tanmanastayā | kṛṣṇagrahagṛhītātmā na veda jagadīdṛśam || 37 ||

Adhyaya:    4

Shloka :    38

आसीनः पर्यटन् अश्नन् शयानः प्रपिबन् ब्रुवन् । नानुसन्धत्त एतानि गोविन्दपरिरम्भितः ॥ ३८ ॥
āsīnaḥ paryaṭan aśnan śayānaḥ prapiban bruvan | nānusandhatta etāni govindaparirambhitaḥ || 38 ||

Adhyaya:    4

Shloka :    39

क्वचिद् रुदति वैकुण्ठ चिन्ताशबलचेतनः । क्वचिद् हसति तच्चिन्ता ह्लाद उद्‍गायति क्वचित् ॥ ३९ ॥
kvacid rudati vaikuṇṭha cintāśabalacetanaḥ | kvacid hasati taccintā hlāda ud‍gāyati kvacit || 39 ||

Adhyaya:    4

Shloka :    40

नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् । क्वचित्तद्‍भावनायुक्तः तन्मयोऽनुचकार ह ॥ ४० ॥
nadati kvacid utkaṇṭho vilajjo nṛtyati kvacit | kvacittad‍bhāvanāyuktaḥ tanmayo'nucakāra ha || 40 ||

Adhyaya:    4

Shloka :    41

क्वचिदुत्पुलकस्तूष्णीं आस्ते संस्पर्शनिर्वृतः । अस्पन्दप्रणयानन्द सलिलामीलितेक्षणः ॥ ४१ ॥
kvacidutpulakastūṣṇīṃ āste saṃsparśanirvṛtaḥ | aspandapraṇayānanda salilāmīlitekṣaṇaḥ || 41 ||

Adhyaya:    4

Shloka :    42

स उत्तमश्लोकपदारविन्दयोः निषेवयाकिञ्चनसङ्‌गलब्धया । तन्वन् परां निर्वृतिमात्मनो मुहुः दुसङ्‌गदीनस्य मनः शमं व्यधात् ॥ ४२ ॥
sa uttamaślokapadāravindayoḥ niṣevayākiñcanasaṅ‌galabdhayā | tanvan parāṃ nirvṛtimātmano muhuḥ dusaṅ‌gadīnasya manaḥ śamaṃ vyadhāt || 42 ||

Adhyaya:    4

Shloka :    43

(अनुष्टुप्)
तस्मिन् महाभागवते महाभागे महात्मनि । हिरण्यकशिपू राजन् अकरोद् अघमात्मजे ॥ ४३ ॥
tasmin mahābhāgavate mahābhāge mahātmani | hiraṇyakaśipū rājan akarod aghamātmaje || 43 ||

Adhyaya:    4

Shloka :    44

युधिष्ठिर उवाच -
देवर्ष एतदिच्छामो वेदितुं तव सुव्रत । यदात्मजाय शुद्धाय पितादात्साधवे ह्यघम् ॥ ४४ ॥
devarṣa etadicchāmo vedituṃ tava suvrata | yadātmajāya śuddhāya pitādātsādhave hyagham || 44 ||

Adhyaya:    4

Shloka :    45

पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलाः । उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ ४५ ॥
putrān vipratikūlān svān pitaraḥ putravatsalāḥ | upālabhante śikṣārthaṃ naivāghamaparo yathā || 45 ||

Adhyaya:    4

Shloka :    46

किमुतानुवशान् साधून् तादृशान् गुरुदेवतान् । एतत्कौतूहलं ब्रह्मन् अस्माकं विधम प्रभो । पितुः पुत्राय यद्द्वेषो मरणाय प्रयोजितः ॥ ४६ ॥
kimutānuvaśān sādhūn tādṛśān gurudevatān | etatkautūhalaṃ brahman asmākaṃ vidhama prabho | pituḥ putrāya yaddveṣo maraṇāya prayojitaḥ || 46 ||

Adhyaya:    4

Shloka :    47

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्रादचरिते चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe prahrādacarite caturtho'dhyāyaḥ || 4 ||

Adhyaya:    4

Shloka :    48

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    4

Shloka :    49

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In