| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच - (अनुष्टुप्)
एवं वृतः शतधृतिः हिरण्यकशिपोरथ । प्रादात् तत् तपसा प्रीतो वरान् तस्य सुदुर्लभान् ॥ १ ॥
evaṃ vṛtaḥ śatadhṛtiḥ hiraṇyakaśiporatha . prādāt tat tapasā prīto varān tasya sudurlabhān .. 1 ..
ब्रह्मोवाच -
तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम । तथापि वितराम्यङ्ग वरान् यदपि दुर्लभान् ॥ २ ॥
tāteme durlabhāḥ puṃsāṃ yān vṛṇīṣe varān mama . tathāpi vitarāmyaṅga varān yadapi durlabhān .. 2 ..
ततो जगाम भगवान् अमोघानुग्रहो विभुः । पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः ॥ ३ ॥
tato jagāma bhagavān amoghānugraho vibhuḥ . pūjito'suravaryeṇa stūyamānaḥ prajeśvaraiḥ .. 3 ..
एवं लब्धवरो दैत्यो बिभ्रद् हेममयं वपुः । भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥
evaṃ labdhavaro daityo bibhrad hemamayaṃ vapuḥ . bhagavatyakarod dveṣaṃ bhrāturvadhamanusmaran .. 4 ..
स विजित्य दिशः सर्वा लोकांश्च त्रीन्महासुरः । देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान् ॥ ५ ॥
sa vijitya diśaḥ sarvā lokāṃśca trīnmahāsuraḥ . devāsuramanuṣyendrān gandharvagaruḍoragān .. 5 ..
सिद्धचारणविद्याध्रान् ऋषीन् पितृपतीन् मनून् । यक्षरक्षःपिशाचेशान् प्रेतभूतपतीनथ ॥ ६ ॥
siddhacāraṇavidyādhrān ṛṣīn pitṛpatīn manūn . yakṣarakṣaḥpiśāceśān pretabhūtapatīnatha .. 6 ..
सर्वसत्त्वपतीन्जित्वा वशमानीय विश्वजित् । जहार लोकपालानां स्थानानि सह तेजसा ॥ ७ ॥
sarvasattvapatīnjitvā vaśamānīya viśvajit . jahāra lokapālānāṃ sthānāni saha tejasā .. 7 ..
देवोद्यानश्रिया जुष्टं अध्यास्ते स्म त्रिपिष्टपम् । महेन्द्रभवनं साक्षात् निर्मितं विश्वकर्मणा । त्रैलोक्यलक्ष्म्यायतनं अध्युवासाखिलर्द्धिमत् ॥ ८३ ।
devodyānaśriyā juṣṭaṃ adhyāste sma tripiṣṭapam . mahendrabhavanaṃ sākṣāt nirmitaṃ viśvakarmaṇā . trailokyalakṣmyāyatanaṃ adhyuvāsākhilarddhimat .. 83 .
यत्र विद्रुमसोपाना महामारकता भुवः । यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तयः ॥ ९ ॥
yatra vidrumasopānā mahāmārakatā bhuvaḥ . yatra sphāṭikakuḍyāni vaidūryastambhapaṅktayaḥ .. 9 ..
यत्र चित्रवितानानि पद्मरागासनानि च । पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः ॥ १० ॥
yatra citravitānāni padmarāgāsanāni ca . payaḥphenanibhāḥ śayyā muktādāmaparicchadāḥ .. 10 ..
कूजद्भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः । रत्नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥ ११ ॥
kūjadbhirnūpurairdevyaḥ śabdayantya itastataḥ . ratnasthalīṣu paśyanti sudatīḥ sundaraṃ mukham .. 11 ..
तस्मिन्महेन्द्रभवने महाबलो महामना निर्जितलोक एकराट् । रेमेऽभिवन्द्याङ्घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः ॥ १२ ॥
tasminmahendrabhavane mahābalo mahāmanā nirjitaloka ekarāṭ . reme'bhivandyāṅghriyugaḥ surādibhiḥ pratāpitairūrjitacaṇḍaśāsanaḥ .. 12 ..
तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः । उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥
tamaṅga mattaṃ madhunorugandhinā vivṛttatāmrākṣamaśeṣadhiṣṇyapāḥ . upāsatopāyanapāṇibhirvinā tribhistapoyogabalaujasāṃ padam .. 13 ..
जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादयः । गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहुः विद्याधरा अप्सरसश्च पाण्डव ॥ १४ ॥
jagurmahendrāsanamojasā sthitaṃ viśvāvasustumbururasmadādayaḥ . gandharvasiddhā ṛṣayo'stuvanmuhuḥ vidyādharā apsarasaśca pāṇḍava .. 14 ..
स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः । इज्यमानो हविर्भागान् अग्रहीत् स्वेन तेजसा ॥ १५ ॥
sa eva varṇāśramibhiḥ kratubhirbhūridakṣiṇaiḥ . ijyamāno havirbhāgān agrahīt svena tejasā .. 15 ..
अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही । तथा कामदुघा गावो नानाश्चर्यपदं नभः ॥ १६ ॥
akṛṣṭapacyā tasyāsīt saptadvīpavatī mahī . tathā kāmadughā gāvo nānāścaryapadaṃ nabhaḥ .. 16 ..
रत्नाकराश्च रत्नौघान् तत्पत्न्यश्चोहुरूर्मिभिः । क्षारसीधुघृतक्षौद्र दधिक्षीरामृतोदकाः ॥ १७ ॥
ratnākarāśca ratnaughān tatpatnyaścohurūrmibhiḥ . kṣārasīdhughṛtakṣaudra dadhikṣīrāmṛtodakāḥ .. 17 ..
शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः । दधार लोकपालानां एक एव पृथग्गुणान् ॥ १८ ॥
śailā droṇībhirākrīḍaṃ sarvartuṣu guṇān drumāḥ . dadhāra lokapālānāṃ eka eva pṛthagguṇān .. 18 ..
स इत्थं निर्जितककुब् एकराड् वियान् प्रियान् । यथोपजोषं भुञ्जानो नातृप्यद् अजितेन्द्रियः ॥ १९ ॥
sa itthaṃ nirjitakakub ekarāḍ viyān priyān . yathopajoṣaṃ bhuñjāno nātṛpyad ajitendriyaḥ .. 19 ..
एवं ऐश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः । कालो महान् व्यतीयाय ब्रह्मशापं उपेयुषः ॥ २० ॥
evaṃ aiśvaryamattasya dṛptasyocchāstravartinaḥ . kālo mahān vyatīyāya brahmaśāpaṃ upeyuṣaḥ .. 20 ..
तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः । अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥ २१ ॥
tasyogradaṇḍasaṃvignāḥ sarve lokāḥ sapālakāḥ . anyatrālabdhaśaraṇāḥ śaraṇaṃ yayuracyutam .. 21 ..
तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः । यद्गत्वा न निवर्तन्ते शान्ताः संन्यासिनोऽमलाः ॥ २२ ॥
tasyai namo'stu kāṣṭhāyai yatrātmā harirīśvaraḥ . yadgatvā na nivartante śāntāḥ saṃnyāsino'malāḥ .. 22 ..
इति ते संयतात्मानः समाहितधियोऽमलाः । उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः ॥ २३ ॥
iti te saṃyatātmānaḥ samāhitadhiyo'malāḥ . upatasthurhṛṣīkeśaṃ vinidrā vāyubhojanāḥ .. 23 ..
तेषां आविरभूद्वाणी अरूपा मेघनिःस्वना । सन्नादयन्ती ककुभः साधूनां अभयङ्करी ॥ २४ ॥
teṣāṃ āvirabhūdvāṇī arūpā meghaniḥsvanā . sannādayantī kakubhaḥ sādhūnāṃ abhayaṅkarī .. 24 ..
मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः । मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ २५ ॥
mā bhaiṣṭa vibudhaśreṣṭhāḥ sarveṣāṃ bhadramastu vaḥ . maddarśanaṃ hi bhūtānāṃ sarvaśreyopapattaye .. 25 ..
ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् । तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥ २६ ॥
jñātametasya daurātmyaṃ daiteyāpasadasya yat . tasya śāntiṃ kariṣyāmi kālaṃ tāvatpratīkṣata .. 26 ..
यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २७ ॥
yadā deveṣu vedeṣu goṣu vipreṣu sādhuṣu . dharme mayi ca vidveṣaḥ sa vā āśu vinaśyati .. 27 ..
निर्वैराय प्रशान्ताय स्वसुताय महात्मने । प्रह्रादाय यदा द्रुह्येद् हनिष्येऽपि वरोर्जितम् ॥ २८ ॥
nirvairāya praśāntāya svasutāya mahātmane . prahrādāya yadā druhyed haniṣye'pi varorjitam .. 28 ..
नारद उवाच -
इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः । न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ २९ ॥
ityuktā lokaguruṇā taṃ praṇamya divaukasaḥ . nyavartanta gatodvegā menire cāsuraṃ hatam .. 29 ..
तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः । प्रह्रादोऽभून् महांन् तेषां गुणैर्महदुपासकः ॥ ३० ॥
tasya daityapateḥ putrāścatvāraḥ paramādbhutāḥ . prahrādo'bhūn mahāṃn teṣāṃ guṇairmahadupāsakaḥ .. 30 ..
ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः । आत्मवत्सर्वभूतानां एकः प्रियसुहृत्तमः ॥ ३१ ॥
brahmaṇyaḥ śīlasampannaḥ satyasandho jitendriyaḥ . ātmavatsarvabhūtānāṃ ekaḥ priyasuhṛttamaḥ .. 31 ..
दासवत्सन्नतार्याङ्घ्रिः पितृवद् दीनवत्सलः । भ्रातृवत्सदृशे स्निग्धो गुरुषु ईश्वरभावनः ॥ ३२ ॥
dāsavatsannatāryāṅghriḥ pitṛvad dīnavatsalaḥ . bhrātṛvatsadṛśe snigdho guruṣu īśvarabhāvanaḥ .. 32 ..
विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः ॥ ३२३ ।
vidyārtharūpajanmāḍhyo mānastambhavivarjitaḥ .. 323 .
नोद्विग्नचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् । दान्तेन्द्रियप्राणशरीरधीः सदा प्रशान्तकामो रहितासुरोऽसुरः ॥ ३३ ॥
nodvignacitto vyasaneṣu niḥspṛhaḥ śruteṣu dṛṣṭeṣu guṇeṣvavastudṛk . dāntendriyaprāṇaśarīradhīḥ sadā praśāntakāmo rahitāsuro'suraḥ .. 33 ..
यस्मिन्महद्गुणा राजन् गृह्यन्ते कविभिर्मुहुः । न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ ३४ ॥
yasminmahadguṇā rājan gṛhyante kavibhirmuhuḥ . na te'dhunā pidhīyante yathā bhagavatīśvare .. 34 ..
यं साधुगाथासदसि रिपवोऽपि सुरा नृप । प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः ॥ ३५ ॥
yaṃ sādhugāthāsadasi ripavo'pi surā nṛpa . pratimānaṃ prakurvanti kimutānye bhavādṛśāḥ .. 35 ..
गुणैरलमसंख्येयै माहात्म्यं तस्य सूच्यते । वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ ३६ ॥
guṇairalamasaṃkhyeyai māhātmyaṃ tasya sūcyate . vāsudeve bhagavati yasya naisargikī ratiḥ .. 36 ..
न्यस्तक्रीडनको बालो जडवत् तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥ ३७ ॥
nyastakrīḍanako bālo jaḍavat tanmanastayā . kṛṣṇagrahagṛhītātmā na veda jagadīdṛśam .. 37 ..
आसीनः पर्यटन् अश्नन् शयानः प्रपिबन् ब्रुवन् । नानुसन्धत्त एतानि गोविन्दपरिरम्भितः ॥ ३८ ॥
āsīnaḥ paryaṭan aśnan śayānaḥ prapiban bruvan . nānusandhatta etāni govindaparirambhitaḥ .. 38 ..
क्वचिद् रुदति वैकुण्ठ चिन्ताशबलचेतनः । क्वचिद् हसति तच्चिन्ता ह्लाद उद्गायति क्वचित् ॥ ३९ ॥
kvacid rudati vaikuṇṭha cintāśabalacetanaḥ . kvacid hasati taccintā hlāda udgāyati kvacit .. 39 ..
नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् । क्वचित्तद्भावनायुक्तः तन्मयोऽनुचकार ह ॥ ४० ॥
nadati kvacid utkaṇṭho vilajjo nṛtyati kvacit . kvacittadbhāvanāyuktaḥ tanmayo'nucakāra ha .. 40 ..
क्वचिदुत्पुलकस्तूष्णीं आस्ते संस्पर्शनिर्वृतः । अस्पन्दप्रणयानन्द सलिलामीलितेक्षणः ॥ ४१ ॥
kvacidutpulakastūṣṇīṃ āste saṃsparśanirvṛtaḥ . aspandapraṇayānanda salilāmīlitekṣaṇaḥ .. 41 ..
स उत्तमश्लोकपदारविन्दयोः निषेवयाकिञ्चनसङ्गलब्धया । तन्वन् परां निर्वृतिमात्मनो मुहुः दुसङ्गदीनस्य मनः शमं व्यधात् ॥ ४२ ॥
sa uttamaślokapadāravindayoḥ niṣevayākiñcanasaṅgalabdhayā . tanvan parāṃ nirvṛtimātmano muhuḥ dusaṅgadīnasya manaḥ śamaṃ vyadhāt .. 42 ..
(अनुष्टुप्)
तस्मिन् महाभागवते महाभागे महात्मनि । हिरण्यकशिपू राजन् अकरोद् अघमात्मजे ॥ ४३ ॥
tasmin mahābhāgavate mahābhāge mahātmani . hiraṇyakaśipū rājan akarod aghamātmaje .. 43 ..
युधिष्ठिर उवाच -
देवर्ष एतदिच्छामो वेदितुं तव सुव्रत । यदात्मजाय शुद्धाय पितादात्साधवे ह्यघम् ॥ ४४ ॥
devarṣa etadicchāmo vedituṃ tava suvrata . yadātmajāya śuddhāya pitādātsādhave hyagham .. 44 ..
पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलाः । उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ ४५ ॥
putrān vipratikūlān svān pitaraḥ putravatsalāḥ . upālabhante śikṣārthaṃ naivāghamaparo yathā .. 45 ..
किमुतानुवशान् साधून् तादृशान् गुरुदेवतान् । एतत्कौतूहलं ब्रह्मन् अस्माकं विधम प्रभो । पितुः पुत्राय यद्द्वेषो मरणाय प्रयोजितः ॥ ४६ ॥
kimutānuvaśān sādhūn tādṛśān gurudevatān . etatkautūhalaṃ brahman asmākaṃ vidhama prabho . pituḥ putrāya yaddveṣo maraṇāya prayojitaḥ .. 46 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्रादचरिते चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe prahrādacarite caturtho'dhyāyaḥ .. 4 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In