| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीनारद उवाच ।
पौरोहित्याय भगवान्वृतः काव्यः किलासुरैः । षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके १ ।
paurohityāya bhagavānvṛtaḥ kāvyaḥ kilāsuraiḥ . ṣaṇḍāmarkau sutau tasya daityarājagṛhāntike 1 .
तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् । पाठयामासतुः पाठ्यानन्यांश्चासुरबालकान् २ ।
tau rājñā prāpitaṃ bālaṃ prahlādaṃ nayakovidam . pāṭhayāmāsatuḥ pāṭhyānanyāṃścāsurabālakān 2 .
यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च । न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् ३ ।
yattatra guruṇā proktaṃ śuśruve'nupapāṭha ca . na sādhu manasā mene svaparāsadgrahāśrayam 3 .
एकदासुरराट्पुत्रमङ्कमारोप्य पाण्डव । पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान् ४ ।
ekadāsurarāṭputramaṅkamāropya pāṇḍava . papraccha kathyatāṃ vatsa manyate sādhu yadbhavān 4 .
श्रीप्रह्लाद उवाच ।
तत्साधु मन्येऽसुरवर्य देहिनां सदा समुद्विग्नधियामसद्ग्रहात् । हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत ५ ।
tatsādhu manye'suravarya dehināṃ sadā samudvignadhiyāmasadgrahāt . hitvātmapātaṃ gṛhamandhakūpaṃ vanaṃ gato yaddharimāśrayeta 5 .
श्रीनारद उवाच ।
श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः । जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः ६ ।
śrutvā putragiro daityaḥ parapakṣasamāhitāḥ . jahāsa buddhirbālānāṃ bhidyate parabuddhibhiḥ 6 .
सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः । विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ७ ।
samyagvidhāryatāṃ bālo gurugehe dvijātibhiḥ . viṣṇupakṣaiḥ praticchannairna bhidyetāsya dhīryathā 7 .
गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः । प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ८ ।
gṛhamānītamāhūya prahrādaṃ daityayājakāḥ . praśasya ślakṣṇayā vācā samapṛcchanta sāmabhiḥ 8 .
वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा । बालानति कुतस्तुभ्यमेष बुद्धिविपर्ययः ९ ।
vatsa prahrāda bhadraṃ te satyaṃ kathaya mā mṛṣā . bālānati kutastubhyameṣa buddhiviparyayaḥ 9 .
बुद्धिभेदः परकृत उताहो ते स्वतोऽभवत् । भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन १० ।
buddhibhedaḥ parakṛta utāho te svato'bhavat . bhaṇyatāṃ śrotukāmānāṃ gurūṇāṃ kulanandana 10 .
श्रीप्रह्राद उवाच ।
परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः । विमोहितधियां दृष्टस्तस्मै भगवते नमः ११ ।
paraḥ svaścetyasadgrāhaḥ puṃsāṃ yanmāyayā kṛtaḥ . vimohitadhiyāṃ dṛṣṭastasmai bhagavate namaḥ 11 .
स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते । अन्य एष तथान्योऽहमिति भेदगतासती १२ ।
sa yadānuvrataḥ puṃsāṃ paśubuddhirvibhidyate . anya eṣa tathānyo'hamiti bhedagatāsatī 12 .
स एष आत्मा स्वपरेत्यबुद्धिभिर्दुरत्ययानुक्रमणो निरूप्यते । मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम् १३ ।
sa eṣa ātmā svaparetyabuddhibhirduratyayānukramaṇo nirūpyate . muhyanti yadvartmani vedavādino brahmādayo hyeṣa bhinatti me matim 13 .
यथा भ्राम्यत्ययो ब्रह्मन्स्वयमाकर्षसन्निधौ । तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया १४ ।
yathā bhrāmyatyayo brahmansvayamākarṣasannidhau . tathā me bhidyate cetaścakrapāṇeryadṛcchayā 14 .
श्रीनारद उवाच ।
एतावद्ब्राह्मणायोक्त्वा विरराम महामतिः । तं सन्निभर्त्स्य कुपितः सुदीनो राजसेवकः १५ ।
etāvadbrāhmaṇāyoktvā virarāma mahāmatiḥ . taṃ sannibhartsya kupitaḥ sudīno rājasevakaḥ 15 .
आनीयतामरे वेत्रमस्माकमयशस्करः । कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः १६ ।
ānīyatāmare vetramasmākamayaśaskaraḥ . kulāṅgārasya durbuddheścaturtho'syodito damaḥ 16 .
दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः । यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भकः १७ ।
daiteyacandanavane jāto'yaṃ kaṇṭakadrumaḥ . yanmūlonmūlaparaśorviṣṇornālāyito'rbhakaḥ 17 .
इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः । प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम् १८ ।
iti taṃ vividhopāyairbhīṣayaṃstarjanādibhiḥ . prahrādaṃ grāhayāmāsa trivargasyopapādanam 18 .
तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् । दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम् १९ ।
tata enaṃ gururjñātvā jñātajñeyacatuṣṭayam . daityendraṃ darśayāmāsa mātṛmṛṣṭamalaṅkṛtam 19 .
पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः । परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् २० ।
pādayoḥ patitaṃ bālaṃ pratinandyāśiṣāsuraḥ . pariṣvajya ciraṃ dorbhyāṃ paramāmāpa nirvṛtim 20 .
आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः । आसिञ्चन्विकसद्वक्त्रमिदमाह युधिष्ठिर २१ ।
āropyāṅkamavaghrāya mūrdhanyaśrukalāmbubhiḥ . āsiñcanvikasadvaktramidamāha yudhiṣṭhira 21 .
हिरण्यकशिपुरुवाच ।
प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् । कालेनैतावतायुष्मन्यदशिक्षद्गुरोर्भवान् २२ ।
prahrādānūcyatāṃ tāta svadhītaṃ kiñciduttamam . kālenaitāvatāyuṣmanyadaśikṣadgurorbhavān 22 .
श्रीप्रह्राद उवाच ।
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् २३ ।
śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pādasevanam . arcanaṃ vandanaṃ dāsyaṃ sakhyamātmanivedanam 23 .
इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा । क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् २४ ।
iti puṃsārpitā viṣṇau bhaktiścennavalakṣaṇā . kriyeta bhagavatyaddhā tanmanye'dhītamuttamam 24 .
निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा । गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः २५ ।
niśamyaitatsutavaco hiraṇyakaśipustadā . guruputramuvācedaṃ ruṣā prasphuritādharaḥ 25 .
ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयतासता । असारं ग्राहितो बालो मामनादृत्य दुर्मते २६ ।
brahmabandho kimetatte vipakṣaṃ śrayatāsatā . asāraṃ grāhito bālo māmanādṛtya durmate 26 .
सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः । तेषामुदेत्यघं काले रोगः पातकिनामिव २७ ।
santi hyasādhavo loke durmaitrāśchadmaveṣiṇaḥ . teṣāmudetyaghaṃ kāle rogaḥ pātakināmiva 27 .
श्रीगुरुपुत्र उवाच ।
न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्र शत्रो । नैसर्गिकीयं मतिरस्य राजन्नियच्छ मन्युं कददाः स्म मा नः २८ ।
na matpraṇītaṃ na parapraṇītaṃ suto vadatyeṣa tavendra śatro . naisargikīyaṃ matirasya rājanniyaccha manyuṃ kadadāḥ sma mā naḥ 28 .
श्रीनारद उवाच ।
गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् । न चेद्गुरुमुखीयं ते कुतोऽभद्रा सती मतिः २९ ।
guruṇaivaṃ pratiprokto bhūya āhāsuraḥ sutam . na cedgurumukhīyaṃ te kuto'bhadrā satī matiḥ 29 .
श्रीप्रह्राद उवाच ।
मतिर्न कृष्णे परतः स्वतो वा मिथोऽभिपद्येत गृहव्रतानाम् । अदान्तगोभिर्विशतां तमिस्रं पुनः पुनश्चर्वितचर्वणानाम् ३० ।
matirna kṛṣṇe parataḥ svato vā mitho'bhipadyeta gṛhavratānām . adāntagobhirviśatāṃ tamisraṃ punaḥ punaścarvitacarvaṇānām 30 .
न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः । अन्धा यथान्धैरुपनीयमानास्तेऽपीशतन्त्र्यामुरुदाम्नि बद्धाः ३१ ।
na te viduḥ svārthagatiṃ hi viṣṇuṃ durāśayā ye bahirarthamāninaḥ . andhā yathāndhairupanīyamānāste'pīśatantryāmurudāmni baddhāḥ 31 .
नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः । महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ३२ ।
naiṣāṃ matistāvadurukramāṅghriṃ spṛśatyanarthāpagamo yadarthaḥ . mahīyasāṃ pādarajo'bhiṣekaṃ niṣkiñcanānāṃ na vṛṇīta yāvat 32 .
इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा । अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले ३३ ।
ityuktvoparataṃ putraṃ hiraṇyakaśipū ruṣā . andhīkṛtātmā svotsaṅgānnirasyata mahītale 33 .
आहामर्षरुषाविष्टः कषायीभूतलोचनः । वध्यतामाश्वयं वध्यो निःसारयत नैरृताः ३४ ।
āhāmarṣaruṣāviṣṭaḥ kaṣāyībhūtalocanaḥ . vadhyatāmāśvayaṃ vadhyo niḥsārayata nairṛtāḥ 34 .
अयं मे भ्रातृहा सोऽयं हित्वा स्वान्सुहृदोऽधमः । पितृव्यहन्तुः पादौ यो विष्णोर्दासवदर्चति ३५ ।
ayaṃ me bhrātṛhā so'yaṃ hitvā svānsuhṛdo'dhamaḥ . pitṛvyahantuḥ pādau yo viṣṇordāsavadarcati 35 .
विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः । सौहृदं दुस्त्यजं पित्रोरहाद्यः पञ्चहायनः ३६ ।
viṣṇorvā sādhvasau kiṃ nu kariṣyatyasamañjasaḥ . sauhṛdaṃ dustyajaṃ pitrorahādyaḥ pañcahāyanaḥ 36 .
परोऽप्यपत्यं हितकृद्यथौषधं स्वदेहजोऽप्यामयवत्सुतोऽहितः । छिन्द्यात्तदङ्गं यदुतात्मनोऽहितं शेषं सुखं जीवति यद्विवर्जनात् ३७ ।
paro'pyapatyaṃ hitakṛdyathauṣadhaṃ svadehajo'pyāmayavatsuto'hitaḥ . chindyāttadaṅgaṃ yadutātmano'hitaṃ śeṣaṃ sukhaṃ jīvati yadvivarjanāt 37 .
सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः । सुहृल्लिङ्गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ३८ ।
sarvairupāyairhantavyaḥ sambhojaśayanāsanaiḥ . suhṛlliṅgadharaḥ śatrurmunerduṣṭamivendriyam 38 .
नैरृतास्ते समादिष्टा भर्त्रा वै शूलपाणयः । तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः ३९ ।
nairṛtāste samādiṣṭā bhartrā vai śūlapāṇayaḥ . tigmadaṃṣṭrakarālāsyāstāmraśmaśruśiroruhāḥ 39 .
नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिनः । आसीनं चाहनन्शूलैः प्रह्रादं सर्वमर्मसु ४० ।
nadanto bhairavaṃ nādaṃ chindhi bhindhīti vādinaḥ . āsīnaṃ cāhananśūlaiḥ prahrādaṃ sarvamarmasu 40 .
परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि । युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः ४१ ।
pare brahmaṇyanirdeśye bhagavatyakhilātmani . yuktātmanyaphalā āsannapuṇyasyeva satkriyāḥ 41 .
प्रयासेऽपहते तस्मिन्दैत्येन्द्रः परिशङ्कितः । चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिर ४२ ।
prayāse'pahate tasmindaityendraḥ pariśaṅkitaḥ . cakāra tadvadhopāyānnirbandhena yudhiṣṭhira 42 .
दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनैः । मायाभिः सन्निरोधैश्च गरदानैरभोजनैः ४३ ।
diggajairdandaśūkendrairabhicārāvapātanaiḥ . māyābhiḥ sannirodhaiśca garadānairabhojanaiḥ 43 .
हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि । न शशाक यदा हन्तुमपापमसुरः सुतम् ४४ ।
himavāyvagnisalilaiḥ parvatākramaṇairapi . na śaśāka yadā hantumapāpamasuraḥ sutam 44 .
चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत । एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः । तैस्तैद्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा ४५ ।
cintāṃ dīrghatamāṃ prāptastatkartuṃ nābhyapadyata . eṣa me bahvasādhūkto vadhopāyāśca nirmitāḥ . taistaidrohairasaddharmairmuktaḥ svenaiva tejasā 45 .
वर्तमानोऽविदूरे वै बालोऽप्यजडधीरयम् । न विस्मरति मेऽनार्यं शुनः शेप इव प्रभुः ४६ ।
vartamāno'vidūre vai bālo'pyajaḍadhīrayam . na vismarati me'nāryaṃ śunaḥ śepa iva prabhuḥ 46 .
अप्रमेयानुभावोऽयमकुतश्चिद्भयोऽमरः । नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ४७ ।
aprameyānubhāvo'yamakutaścidbhayo'maraḥ . nūnametadvirodhena mṛtyurme bhavitā na vā 47 .
इति तच्चिन्तया किञ्चिन्म्लानश्रियमधोमुखम् । शण्डामर्कावौशनसौ विविक्त इति होचतुः ४८ ।
iti taccintayā kiñcinmlānaśriyamadhomukham . śaṇḍāmarkāvauśanasau vivikta iti hocatuḥ 48 .
जितं त्वयैकेन जगत्त्रयं भ्रुवोर्विजृम्भणत्रस्तसमस्तधिष्ण्यपम् । न तस्य चिन्त्यं तव नाथ चक्ष्वहे न वै शिशूनां गुणदोषयोः पदम् ४९ ।
jitaṃ tvayaikena jagattrayaṃ bhruvorvijṛmbhaṇatrastasamastadhiṣṇyapam . na tasya cintyaṃ tava nātha cakṣvahe na vai śiśūnāṃ guṇadoṣayoḥ padam 49 .
इमं तु पाशैर्वरुणस्य बद्ध्वा निधेहि भीतो न पलायते यथा । बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गव आगमिष्यति ५० ।
imaṃ tu pāśairvaruṇasya baddhvā nidhehi bhīto na palāyate yathā . buddhiśca puṃso vayasāryasevayā yāvadgururbhārgava āgamiṣyati 50 .
तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् । धर्मो ह्यस्योपदेष्टव्यो राज्ञां यो गृहमेधिनाम् ५१ ।
tatheti guruputroktamanujñāyedamabravīt . dharmo hyasyopadeṣṭavyo rājñāṃ yo gṛhamedhinām 51 .
धर्ममर्थं च कामं च नितरां चानुपूर्वशः । प्रह्रादायोचतू राजन्प्रश्रितावनताय च ५२ ।
dharmamarthaṃ ca kāmaṃ ca nitarāṃ cānupūrvaśaḥ . prahrādāyocatū rājanpraśritāvanatāya ca 52 .
यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् । न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ५३ ।
yathā trivargaṃ gurubhirātmane upaśikṣitam . na sādhu mene tacchikṣāṃ dvandvārāmopavarṇitām 53 .
यदाचार्यः परावृत्तो गृहमेधीयकर्मसु । वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः ५४ ।
yadācāryaḥ parāvṛtto gṛhamedhīyakarmasu . vayasyairbālakaistatra sopahūtaḥ kṛtakṣaṇaiḥ 54 .
अथ तान्श्लक्ष्णया वाचा प्रत्याहूय महाबुधः । उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव ५५ ।
atha tānślakṣṇayā vācā pratyāhūya mahābudhaḥ . uvāca vidvāṃstanniṣṭhāṃ kṛpayā prahasanniva 55 .
ते तु तद्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदाः । बाला अदूषितधियो द्वन्द्वारामेरितेहितैः ५६ ।
te tu tadgauravātsarve tyaktakrīḍāparicchadāḥ . bālā adūṣitadhiyo dvandvārāmeritehitaiḥ 56 .
पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः । तानाह करुणो मैत्रो महाभागवतोऽसुरः ५७ ।
paryupāsata rājendra tannyastahṛdayekṣaṇāḥ . tānāha karuṇo maitro mahābhāgavato'suraḥ 57 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते पञ्चमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe prahlādānucarite pañcamo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In