Bhagavata Purana

Adhyaya - 5

The Life of Prahlada. Hiranyakshipu attempts to kill prahlada

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीनारद उवाच ।
पौरोहित्याय भगवान्वृतः काव्यः किलासुरैः । षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके १ ।
paurohityāya bhagavānvṛtaḥ kāvyaḥ kilāsuraiḥ | ṣaṇḍāmarkau sutau tasya daityarājagṛhāntike 1 |

Adhyaya:    5

Shloka :    1

तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् । पाठयामासतुः पाठ्यानन्यांश्चासुरबालकान् २ ।
tau rājñā prāpitaṃ bālaṃ prahlādaṃ nayakovidam | pāṭhayāmāsatuḥ pāṭhyānanyāṃścāsurabālakān 2 |

Adhyaya:    5

Shloka :    2

यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च । न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् ३ ।
yattatra guruṇā proktaṃ śuśruve'nupapāṭha ca | na sādhu manasā mene svaparāsadgrahāśrayam 3 |

Adhyaya:    5

Shloka :    3

एकदासुरराट्पुत्रमङ्कमारोप्य पाण्डव । पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान् ४ ।
ekadāsurarāṭputramaṅkamāropya pāṇḍava | papraccha kathyatāṃ vatsa manyate sādhu yadbhavān 4 |

Adhyaya:    5

Shloka :    4

श्रीप्रह्लाद उवाच ।
तत्साधु मन्येऽसुरवर्य देहिनां सदा समुद्विग्नधियामसद्ग्रहात् । हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत ५ ।
tatsādhu manye'suravarya dehināṃ sadā samudvignadhiyāmasadgrahāt | hitvātmapātaṃ gṛhamandhakūpaṃ vanaṃ gato yaddharimāśrayeta 5 |

Adhyaya:    5

Shloka :    5

श्रीनारद उवाच ।
श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः । जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः ६ ।
śrutvā putragiro daityaḥ parapakṣasamāhitāḥ | jahāsa buddhirbālānāṃ bhidyate parabuddhibhiḥ 6 |

Adhyaya:    5

Shloka :    6

सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः । विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ७ ।
samyagvidhāryatāṃ bālo gurugehe dvijātibhiḥ | viṣṇupakṣaiḥ praticchannairna bhidyetāsya dhīryathā 7 |

Adhyaya:    5

Shloka :    7

गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः । प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ८ ।
gṛhamānītamāhūya prahrādaṃ daityayājakāḥ | praśasya ślakṣṇayā vācā samapṛcchanta sāmabhiḥ 8 |

Adhyaya:    5

Shloka :    8

वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा । बालानति कुतस्तुभ्यमेष बुद्धिविपर्ययः ९ ।
vatsa prahrāda bhadraṃ te satyaṃ kathaya mā mṛṣā | bālānati kutastubhyameṣa buddhiviparyayaḥ 9 |

Adhyaya:    5

Shloka :    9

बुद्धिभेदः परकृत उताहो ते स्वतोऽभवत् । भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन १० ।
buddhibhedaḥ parakṛta utāho te svato'bhavat | bhaṇyatāṃ śrotukāmānāṃ gurūṇāṃ kulanandana 10 |

Adhyaya:    5

Shloka :    10

श्रीप्रह्राद उवाच ।
परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः । विमोहितधियां दृष्टस्तस्मै भगवते नमः ११ ।
paraḥ svaścetyasadgrāhaḥ puṃsāṃ yanmāyayā kṛtaḥ | vimohitadhiyāṃ dṛṣṭastasmai bhagavate namaḥ 11 |

Adhyaya:    5

Shloka :    11

स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते । अन्य एष तथान्योऽहमिति भेदगतासती १२ ।
sa yadānuvrataḥ puṃsāṃ paśubuddhirvibhidyate | anya eṣa tathānyo'hamiti bhedagatāsatī 12 |

Adhyaya:    5

Shloka :    12

स एष आत्मा स्वपरेत्यबुद्धिभिर्दुरत्ययानुक्रमणो निरूप्यते । मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम् १३ ।
sa eṣa ātmā svaparetyabuddhibhirduratyayānukramaṇo nirūpyate | muhyanti yadvartmani vedavādino brahmādayo hyeṣa bhinatti me matim 13 |

Adhyaya:    5

Shloka :    13

यथा भ्राम्यत्ययो ब्रह्मन्स्वयमाकर्षसन्निधौ । तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया १४ ।
yathā bhrāmyatyayo brahmansvayamākarṣasannidhau | tathā me bhidyate cetaścakrapāṇeryadṛcchayā 14 |

Adhyaya:    5

Shloka :    14

श्रीनारद उवाच ।
एतावद्ब्राह्मणायोक्त्वा विरराम महामतिः । तं सन्निभर्त्स्य कुपितः सुदीनो राजसेवकः १५ ।
etāvadbrāhmaṇāyoktvā virarāma mahāmatiḥ | taṃ sannibhartsya kupitaḥ sudīno rājasevakaḥ 15 |

Adhyaya:    5

Shloka :    15

आनीयतामरे वेत्रमस्माकमयशस्करः । कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः १६ ।
ānīyatāmare vetramasmākamayaśaskaraḥ | kulāṅgārasya durbuddheścaturtho'syodito damaḥ 16 |

Adhyaya:    5

Shloka :    16

दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः । यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भकः १७ ।
daiteyacandanavane jāto'yaṃ kaṇṭakadrumaḥ | yanmūlonmūlaparaśorviṣṇornālāyito'rbhakaḥ 17 |

Adhyaya:    5

Shloka :    17

इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः । प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम् १८ ।
iti taṃ vividhopāyairbhīṣayaṃstarjanādibhiḥ | prahrādaṃ grāhayāmāsa trivargasyopapādanam 18 |

Adhyaya:    5

Shloka :    18

तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् । दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम् १९ ।
tata enaṃ gururjñātvā jñātajñeyacatuṣṭayam | daityendraṃ darśayāmāsa mātṛmṛṣṭamalaṅkṛtam 19 |

Adhyaya:    5

Shloka :    19

पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः । परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् २० ।
pādayoḥ patitaṃ bālaṃ pratinandyāśiṣāsuraḥ | pariṣvajya ciraṃ dorbhyāṃ paramāmāpa nirvṛtim 20 |

Adhyaya:    5

Shloka :    20

आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः । आसिञ्चन्विकसद्वक्त्रमिदमाह युधिष्ठिर २१ ।
āropyāṅkamavaghrāya mūrdhanyaśrukalāmbubhiḥ | āsiñcanvikasadvaktramidamāha yudhiṣṭhira 21 |

Adhyaya:    5

Shloka :    21

हिरण्यकशिपुरुवाच ।
प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् । कालेनैतावतायुष्मन्यदशिक्षद्गुरोर्भवान् २२ ।
prahrādānūcyatāṃ tāta svadhītaṃ kiñciduttamam | kālenaitāvatāyuṣmanyadaśikṣadgurorbhavān 22 |

Adhyaya:    5

Shloka :    22

श्रीप्रह्राद उवाच ।
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् २३ ।
śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pādasevanam | arcanaṃ vandanaṃ dāsyaṃ sakhyamātmanivedanam 23 |

Adhyaya:    5

Shloka :    23

इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा । क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् २४ ।
iti puṃsārpitā viṣṇau bhaktiścennavalakṣaṇā | kriyeta bhagavatyaddhā tanmanye'dhītamuttamam 24 |

Adhyaya:    5

Shloka :    24

निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा । गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः २५ ।
niśamyaitatsutavaco hiraṇyakaśipustadā | guruputramuvācedaṃ ruṣā prasphuritādharaḥ 25 |

Adhyaya:    5

Shloka :    25

ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयतासता । असारं ग्राहितो बालो मामनादृत्य दुर्मते २६ ।
brahmabandho kimetatte vipakṣaṃ śrayatāsatā | asāraṃ grāhito bālo māmanādṛtya durmate 26 |

Adhyaya:    5

Shloka :    26

सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः । तेषामुदेत्यघं काले रोगः पातकिनामिव २७ ।
santi hyasādhavo loke durmaitrāśchadmaveṣiṇaḥ | teṣāmudetyaghaṃ kāle rogaḥ pātakināmiva 27 |

Adhyaya:    5

Shloka :    27

श्रीगुरुपुत्र उवाच ।
न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्र शत्रो । नैसर्गिकीयं मतिरस्य राजन्नियच्छ मन्युं कददाः स्म मा नः २८ ।
na matpraṇītaṃ na parapraṇītaṃ suto vadatyeṣa tavendra śatro | naisargikīyaṃ matirasya rājanniyaccha manyuṃ kadadāḥ sma mā naḥ 28 |

Adhyaya:    5

Shloka :    28

श्रीनारद उवाच ।
गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् । न चेद्गुरुमुखीयं ते कुतोऽभद्रा सती मतिः २९ ।
guruṇaivaṃ pratiprokto bhūya āhāsuraḥ sutam | na cedgurumukhīyaṃ te kuto'bhadrā satī matiḥ 29 |

Adhyaya:    5

Shloka :    29

श्रीप्रह्राद उवाच ।
मतिर्न कृष्णे परतः स्वतो वा मिथोऽभिपद्येत गृहव्रतानाम् । अदान्तगोभिर्विशतां तमिस्रं पुनः पुनश्चर्वितचर्वणानाम् ३० ।
matirna kṛṣṇe parataḥ svato vā mitho'bhipadyeta gṛhavratānām | adāntagobhirviśatāṃ tamisraṃ punaḥ punaścarvitacarvaṇānām 30 |

Adhyaya:    5

Shloka :    30

न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः । अन्धा यथान्धैरुपनीयमानास्तेऽपीशतन्त्र्यामुरुदाम्नि बद्धाः ३१ ।
na te viduḥ svārthagatiṃ hi viṣṇuṃ durāśayā ye bahirarthamāninaḥ | andhā yathāndhairupanīyamānāste'pīśatantryāmurudāmni baddhāḥ 31 |

Adhyaya:    5

Shloka :    31

नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः । महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ३२ ।
naiṣāṃ matistāvadurukramāṅghriṃ spṛśatyanarthāpagamo yadarthaḥ | mahīyasāṃ pādarajo'bhiṣekaṃ niṣkiñcanānāṃ na vṛṇīta yāvat 32 |

Adhyaya:    5

Shloka :    32

इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा । अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले ३३ ।
ityuktvoparataṃ putraṃ hiraṇyakaśipū ruṣā | andhīkṛtātmā svotsaṅgānnirasyata mahītale 33 |

Adhyaya:    5

Shloka :    33

आहामर्षरुषाविष्टः कषायीभूतलोचनः । वध्यतामाश्वयं वध्यो निःसारयत नैरृताः ३४ ।
āhāmarṣaruṣāviṣṭaḥ kaṣāyībhūtalocanaḥ | vadhyatāmāśvayaṃ vadhyo niḥsārayata nairṛtāḥ 34 |

Adhyaya:    5

Shloka :    34

अयं मे भ्रातृहा सोऽयं हित्वा स्वान्सुहृदोऽधमः । पितृव्यहन्तुः पादौ यो विष्णोर्दासवदर्चति ३५ ।
ayaṃ me bhrātṛhā so'yaṃ hitvā svānsuhṛdo'dhamaḥ | pitṛvyahantuḥ pādau yo viṣṇordāsavadarcati 35 |

Adhyaya:    5

Shloka :    35

विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः । सौहृदं दुस्त्यजं पित्रोरहाद्यः पञ्चहायनः ३६ ।
viṣṇorvā sādhvasau kiṃ nu kariṣyatyasamañjasaḥ | sauhṛdaṃ dustyajaṃ pitrorahādyaḥ pañcahāyanaḥ 36 |

Adhyaya:    5

Shloka :    36

परोऽप्यपत्यं हितकृद्यथौषधं स्वदेहजोऽप्यामयवत्सुतोऽहितः । छिन्द्यात्तदङ्गं यदुतात्मनोऽहितं शेषं सुखं जीवति यद्विवर्जनात् ३७ ।
paro'pyapatyaṃ hitakṛdyathauṣadhaṃ svadehajo'pyāmayavatsuto'hitaḥ | chindyāttadaṅgaṃ yadutātmano'hitaṃ śeṣaṃ sukhaṃ jīvati yadvivarjanāt 37 |

Adhyaya:    5

Shloka :    37

सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः । सुहृल्लिङ्गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ३८ ।
sarvairupāyairhantavyaḥ sambhojaśayanāsanaiḥ | suhṛlliṅgadharaḥ śatrurmunerduṣṭamivendriyam 38 |

Adhyaya:    5

Shloka :    38

नैरृतास्ते समादिष्टा भर्त्रा वै शूलपाणयः । तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः ३९ ।
nairṛtāste samādiṣṭā bhartrā vai śūlapāṇayaḥ | tigmadaṃṣṭrakarālāsyāstāmraśmaśruśiroruhāḥ 39 |

Adhyaya:    5

Shloka :    39

नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिनः । आसीनं चाहनन्शूलैः प्रह्रादं सर्वमर्मसु ४० ।
nadanto bhairavaṃ nādaṃ chindhi bhindhīti vādinaḥ | āsīnaṃ cāhananśūlaiḥ prahrādaṃ sarvamarmasu 40 |

Adhyaya:    5

Shloka :    40

परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि । युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः ४१ ।
pare brahmaṇyanirdeśye bhagavatyakhilātmani | yuktātmanyaphalā āsannapuṇyasyeva satkriyāḥ 41 |

Adhyaya:    5

Shloka :    41

प्रयासेऽपहते तस्मिन्दैत्येन्द्रः परिशङ्कितः । चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिर ४२ ।
prayāse'pahate tasmindaityendraḥ pariśaṅkitaḥ | cakāra tadvadhopāyānnirbandhena yudhiṣṭhira 42 |

Adhyaya:    5

Shloka :    42

दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनैः । मायाभिः सन्निरोधैश्च गरदानैरभोजनैः ४३ ।
diggajairdandaśūkendrairabhicārāvapātanaiḥ | māyābhiḥ sannirodhaiśca garadānairabhojanaiḥ 43 |

Adhyaya:    5

Shloka :    43

हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि । न शशाक यदा हन्तुमपापमसुरः सुतम् ४४ ।
himavāyvagnisalilaiḥ parvatākramaṇairapi | na śaśāka yadā hantumapāpamasuraḥ sutam 44 |

Adhyaya:    5

Shloka :    44

चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत । एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः । तैस्तैद्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा ४५ ।
cintāṃ dīrghatamāṃ prāptastatkartuṃ nābhyapadyata | eṣa me bahvasādhūkto vadhopāyāśca nirmitāḥ | taistaidrohairasaddharmairmuktaḥ svenaiva tejasā 45 |

Adhyaya:    5

Shloka :    45

वर्तमानोऽविदूरे वै बालोऽप्यजडधीरयम् । न विस्मरति मेऽनार्यं शुनः शेप इव प्रभुः ४६ ।
vartamāno'vidūre vai bālo'pyajaḍadhīrayam | na vismarati me'nāryaṃ śunaḥ śepa iva prabhuḥ 46 |

Adhyaya:    5

Shloka :    46

अप्रमेयानुभावोऽयमकुतश्चिद्भयोऽमरः । नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ४७ ।
aprameyānubhāvo'yamakutaścidbhayo'maraḥ | nūnametadvirodhena mṛtyurme bhavitā na vā 47 |

Adhyaya:    5

Shloka :    47

इति तच्चिन्तया किञ्चिन्म्लानश्रियमधोमुखम् । शण्डामर्कावौशनसौ विविक्त इति होचतुः ४८ ।
iti taccintayā kiñcinmlānaśriyamadhomukham | śaṇḍāmarkāvauśanasau vivikta iti hocatuḥ 48 |

Adhyaya:    5

Shloka :    48

जितं त्वयैकेन जगत्त्रयं भ्रुवोर्विजृम्भणत्रस्तसमस्तधिष्ण्यपम् । न तस्य चिन्त्यं तव नाथ चक्ष्वहे न वै शिशूनां गुणदोषयोः पदम् ४९ ।
jitaṃ tvayaikena jagattrayaṃ bhruvorvijṛmbhaṇatrastasamastadhiṣṇyapam | na tasya cintyaṃ tava nātha cakṣvahe na vai śiśūnāṃ guṇadoṣayoḥ padam 49 |

Adhyaya:    5

Shloka :    49

इमं तु पाशैर्वरुणस्य बद्ध्वा निधेहि भीतो न पलायते यथा । बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गव आगमिष्यति ५० ।
imaṃ tu pāśairvaruṇasya baddhvā nidhehi bhīto na palāyate yathā | buddhiśca puṃso vayasāryasevayā yāvadgururbhārgava āgamiṣyati 50 |

Adhyaya:    5

Shloka :    50

तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् । धर्मो ह्यस्योपदेष्टव्यो राज्ञां यो गृहमेधिनाम् ५१ ।
tatheti guruputroktamanujñāyedamabravīt | dharmo hyasyopadeṣṭavyo rājñāṃ yo gṛhamedhinām 51 |

Adhyaya:    5

Shloka :    51

धर्ममर्थं च कामं च नितरां चानुपूर्वशः । प्रह्रादायोचतू राजन्प्रश्रितावनताय च ५२ ।
dharmamarthaṃ ca kāmaṃ ca nitarāṃ cānupūrvaśaḥ | prahrādāyocatū rājanpraśritāvanatāya ca 52 |

Adhyaya:    5

Shloka :    52

यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् । न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ५३ ।
yathā trivargaṃ gurubhirātmane upaśikṣitam | na sādhu mene tacchikṣāṃ dvandvārāmopavarṇitām 53 |

Adhyaya:    5

Shloka :    53

यदाचार्यः परावृत्तो गृहमेधीयकर्मसु । वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः ५४ ।
yadācāryaḥ parāvṛtto gṛhamedhīyakarmasu | vayasyairbālakaistatra sopahūtaḥ kṛtakṣaṇaiḥ 54 |

Adhyaya:    5

Shloka :    54

अथ तान्श्लक्ष्णया वाचा प्रत्याहूय महाबुधः । उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव ५५ ।
atha tānślakṣṇayā vācā pratyāhūya mahābudhaḥ | uvāca vidvāṃstanniṣṭhāṃ kṛpayā prahasanniva 55 |

Adhyaya:    5

Shloka :    55

ते तु तद्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदाः । बाला अदूषितधियो द्वन्द्वारामेरितेहितैः ५६ ।
te tu tadgauravātsarve tyaktakrīḍāparicchadāḥ | bālā adūṣitadhiyo dvandvārāmeritehitaiḥ 56 |

Adhyaya:    5

Shloka :    56

पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः । तानाह करुणो मैत्रो महाभागवतोऽसुरः ५७ ।
paryupāsata rājendra tannyastahṛdayekṣaṇāḥ | tānāha karuṇo maitro mahābhāgavato'suraḥ 57 |

Adhyaya:    5

Shloka :    57

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते पञ्चमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe prahlādānucarite pañcamo'dhyāyaḥ |

Adhyaya:    5

Shloka :    58

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In