Bhagavata Purana

Adhyaya - 6

Prahlada Teachings

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
प्रह्लाद उवाच - (अनुष्टुप्)
कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह । दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ १ ॥
kaumāra ācaretprājño dharmān bhāgavatāniha | durlabhaṃ mānuṣaṃ janma tadapyadhruvamarthadam || 1 ||

Adhyaya:    6

Shloka :    1

यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् । यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् ॥ २ ॥
yathā hi puruṣasyeha viṣṇoḥ pādopasarpaṇam | yadeṣa sarvabhūtānāṃ priya ātmeśvaraḥ suhṛt || 2 ||

Adhyaya:    6

Shloka :    2

सुखं ऐन्द्रियकं दैत्या देहयोगेन देहिनाम् । सर्वत्र लभ्यते दैवाद् यथा दुःखमयत्‍नतः ॥ ३ ॥
sukhaṃ aindriyakaṃ daityā dehayogena dehinām | sarvatra labhyate daivād yathā duḥkhamayat‍nataḥ || 3 ||

Adhyaya:    6

Shloka :    3

तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् । न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ ४ ॥
tatprayāso na kartavyo yata āyurvyayaḥ param | na tathā vindate kṣemaṃ mukundacaraṇāmbujam || 4 ||

Adhyaya:    6

Shloka :    4

ततो यतेत कुशलः क्षेमाय भवमाश्रितः । शरीरं पौरुषं यावत् न विपद्येत पुष्कलम् ॥ ५ ॥
tato yateta kuśalaḥ kṣemāya bhavamāśritaḥ | śarīraṃ pauruṣaṃ yāvat na vipadyeta puṣkalam || 5 ||

Adhyaya:    6

Shloka :    5

पुंसो वर्षशतं ह्यायुः तदर्धं चाजितात्मनः । निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ॥ ६ ॥
puṃso varṣaśataṃ hyāyuḥ tadardhaṃ cājitātmanaḥ | niṣphalaṃ yadasau rātryāṃ śete'ndhaṃ prāpitastamaḥ || 6 ||

Adhyaya:    6

Shloka :    6

मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः । जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ॥ ७ ॥
mugdhasya bālye kaumāre krīḍato yāti viṃśatiḥ | jarayā grastadehasya yātyakalpasya viṃśatiḥ || 7 ||

Adhyaya:    6

Shloka :    7

दुरापूरेण कामेन मोहेन च बलीयसा । शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ ८ ॥
durāpūreṇa kāmena mohena ca balīyasā | śeṣaṃ gṛheṣu saktasya pramattasyāpayāti hi || 8 ||

Adhyaya:    6

Shloka :    8

को गृहेषु पुमान्सक्तं आत्मानं अजितेन्द्रियः । स्नेहपाशैर्दृढैर्बद्धं उत्सहेत विमोचितुम् ॥ ९ ॥
ko gṛheṣu pumānsaktaṃ ātmānaṃ ajitendriyaḥ | snehapāśairdṛḍhairbaddhaṃ utsaheta vimocitum || 9 ||

Adhyaya:    6

Shloka :    9

को न्वर्थतृष्णां विसृजेत् प्राणेभ्योऽपि य ईप्सितः । यं क्रीणात्यसुभिः प्रेष्ठैः तस्करः सेवको वणिक् ॥ १० ॥
ko nvarthatṛṣṇāṃ visṛjet prāṇebhyo'pi ya īpsitaḥ | yaṃ krīṇātyasubhiḥ preṣṭhaiḥ taskaraḥ sevako vaṇik || 10 ||

Adhyaya:    6

Shloka :    10

कथं प्रियाया अनुकम्पितायाः सङ्‌गं रहस्यं रुचिरांश्च मन्त्रान् । सुहृत्सु तत्स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः ॥ ११ ॥
kathaṃ priyāyā anukampitāyāḥ saṅ‌gaṃ rahasyaṃ rucirāṃśca mantrān | suhṛtsu tatsnehasitaḥ śiśūnāṃ kalākṣarāṇāmanuraktacittaḥ || 11 ||

Adhyaya:    6

Shloka :    11

पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ । गृहान् मनोज्ञोः उपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥ १२ ॥
putrān smaraṃstā duhitṝrhṛdayyā bhrātṝn svasṝrvā pitarau ca dīnau | gṛhān manojñoḥ uparicchadāṃśca vṛttīśca kulyāḥ paśubhṛtyavargān || 12 ||

Adhyaya:    6

Shloka :    12

त्यजेत कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः । औपस्थ्यजैह्वं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः ॥ १३ ॥
tyajeta kośaskṛdivehamānaḥ karmāṇi lobhādavitṛptakāmaḥ | aupasthyajaihvaṃ bahumanyamānaḥ kathaṃ virajyeta durantamohaḥ || 13 ||

Adhyaya:    6

Shloka :    13

कुटुम्बपोषाय वियन् निजायुः न बुध्यतेऽर्थं विहतं प्रमत्तः । सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः ॥ १४ ॥
kuṭumbapoṣāya viyan nijāyuḥ na budhyate'rthaṃ vihataṃ pramattaḥ | sarvatra tāpatrayaduḥkhitātmā nirvidyate na svakuṭumbarāmaḥ || 14 ||

Adhyaya:    6

Shloka :    14

वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः । प्रेत्येह चाथाप्यजितेन्द्रियस्तद् अशान्तकामो हरते कुटुम्बी ॥ १५ ॥
vitteṣu nityābhiniviṣṭacetā vidvāṃśca doṣaṃ paravittahartuḥ | pretyeha cāthāpyajitendriyastad aśāntakāmo harate kuṭumbī || 15 ||

Adhyaya:    6

Shloka :    15

विद्वानपीत्थं दनुजाः कुटुम्बं पुष्णन् स्वलोकाय न कल्पते वै । यः स्वीयपारक्यविभिन्नभावः तमः प्रपद्येत यथा विमूढः ॥ १६ ॥
vidvānapītthaṃ danujāḥ kuṭumbaṃ puṣṇan svalokāya na kalpate vai | yaḥ svīyapārakyavibhinnabhāvaḥ tamaḥ prapadyeta yathā vimūḍhaḥ || 16 ||

Adhyaya:    6

Shloka :    16

यतो न कश्चित् क्व च कुत्रचिद् वा दीनः स्वमात्मानमलं समर्थः । विमोचितुं कामदृशां विहार क्रीडामृगो यन्निगडो विसर्गः ॥ १७ ॥
yato na kaścit kva ca kutracid vā dīnaḥ svamātmānamalaṃ samarthaḥ | vimocituṃ kāmadṛśāṃ vihāra krīḍāmṛgo yannigaḍo visargaḥ || 17 ||

Adhyaya:    6

Shloka :    17

ततो विदूरात् परिहृत्य दैत्या दैत्येषु सङ्‌गं विषयात्मकेषु । उपेत नारायणमादिदेवं स मुक्तसङ्‌गैः इषितोऽपवर्गः ॥ १८ ॥
tato vidūrāt parihṛtya daityā daityeṣu saṅ‌gaṃ viṣayātmakeṣu | upeta nārāyaṇamādidevaṃ sa muktasaṅ‌gaiḥ iṣito'pavargaḥ || 18 ||

Adhyaya:    6

Shloka :    18

(अनुष्टुप्)
न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः । आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः ॥ १९ ॥
na hyacyutaṃ prīṇayato bahvāyāso'surātmajāḥ | ātmatvāt sarvabhūtānāṃ siddhatvādiha sarvataḥ || 19 ||

Adhyaya:    6

Shloka :    19

परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु । भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ २० ॥
parāvareṣu bhūteṣu brahmāntasthāvarādiṣu | bhautikeṣu vikāreṣu bhūteṣvatha mahatsu ca || 20 ||

Adhyaya:    6

Shloka :    20

गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा । एक एव परो ह्यात्मा भगवान् ईश्वरोऽव्ययः ॥ २१ ॥
guṇeṣu guṇasāmye ca guṇavyatikare tathā | eka eva paro hyātmā bhagavān īśvaro'vyayaḥ || 21 ||

Adhyaya:    6

Shloka :    21

प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् । व्याप्यव्यापकनिर्देश्यो हि, अनिर्देश्योऽविकल्पितः ॥ २२ ॥
pratyagātmasvarūpeṇa dṛśyarūpeṇa ca svayam | vyāpyavyāpakanirdeśyo hi, anirdeśyo'vikalpitaḥ || 22 ||

Adhyaya:    6

Shloka :    22

केवलानुभवानन्द स्वरूपः परमेश्वरः । माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २३ ॥
kevalānubhavānanda svarūpaḥ parameśvaraḥ | māyayāntarhitaiśvarya īyate guṇasargayā || 23 ||

Adhyaya:    6

Shloka :    23

तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् । आसुरं भावमुन्मुच्य यया तुष्यत्यधोक्षजः ॥ २४ ॥
tasmātsarveṣu bhūteṣu dayāṃ kuruta sauhṛdam | āsuraṃ bhāvamunmucya yayā tuṣyatyadhokṣajaḥ || 24 ||

Adhyaya:    6

Shloka :    24

तुष्टे च तत्र किमलभ्यमनन्त आद्ये किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः ।
tuṣṭe ca tatra kimalabhyamananta ādye kiṃ tairguṇavyatikarādiha ye svasiddhāḥ |

Adhyaya:    6

Shloka :    25

धर्मादयः किमगुणेन च काङ्‌क्षितेन सारंजुषां चरणयोरुपगायतां नः ॥ २५ ॥
dharmādayaḥ kimaguṇena ca kāṅ‌kṣitena sāraṃjuṣāṃ caraṇayorupagāyatāṃ naḥ || 25 ||

Adhyaya:    6

Shloka :    26

धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग ईक्षा त्रयी नयदमौ विविधा च वार्ता । मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ २६ ॥
dharmārthakāma iti yo'bhihitastrivarga īkṣā trayī nayadamau vividhā ca vārtā | manye tadetadakhilaṃ nigamasya satyaṃ svātmārpaṇaṃ svasuhṛdaḥ paramasya puṃsaḥ || 26 ||

Adhyaya:    6

Shloka :    27

ज्ञानं तदेतदमलं दुरवापमाह नारायणो नरसखः किल नारदाय । एकान्तिनां भगवतः तदकिञ्चनानां पादारविन्द रजसाऽऽप्लुतदेहिनां स्यात् ॥ २७ ॥
jñānaṃ tadetadamalaṃ duravāpamāha nārāyaṇo narasakhaḥ kila nāradāya | ekāntināṃ bhagavataḥ tadakiñcanānāṃ pādāravinda rajasā''plutadehināṃ syāt || 27 ||

Adhyaya:    6

Shloka :    28

(अनुष्टुप्)
श्रुतं एतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् । धर्मं भागवतं शुद्धं नारदाद् देवदर्शनात् ॥ २८ ॥
śrutaṃ etanmayā pūrvaṃ jñānaṃ vijñānasaṃyutam | dharmaṃ bhāgavataṃ śuddhaṃ nāradād devadarśanāt || 28 ||

Adhyaya:    6

Shloka :    29

श्रीदैत्यपुत्रा ऊचुः -
प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् । एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥ २९ ॥
prahrāda tvaṃ vayaṃ cāpi narte'nyaṃ vidmahe gurum | etābhyāṃ guruputrābhyāṃ bālānāmapi hīśvarau || 29 ||

Adhyaya:    6

Shloka :    30

बालस्यान्तःपुरस्थस्य महत्सङ्‌गो दुरन्वयः । छिन्धि नः संशयं सौम्य स्यात् चेत् विश्रम्भकारणम् ॥ ३० ॥
bālasyāntaḥpurasthasya mahatsaṅ‌go duranvayaḥ | chindhi naḥ saṃśayaṃ saumya syāt cet viśrambhakāraṇam || 30 ||

Adhyaya:    6

Shloka :    31

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्रादचरिते षष्ठोऽध्यायः ॥ ६ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe prahrādacarite ṣaṣṭho'dhyāyaḥ || 6 ||

Adhyaya:    6

Shloka :    32

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    6

Shloka :    33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In