| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

प्रह्लाद उवाच - (अनुष्टुप्)
कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह । दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ १ ॥
kaumāra ācaretprājño dharmān bhāgavatāniha . durlabhaṃ mānuṣaṃ janma tadapyadhruvamarthadam .. 1 ..
यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् । यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् ॥ २ ॥
yathā hi puruṣasyeha viṣṇoḥ pādopasarpaṇam . yadeṣa sarvabhūtānāṃ priya ātmeśvaraḥ suhṛt .. 2 ..
सुखं ऐन्द्रियकं दैत्या देहयोगेन देहिनाम् । सर्वत्र लभ्यते दैवाद् यथा दुःखमयत्नतः ॥ ३ ॥
sukhaṃ aindriyakaṃ daityā dehayogena dehinām . sarvatra labhyate daivād yathā duḥkhamayatnataḥ .. 3 ..
तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् । न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ ४ ॥
tatprayāso na kartavyo yata āyurvyayaḥ param . na tathā vindate kṣemaṃ mukundacaraṇāmbujam .. 4 ..
ततो यतेत कुशलः क्षेमाय भवमाश्रितः । शरीरं पौरुषं यावत् न विपद्येत पुष्कलम् ॥ ५ ॥
tato yateta kuśalaḥ kṣemāya bhavamāśritaḥ . śarīraṃ pauruṣaṃ yāvat na vipadyeta puṣkalam .. 5 ..
पुंसो वर्षशतं ह्यायुः तदर्धं चाजितात्मनः । निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ॥ ६ ॥
puṃso varṣaśataṃ hyāyuḥ tadardhaṃ cājitātmanaḥ . niṣphalaṃ yadasau rātryāṃ śete'ndhaṃ prāpitastamaḥ .. 6 ..
मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः । जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ॥ ७ ॥
mugdhasya bālye kaumāre krīḍato yāti viṃśatiḥ . jarayā grastadehasya yātyakalpasya viṃśatiḥ .. 7 ..
दुरापूरेण कामेन मोहेन च बलीयसा । शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ ८ ॥
durāpūreṇa kāmena mohena ca balīyasā . śeṣaṃ gṛheṣu saktasya pramattasyāpayāti hi .. 8 ..
को गृहेषु पुमान्सक्तं आत्मानं अजितेन्द्रियः । स्नेहपाशैर्दृढैर्बद्धं उत्सहेत विमोचितुम् ॥ ९ ॥
ko gṛheṣu pumānsaktaṃ ātmānaṃ ajitendriyaḥ . snehapāśairdṛḍhairbaddhaṃ utsaheta vimocitum .. 9 ..
को न्वर्थतृष्णां विसृजेत् प्राणेभ्योऽपि य ईप्सितः । यं क्रीणात्यसुभिः प्रेष्ठैः तस्करः सेवको वणिक् ॥ १० ॥
ko nvarthatṛṣṇāṃ visṛjet prāṇebhyo'pi ya īpsitaḥ . yaṃ krīṇātyasubhiḥ preṣṭhaiḥ taskaraḥ sevako vaṇik .. 10 ..
कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् । सुहृत्सु तत्स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः ॥ ११ ॥
kathaṃ priyāyā anukampitāyāḥ saṅgaṃ rahasyaṃ rucirāṃśca mantrān . suhṛtsu tatsnehasitaḥ śiśūnāṃ kalākṣarāṇāmanuraktacittaḥ .. 11 ..
पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ । गृहान् मनोज्ञोः उपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥ १२ ॥
putrān smaraṃstā duhitṝrhṛdayyā bhrātṝn svasṝrvā pitarau ca dīnau . gṛhān manojñoḥ uparicchadāṃśca vṛttīśca kulyāḥ paśubhṛtyavargān .. 12 ..
त्यजेत कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः । औपस्थ्यजैह्वं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः ॥ १३ ॥
tyajeta kośaskṛdivehamānaḥ karmāṇi lobhādavitṛptakāmaḥ . aupasthyajaihvaṃ bahumanyamānaḥ kathaṃ virajyeta durantamohaḥ .. 13 ..
कुटुम्बपोषाय वियन् निजायुः न बुध्यतेऽर्थं विहतं प्रमत्तः । सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः ॥ १४ ॥
kuṭumbapoṣāya viyan nijāyuḥ na budhyate'rthaṃ vihataṃ pramattaḥ . sarvatra tāpatrayaduḥkhitātmā nirvidyate na svakuṭumbarāmaḥ .. 14 ..
वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः । प्रेत्येह चाथाप्यजितेन्द्रियस्तद् अशान्तकामो हरते कुटुम्बी ॥ १५ ॥
vitteṣu nityābhiniviṣṭacetā vidvāṃśca doṣaṃ paravittahartuḥ . pretyeha cāthāpyajitendriyastad aśāntakāmo harate kuṭumbī .. 15 ..
विद्वानपीत्थं दनुजाः कुटुम्बं पुष्णन् स्वलोकाय न कल्पते वै । यः स्वीयपारक्यविभिन्नभावः तमः प्रपद्येत यथा विमूढः ॥ १६ ॥
vidvānapītthaṃ danujāḥ kuṭumbaṃ puṣṇan svalokāya na kalpate vai . yaḥ svīyapārakyavibhinnabhāvaḥ tamaḥ prapadyeta yathā vimūḍhaḥ .. 16 ..
यतो न कश्चित् क्व च कुत्रचिद् वा दीनः स्वमात्मानमलं समर्थः । विमोचितुं कामदृशां विहार क्रीडामृगो यन्निगडो विसर्गः ॥ १७ ॥
yato na kaścit kva ca kutracid vā dīnaḥ svamātmānamalaṃ samarthaḥ . vimocituṃ kāmadṛśāṃ vihāra krīḍāmṛgo yannigaḍo visargaḥ .. 17 ..
ततो विदूरात् परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु । उपेत नारायणमादिदेवं स मुक्तसङ्गैः इषितोऽपवर्गः ॥ १८ ॥
tato vidūrāt parihṛtya daityā daityeṣu saṅgaṃ viṣayātmakeṣu . upeta nārāyaṇamādidevaṃ sa muktasaṅgaiḥ iṣito'pavargaḥ .. 18 ..
(अनुष्टुप्)
न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः । आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः ॥ १९ ॥
na hyacyutaṃ prīṇayato bahvāyāso'surātmajāḥ . ātmatvāt sarvabhūtānāṃ siddhatvādiha sarvataḥ .. 19 ..
परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु । भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ २० ॥
parāvareṣu bhūteṣu brahmāntasthāvarādiṣu . bhautikeṣu vikāreṣu bhūteṣvatha mahatsu ca .. 20 ..
गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा । एक एव परो ह्यात्मा भगवान् ईश्वरोऽव्ययः ॥ २१ ॥
guṇeṣu guṇasāmye ca guṇavyatikare tathā . eka eva paro hyātmā bhagavān īśvaro'vyayaḥ .. 21 ..
प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् । व्याप्यव्यापकनिर्देश्यो हि, अनिर्देश्योऽविकल्पितः ॥ २२ ॥
pratyagātmasvarūpeṇa dṛśyarūpeṇa ca svayam . vyāpyavyāpakanirdeśyo hi, anirdeśyo'vikalpitaḥ .. 22 ..
केवलानुभवानन्द स्वरूपः परमेश्वरः । माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २३ ॥
kevalānubhavānanda svarūpaḥ parameśvaraḥ . māyayāntarhitaiśvarya īyate guṇasargayā .. 23 ..
तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् । आसुरं भावमुन्मुच्य यया तुष्यत्यधोक्षजः ॥ २४ ॥
tasmātsarveṣu bhūteṣu dayāṃ kuruta sauhṛdam . āsuraṃ bhāvamunmucya yayā tuṣyatyadhokṣajaḥ .. 24 ..
तुष्टे च तत्र किमलभ्यमनन्त आद्ये किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः ।
tuṣṭe ca tatra kimalabhyamananta ādye kiṃ tairguṇavyatikarādiha ye svasiddhāḥ .
धर्मादयः किमगुणेन च काङ्क्षितेन सारंजुषां चरणयोरुपगायतां नः ॥ २५ ॥
dharmādayaḥ kimaguṇena ca kāṅkṣitena sāraṃjuṣāṃ caraṇayorupagāyatāṃ naḥ .. 25 ..
धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग ईक्षा त्रयी नयदमौ विविधा च वार्ता । मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ २६ ॥
dharmārthakāma iti yo'bhihitastrivarga īkṣā trayī nayadamau vividhā ca vārtā . manye tadetadakhilaṃ nigamasya satyaṃ svātmārpaṇaṃ svasuhṛdaḥ paramasya puṃsaḥ .. 26 ..
ज्ञानं तदेतदमलं दुरवापमाह नारायणो नरसखः किल नारदाय । एकान्तिनां भगवतः तदकिञ्चनानां पादारविन्द रजसाऽऽप्लुतदेहिनां स्यात् ॥ २७ ॥
jñānaṃ tadetadamalaṃ duravāpamāha nārāyaṇo narasakhaḥ kila nāradāya . ekāntināṃ bhagavataḥ tadakiñcanānāṃ pādāravinda rajasā''plutadehināṃ syāt .. 27 ..
(अनुष्टुप्)
श्रुतं एतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् । धर्मं भागवतं शुद्धं नारदाद् देवदर्शनात् ॥ २८ ॥
śrutaṃ etanmayā pūrvaṃ jñānaṃ vijñānasaṃyutam . dharmaṃ bhāgavataṃ śuddhaṃ nāradād devadarśanāt .. 28 ..
श्रीदैत्यपुत्रा ऊचुः -
प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् । एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥ २९ ॥
prahrāda tvaṃ vayaṃ cāpi narte'nyaṃ vidmahe gurum . etābhyāṃ guruputrābhyāṃ bālānāmapi hīśvarau .. 29 ..
बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः । छिन्धि नः संशयं सौम्य स्यात् चेत् विश्रम्भकारणम् ॥ ३० ॥
bālasyāntaḥpurasthasya mahatsaṅgo duranvayaḥ . chindhi naḥ saṃśayaṃ saumya syāt cet viśrambhakāraṇam .. 30 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्रादचरिते षष्ठोऽध्यायः ॥ ६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe prahrādacarite ṣaṣṭho'dhyāyaḥ .. 6 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In