Bhagavata Purana

Adhyaya - 7

Prahlada, enlightened in mother's womb

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीनारद उवाच ।
एवं दैत्यसुतैः पृष्टो महाभागवतोऽसुरः । उवाच तान्स्मयमानः स्मरन्मदनुभाषितम् १ ।
evaṃ daityasutaiḥ pṛṣṭo mahābhāgavato'suraḥ | uvāca tānsmayamānaḥ smaranmadanubhāṣitam 1 |

Adhyaya:    7

Shloka :    1

श्रीप्रह्राद उवाच ।
पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम् । युद्धोद्यमं परं चक्रुर्विबुधा दानवान्प्रति २ ।
pitari prasthite'smākaṃ tapase mandarācalam | yuddhodyamaṃ paraṃ cakrurvibudhā dānavānprati 2 |

Adhyaya:    7

Shloka :    2

पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः । पापेन पापोऽभक्षीति वदन्तो वासवादयः ३ ।
pipīlikairahiriva diṣṭyā lokopatāpanaḥ | pāpena pāpo'bhakṣīti vadanto vāsavādayaḥ 3 |

Adhyaya:    7

Shloka :    3

तेषामतिबलोद्योगं निशम्यासुरयूथपाः । वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतो दिशम् ४ ।
teṣāmatibalodyogaṃ niśamyāsurayūthapāḥ | vadhyamānāḥ surairbhītā dudruvuḥ sarvato diśam 4 |

Adhyaya:    7

Shloka :    4

कलत्रपुत्रवित्ताप्तान्गृहान्पशुपरिच्छदान् । नावेक्ष्यमाणास्त्वरिताः सर्वे प्राणपरीप्सवः ५ ।
kalatraputravittāptāngṛhānpaśuparicchadān | nāvekṣyamāṇāstvaritāḥ sarve prāṇaparīpsavaḥ 5 |

Adhyaya:    7

Shloka :    5

व्यलुम्पन्राजशिबिरममरा जयकाङ्क्षिणः । इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ६ ।
vyalumpanrājaśibiramamarā jayakāṅkṣiṇaḥ | indrastu rājamahiṣīṃ mātaraṃ mama cāgrahīt 6 |

Adhyaya:    7

Shloka :    6

नीयमानां भयोद्विग्नां रुदतीं कुररीमिव । यदृच्छयागतस्तत्र देवर्षिर्ददृशे पथि ७ ।
nīyamānāṃ bhayodvignāṃ rudatīṃ kurarīmiva | yadṛcchayāgatastatra devarṣirdadṛśe pathi 7 |

Adhyaya:    7

Shloka :    7

प्राह नैनां सुरपते नेतुमर्हस्यनागसम् । मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् ८ ।
prāha naināṃ surapate netumarhasyanāgasam | muñca muñca mahābhāga satīṃ paraparigraham 8 |

Adhyaya:    7

Shloka :    8

श्रीइन्द्र उवाच ।
आस्तेऽस्या जठरे वीर्यमविषह्यं सुरद्विषः । आस्यतां यावत्प्रसवं मोक्ष्येऽर्थपदवीं गतः ९ ।
āste'syā jaṭhare vīryamaviṣahyaṃ suradviṣaḥ | āsyatāṃ yāvatprasavaṃ mokṣye'rthapadavīṃ gataḥ 9 |

Adhyaya:    7

Shloka :    9

श्रीनारद उवाच ।
अयं निष्किल्बिषः साक्षान्महाभागवतो महान् । त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली १० ।
ayaṃ niṣkilbiṣaḥ sākṣānmahābhāgavato mahān | tvayā na prāpsyate saṃsthāmanantānucaro balī 10 |

Adhyaya:    7

Shloka :    10

इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन्वचः । अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ ११ ।
ityuktastāṃ vihāyendro devarṣermānayanvacaḥ | anantapriyabhaktyaināṃ parikramya divaṃ yayau 11 |

Adhyaya:    7

Shloka :    11

ततो मे मातरमृषिः समानीय निजाश्रमे । आश्वास्येहोष्यतां वत्से यावत्ते भर्तुरागमः १२ ।
tato me mātaramṛṣiḥ samānīya nijāśrame | āśvāsyehoṣyatāṃ vatse yāvatte bharturāgamaḥ 12 |

Adhyaya:    7

Shloka :    12

तथेत्यवात्सीद्देवर्षेरन्तिके साकुतोभया । यावद्दैत्यपतिर्घोरात्तपसो न न्यवर्तत १३ ।
tathetyavātsīddevarṣerantike sākutobhayā | yāvaddaityapatirghorāttapaso na nyavartata 13 |

Adhyaya:    7

Shloka :    13

ऋषिं पर्यचरत्तत्र भक्त्या परमया सती । अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये १४ ।
ṛṣiṃ paryacarattatra bhaktyā paramayā satī | antarvatnī svagarbhasya kṣemāyecchāprasūtaye 14 |

Adhyaya:    7

Shloka :    14

ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः । धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम् १५ ।
ṛṣiḥ kāruṇikastasyāḥ prādādubhayamīśvaraḥ | dharmasya tattvaṃ jñānaṃ ca māmapyuddiśya nirmalam 15 |

Adhyaya:    7

Shloka :    15

तत्तु कालस्य दीर्घत्वात्स्त्रीत्वान्मातुस्तिरोदधे । ऋषिणानुगृहीतं मां नाधुनाप्यजहात्स्मृतिः १६ ।
tattu kālasya dīrghatvātstrītvānmātustirodadhe | ṛṣiṇānugṛhītaṃ māṃ nādhunāpyajahātsmṛtiḥ 16 |

Adhyaya:    7

Shloka :    16

भवतामपि भूयान्मे यदि श्रद्दधते वचः । वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा १७ ।
bhavatāmapi bhūyānme yadi śraddadhate vacaḥ | vaiśāradī dhīḥ śraddhātaḥ strībālānāṃ ca me yathā 17 |

Adhyaya:    7

Shloka :    17

जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः । फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना १८ ।
janmādyāḥ ṣaḍime bhāvā dṛṣṭā dehasya nātmanaḥ | phalānāmiva vṛkṣasya kāleneśvaramūrtinā 18 |

Adhyaya:    7

Shloka :    18

आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः । अविक्रियः स्वदृघेतुर्व्यापकोऽसङ्ग्यनावृतः १९ ।
ātmā nityo'vyayaḥ śuddha ekaḥ kṣetrajña āśrayaḥ | avikriyaḥ svadṛgheturvyāpako'saṅgyanāvṛtaḥ 19 |

Adhyaya:    7

Shloka :    19

एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैः परैः । अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत् २० ।
etairdvādaśabhirvidvānātmano lakṣaṇaiḥ paraiḥ | ahaṃ mametyasadbhāvaṃ dehādau mohajaṃ tyajet 20 |

Adhyaya:    7

Shloka :    20

स्वर्णं यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् । क्षेत्रेषु देहेषु तथात्मयोगैरध्यात्मविद्ब्रह्मगतिं लभेत २१ ।
svarṇaṃ yathā grāvasu hemakāraḥ kṣetreṣu yogaistadabhijña āpnuyāt | kṣetreṣu deheṣu tathātmayogairadhyātmavidbrahmagatiṃ labheta 21 |

Adhyaya:    7

Shloka :    21

अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः । विकाराः षोडशाचार्यैः पुमानेकः समन्वयात् २२ ।
aṣṭau prakṛtayaḥ proktāstraya eva hi tadguṇāḥ | vikārāḥ ṣoḍaśācāryaiḥ pumānekaḥ samanvayāt 22 |

Adhyaya:    7

Shloka :    22

देहस्तु सर्वसङ्घातो जगत्तस्थुरिति द्विधा । अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत्त्यजन् २३ ।
dehastu sarvasaṅghāto jagattasthuriti dvidhā | atraiva mṛgyaḥ puruṣo neti netītyatattyajan 23 |

Adhyaya:    7

Shloka :    23

अन्वयव्यतिरेकेण विवेकेनोशतात्मना । स्वर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः २४ ।
anvayavyatirekeṇa vivekenośatātmanā | svargasthānasamāmnāyairvimṛśadbhirasatvaraiḥ 24 |

Adhyaya:    7

Shloka :    24

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः । ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः २५ ।
buddherjāgaraṇaṃ svapnaḥ suṣuptiriti vṛttayaḥ | tā yenaivānubhūyante so'dhyakṣaḥ puruṣaḥ paraḥ 25 |

Adhyaya:    7

Shloka :    25

एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः । स्वरूपमात्मनो बुध्येद्गन्धैर्वायुमिवान्वयात् २६ ।
ebhistrivarṇaiḥ paryastairbuddhibhedaiḥ kriyodbhavaiḥ | svarūpamātmano budhyedgandhairvāyumivānvayāt 26 |

Adhyaya:    7

Shloka :    26

एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः । अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवार्प्यते २७ ।
etaddvāro hi saṃsāro guṇakarmanibandhanaḥ | ajñānamūlo'pārtho'pi puṃsaḥ svapna ivārpyate 27 |

Adhyaya:    7

Shloka :    27

तस्माद्भवद्भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम् । बीजनिर्हरणं योगः प्रवाहोपरमो धियः २८ ।
tasmādbhavadbhiḥ kartavyaṃ karmaṇāṃ triguṇātmanām | bījanirharaṇaṃ yogaḥ pravāhoparamo dhiyaḥ 28 |

Adhyaya:    7

Shloka :    28

तत्रोपायसहस्राणामयं भगवतोदितः । यदीश्वरे भगवति यथा यैरञ्जसा रतिः २९ ।
tatropāyasahasrāṇāmayaṃ bhagavatoditaḥ | yadīśvare bhagavati yathā yairañjasā ratiḥ 29 |

Adhyaya:    7

Shloka :    29

गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च । सङ्गेन साधुभक्तानामीश्वराराधनेन च ३० ।
guruśuśrūṣayā bhaktyā sarvalabdhārpaṇena ca | saṅgena sādhubhaktānāmīśvarārādhanena ca 30 |

Adhyaya:    7

Shloka :    30

श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् । तत्पादाम्बुरुहध्यानात्तल्लिङ्गेक्षार्हणादिभिः ३१ ।
śraddhayā tatkathāyāṃ ca kīrtanairguṇakarmaṇām | tatpādāmburuhadhyānāttalliṅgekṣārhaṇādibhiḥ 31 |

Adhyaya:    7

Shloka :    31

हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः । इति भूतानि मनसा कामैस्तैः साधु मानयेत् ३२ ।
hariḥ sarveṣu bhūteṣu bhagavānāsta īśvaraḥ | iti bhūtāni manasā kāmaistaiḥ sādhu mānayet 32 |

Adhyaya:    7

Shloka :    32

एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे । वासुदेवे भगवति यया संलभ्यते रतिः ३३ ।
evaṃ nirjitaṣaḍvargaiḥ kriyate bhaktirīśvare | vāsudeve bhagavati yayā saṃlabhyate ratiḥ 33 |

Adhyaya:    7

Shloka :    33

निशम्य कर्माणि गुणानतुल्यान्वीर्याणि लीलातनुभिः कृतानि । यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति ३४ ।
niśamya karmāṇi guṇānatulyānvīryāṇi līlātanubhiḥ kṛtāni | yadātiharṣotpulakāśrugadgadaṃ protkaṇṭha udgāyati rauti nṛtyati 34 |

Adhyaya:    7

Shloka :    34

यदा ग्रहग्रस्त इव क्वचिद्धसत्याक्रन्दते ध्यायति वन्दते जनम् । मुहुः श्वसन्वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः ३५ ।
yadā grahagrasta iva kvaciddhasatyākrandate dhyāyati vandate janam | muhuḥ śvasanvakti hare jagatpate nārāyaṇetyātmamatirgatatrapaḥ 35 |

Adhyaya:    7

Shloka :    35

तदा पुमान्मुक्तसमस्तबन्धनस्तद्भावभावानुकृताशयाकृतिः । निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् ३६ ।
tadā pumānmuktasamastabandhanastadbhāvabhāvānukṛtāśayākṛtiḥ | nirdagdhabījānuśayo mahīyasā bhaktiprayogeṇa sametyadhokṣajam 36 |

Adhyaya:    7

Shloka :    36

अधोक्षजालम्भमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम् । तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास्ततो भजध्वं हृदये हृदीश्वरम् ३७ ।
adhokṣajālambhamihāśubhātmanaḥ śarīriṇaḥ saṃsṛticakraśātanam | tadbrahmanirvāṇasukhaṃ vidurbudhāstato bhajadhvaṃ hṛdaye hṛdīśvaram 37 |

Adhyaya:    7

Shloka :    37

कोऽतिप्रयासोऽसुरबालका हरेरुपासने स्वे हृदि छिद्र वत्सतः । स्वस्यात्मनः सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः ३८ ।
ko'tiprayāso'surabālakā harerupāsane sve hṛdi chidra vatsataḥ | svasyātmanaḥ sakhyuraśeṣadehināṃ sāmānyataḥ kiṃ viṣayopapādanaiḥ 38 |

Adhyaya:    7

Shloka :    38

रायः कलत्रं पशवः सुतादयो गृहा मही कुञ्जरकोशभूतयः । सर्वेऽर्थकामाः क्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियत्प्रियं चलाः ३९ ।
rāyaḥ kalatraṃ paśavaḥ sutādayo gṛhā mahī kuñjarakośabhūtayaḥ | sarve'rthakāmāḥ kṣaṇabhaṅgurāyuṣaḥ kurvanti martyasya kiyatpriyaṃ calāḥ 39 |

Adhyaya:    7

Shloka :    39

एवं हि लोकाः क्रतुभिः कृता अमी क्षयिष्णवः सातिशया न निर्मलाः । तस्माददृष्टश्रुतदूषणं परं भक्त्योक्तयेशं भजतात्मलब्धये ४० ।
evaṃ hi lokāḥ kratubhiḥ kṛtā amī kṣayiṣṇavaḥ sātiśayā na nirmalāḥ | tasmādadṛṣṭaśrutadūṣaṇaṃ paraṃ bhaktyoktayeśaṃ bhajatātmalabdhaye 40 |

Adhyaya:    7

Shloka :    40

यदर्थ इह कर्माणि विद्वन्मान्यसकृन्नरः । करोत्यतो विपर्यासममोघं विन्दते फलम् ४१ ।
yadartha iha karmāṇi vidvanmānyasakṛnnaraḥ | karotyato viparyāsamamoghaṃ vindate phalam 41 |

Adhyaya:    7

Shloka :    41

सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः । सदाप्नोतीहया दुःखमनीहायाः सुखावृतः ४२ ।
sukhāya duḥkhamokṣāya saṅkalpa iha karmiṇaḥ | sadāpnotīhayā duḥkhamanīhāyāḥ sukhāvṛtaḥ 42 |

Adhyaya:    7

Shloka :    42

कामान्कामयते काम्यैर्यदर्थमिह पूरुषः । स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ४३ ।
kāmānkāmayate kāmyairyadarthamiha pūruṣaḥ | sa vai dehastu pārakyo bhaṅguro yātyupaiti ca 43 |

Adhyaya:    7

Shloka :    43

किमु व्यवहितापत्य दारागारधनादयः । राज्यकोशगजामात्य भृत्याप्ता ममतास्पदाः ४४ ।
kimu vyavahitāpatya dārāgāradhanādayaḥ | rājyakośagajāmātya bhṛtyāptā mamatāspadāḥ 44 |

Adhyaya:    7

Shloka :    44

किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः । अनर्थैरर्थसङ्काशैर्नित्यानन्दरसोदधेः ४५ ।
kimetairātmanastucchaiḥ saha dehena naśvaraiḥ | anarthairarthasaṅkāśairnityānandarasodadheḥ 45 |

Adhyaya:    7

Shloka :    45

निरूप्यतामिह स्वार्थः कियान्देहभृतोऽसुराः । निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः ४६ ।
nirūpyatāmiha svārthaḥ kiyāndehabhṛto'surāḥ | niṣekādiṣvavasthāsu kliśyamānasya karmabhiḥ 46 |

Adhyaya:    7

Shloka :    46

कर्माण्यारभते देही देहेनात्मानुवर्तिना । कर्मभिस्तनुते देहमुभयं त्वविवेकतः ४७ ।
karmāṇyārabhate dehī dehenātmānuvartinā | karmabhistanute dehamubhayaṃ tvavivekataḥ 47 |

Adhyaya:    7

Shloka :    47

तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः । भजतानीहयात्मानमनीहं हरिमीश्वरम् ४८ ।
tasmādarthāśca kāmāśca dharmāśca yadapāśrayāḥ | bhajatānīhayātmānamanīhaṃ harimīśvaram 48 |

Adhyaya:    7

Shloka :    48

सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः । भूतैर्महद्भिः स्वकृतैः कृतानां जीवसंज्ञितः ४९ ।
sarveṣāmapi bhūtānāṃ harirātmeśvaraḥ priyaḥ | bhūtairmahadbhiḥ svakṛtaiḥ kṛtānāṃ jīvasaṃjñitaḥ 49 |

Adhyaya:    7

Shloka :    49

देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा । भजन्मुकुन्दचरणं स्वस्तिमान्स्याद्यथा वयम् ५० ।
devo'suro manuṣyo vā yakṣo gandharva eva vā | bhajanmukundacaraṇaṃ svastimānsyādyathā vayam 50 |

Adhyaya:    7

Shloka :    50

नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजाः । प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ५१ ।
nālaṃ dvijatvaṃ devatvamṛṣitvaṃ vāsurātmajāḥ | prīṇanāya mukundasya na vṛttaṃ na bahujñatā 51 |

Adhyaya:    7

Shloka :    51

न दानं न तपो नेज्या न शौचं न व्रतानि च । प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम् ५२ ।
na dānaṃ na tapo nejyā na śaucaṃ na vratāni ca | prīyate'malayā bhaktyā hariranyadviḍambanam 52 |

Adhyaya:    7

Shloka :    52

ततो हरौ भगवति भक्तिं कुरुत दानवाः । आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे ५३ ।
tato harau bhagavati bhaktiṃ kuruta dānavāḥ | ātmaupamyena sarvatra sarvabhūtātmanīśvare 53 |

Adhyaya:    7

Shloka :    53

दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः । खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ५४ ।
daiteyā yakṣarakṣāṃsi striyaḥ śūdrā vrajaukasaḥ | khagā mṛgāḥ pāpajīvāḥ santi hyacyutatāṃ gatāḥ 54 |

Adhyaya:    7

Shloka :    54

एतावानेव लोकेऽस्मिन्पुंसः स्वार्थः परः स्मृतः । एकान्तभक्तिर्गोविन्दे यत्सर्वत्र तदीक्षणम् ५५ ।
etāvāneva loke'sminpuṃsaḥ svārthaḥ paraḥ smṛtaḥ | ekāntabhaktirgovinde yatsarvatra tadīkṣaṇam 55 |

Adhyaya:    7

Shloka :    55

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यपुत्रानुशासनं नाम सप्तमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe prahlādānucarite daityaputrānuśāsanaṃ nāma saptamo'dhyāyaḥ |

Adhyaya:    7

Shloka :    56

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In