ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः । सत्त्वैकतानगतयो वचसां प्रवाहैः । नाराधितुं पुरुगुणैरधुनापि पिप्रुः । किं तोष्टुमर्हति स मे हरिरुग्रजातेः ८ ।
PADACHEDA
ब्रह्म-आदयः सुर-गणाः मुनयः अथ सिद्धाः । सत्त्व-एकतान-गतयः वचसाम् प्रवाहैः । न आराधितुम् पुरु-गुणैः अधुना अपि पिप्रुः । किम् तोष्टुम् अर्हति स मे हरिः उग्र-जातेः ।
TRANSLITERATION
brahma-ādayaḥ sura-gaṇāḥ munayaḥ atha siddhāḥ . sattva-ekatāna-gatayaḥ vacasām pravāhaiḥ . na ārādhitum puru-guṇaiḥ adhunā api pipruḥ . kim toṣṭum arhati sa me hariḥ ugra-jāteḥ .
न अहम् बिभेमि अजित ते अति भयानका अस्य । जिह्वा-अर्क-नेत्र-भ्रुकुटी-रभस-उग्र-दंष्ट्रात् । आन्त्र-स्रजः-क्षतज-केशर-शङ्कु-कर्णान् । निर्ह्राद-भीत-दिगिभात् अरि-भिन्न-ख-अग्रात् ।
TRANSLITERATION
na aham bibhemi ajita te ati bhayānakā asya . jihvā-arka-netra-bhrukuṭī-rabhasa-ugra-daṃṣṭrāt . āntra-srajaḥ-kṣataja-keśara-śaṅku-karṇān . nirhrāda-bhīta-digibhāt ari-bhinna-kha-agrāt .
yasmāt priya-apriya-viyoga-saṃyoga-janma . śoka-agninā sakala-yoniṣu dahyamānaḥ . duḥkha-auṣadham tat api duḥkham a tad-dhiyā aham . bhūman bhramāmi vada me tava dāsya-yogam .
दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानाम् । आयुः श्रियो विभव इच्छति यान्जनोऽयम् । येऽस्मत्पितुः कुपितहासविजृम्भितभ्रू । विस्फूर्जितेन लुलिताः स तु ते निरस्तः २३ ।
PADACHEDA
दृष्टा मया दिवि विभो अखिल-धिष्ण्यपानाम् । आयुः श्रियः विभवः इच्छति यान् जनः अयम् । ये अस्मद्-पितुः कुपित-हास-विजृम्भित-भ्रू । विस्फूर्जितेन लुलिताः स तु ते निरस्तः ।
TRANSLITERATION
dṛṣṭā mayā divi vibho akhila-dhiṣṇyapānām . āyuḥ śriyaḥ vibhavaḥ icchati yān janaḥ ayam . ye asmad-pituḥ kupita-hāsa-vijṛmbhita-bhrū . visphūrjitena lulitāḥ sa tu te nirastaḥ .
kutra āśiṣaḥ śruti-sukhāḥ mṛgatṛṣṇi-rūpāḥ . kva idam kalevaram aśeṣa-rujām virohaḥ . nirvidyate na tu janaḥ yat api iti vidvān . kāma-analam madhu-lavaiḥ śamayan durāpaiḥ .
क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन् । जातः सुरेतरकुले क्व तवानुकम्पा । न ब्रह्मणो न तु भवस्य न वै रमाया । यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः २६ ।
PADACHEDA
क्व अहम् रजः-प्रभवे ईश तमः-अधिके अस्मिन् । जातः सुरेतर-कुले क्व तव अनुकम्पा । न ब्रह्मणः न तु भवस्य न वै रमाया । यत् मे अर्पितः शिरसि पद्मकरः प्रसादः ।
TRANSLITERATION
kva aham rajaḥ-prabhave īśa tamaḥ-adhike asmin . jātaḥ suretara-kule kva tava anukampā . na brahmaṇaḥ na tu bhavasya na vai ramāyā . yat me arpitaḥ śirasi padmakaraḥ prasādaḥ .
को न्वत्र तेऽखिलगुरो भगवन्प्रयास । उत्तारणेऽस्य भवसम्भवलोपहेतोः । मूढेषु वै महदनुग्रह आर्तबन्धो । किं तेन ते प्रियजनाननुसेवतां नः ४२ ।
PADACHEDA
कः नु अत्र ते अखिल-गुरो भगवन् प्रयास । उत्तारणे अस्य भव-सम्भव-लोप-हेतोः । मूढेषु वै महत् अनुग्रहः आर्त-बन्धो । किम् तेन ते प्रिय-जनान् अनुसेवताम् नः ।
TRANSLITERATION
kaḥ nu atra te akhila-guro bhagavan prayāsa . uttāraṇe asya bhava-sambhava-lopa-hetoḥ . mūḍheṣu vai mahat anugrahaḥ ārta-bandho . kim tena te priya-janān anusevatām naḥ .
त्वम् वायुः अग्निः अवनिः वियत् अम्बु मात्राः । प्राण-इन्द्रि हृदयम् चित्-अनुग्रहः च । सर्वम् त्वम् एव सगुणः विगुणः च भूमन् । न अन्यत् त्वत् अस्ति अपि मनः-वचसा निरुक्तम् ।
TRANSLITERATION
tvam vāyuḥ agniḥ avaniḥ viyat ambu mātrāḥ . prāṇa-indri hṛdayam cit-anugrahaḥ ca . sarvam tvam eva saguṇaḥ viguṇaḥ ca bhūman . na anyat tvat asti api manaḥ-vacasā niruktam .