क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन् । जातः सुरेतरकुले क्व तवानुकम्पा । न ब्रह्मणो न तु भवस्य न वै रमाया । यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः २६ ।
kvāhaṃ rajaḥprabhava īśa tamo'dhike'smin . jātaḥ suretarakule kva tavānukampā . na brahmaṇo na tu bhavasya na vai ramāyā . yanme'rpitaḥ śirasi padmakaraḥ prasādaḥ 26 .
nyasyedamātmani jagadvilayāmbumadhye . śeṣetmanā nijasukhānubhavo nirīhaḥ . yogena mīlitadṛgātmanipītanidra s . turye sthito na tu tamo na guṇāṃśca yuṅkṣe 32 .
को न्वत्र तेऽखिलगुरो भगवन्प्रयास । उत्तारणेऽस्य भवसम्भवलोपहेतोः । मूढेषु वै महदनुग्रह आर्तबन्धो । किं तेन ते प्रियजनाननुसेवतां नः ४२ ।
ko nvatra te'khilaguro bhagavanprayāsa . uttāraṇe'sya bhavasambhavalopahetoḥ . mūḍheṣu vai mahadanugraha ārtabandho . kiṃ tena te priyajanānanusevatāṃ naḥ 42 .