Bhagavata Purana

Adhyaya - 1

The Story of Ajamila

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीपरीक्षिदुवाच -
निवृत्तिमार्गः कथित आदौ भगवता यथा । क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः ॥ १ ॥
nivṛttimārgaḥ kathita ādau bhagavatā yathā | kramayogopalabdhena brahmaṇā yadasaṃsṛtiḥ || 1 ||

Adhyaya:    1

Shloka :    1

प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने । योऽसावलीनप्रकृतेः गुणसर्गः पुनः पुनः ॥ २ ॥
pravṛttilakṣaṇaścaiva traiguṇyaviṣayo mune | yo'sāvalīnaprakṛteḥ guṇasargaḥ punaḥ punaḥ || 2 ||

Adhyaya:    1

Shloka :    2

अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः । मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः ॥ ३ ॥
adharmalakṣaṇā nānā narakāścānuvarṇitāḥ | manvantaraśca vyākhyāta ādyaḥ svāyambhuvo yataḥ || 3 ||

Adhyaya:    1

Shloka :    3

प्रियव्रतोत्तानपदोः वंशस्तत् चरितानि च । द्वीपवर्षसमुद्राद्रि नद्युद्यान वनस्पतीन् ॥ ४ ॥
priyavratottānapadoḥ vaṃśastat caritāni ca | dvīpavarṣasamudrādri nadyudyāna vanaspatīn || 4 ||

Adhyaya:    1

Shloka :    4

धरामण्डलसंस्थानं भागलक्षणमानतः । ज्योतिषां विवराणां च यथेदं असृजद्विभुः ॥ ५ ॥
dharāmaṇḍalasaṃsthānaṃ bhāgalakṣaṇamānataḥ | jyotiṣāṃ vivarāṇāṃ ca yathedaṃ asṛjadvibhuḥ || 5 ||

Adhyaya:    1

Shloka :    5

अधुनेह महाभाग यथैव नरकान्नरः । नानोग्रयातनान्नेयात् तन्मे व्याख्यातुमर्हसि ॥ ६ ॥
adhuneha mahābhāga yathaiva narakānnaraḥ | nānograyātanānneyāt tanme vyākhyātumarhasi || 6 ||

Adhyaya:    1

Shloka :    6

श्रीशुक उवाच -
न चेदिहैवापचितिं यथांहसः कृतस्य कुर्यान् मनौक्तपाणिभिः । ध्रुवं स वै प्रेत्य नरकानुपैति ये कीर्तिता मे भवतः तिग्मयातनाः ॥ ७ ॥
na cedihaivāpacitiṃ yathāṃhasaḥ kṛtasya kuryān manauktapāṇibhiḥ | dhruvaṃ sa vai pretya narakānupaiti ye kīrtitā me bhavataḥ tigmayātanāḥ || 7 ||

Adhyaya:    1

Shloka :    7

तस्मात्पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यतात्मना । दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषक्चिकित्सेत रुजां निदानवित् ॥ ८ ॥
tasmātpuraivāśviha pāpaniṣkṛtau yateta mṛtyoravipadyatātmanā | doṣasya dṛṣṭvā gurulāghavaṃ yathā bhiṣakcikitseta rujāṃ nidānavit || 8 ||

Adhyaya:    1

Shloka :    8

श्रीराजोवाच -
दृष्टश्रुताभ्यां यत्पापं जानन् अपि आत्मनोऽहितम् । करोति भूयो विवशः प्रायश्चित्तमथो कथम् ॥ ९ ॥
dṛṣṭaśrutābhyāṃ yatpāpaṃ jānan api ātmano'hitam | karoti bhūyo vivaśaḥ prāyaścittamatho katham || 9 ||

Adhyaya:    1

Shloka :    9

क्वचित् निवर्तते अभद्रात् क्वचित् चरति तत्पुनः । प्रायश्चित्तमथोऽपार्थं मन्ये कुञ्जरशौचवत् ॥ १० ॥
kvacit nivartate abhadrāt kvacit carati tatpunaḥ | prāyaścittamatho'pārthaṃ manye kuñjaraśaucavat || 10 ||

Adhyaya:    1

Shloka :    10

श्रीशुक उवाच -
कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते । अविद्वदधिकारित्वात् प्रायश्चित्तं विमर्शनम् ॥ ११ ॥
karmaṇā karmanirhāro na hyātyantika iṣyate | avidvadadhikāritvāt prāyaścittaṃ vimarśanam || 11 ||

Adhyaya:    1

Shloka :    11

नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि । एवं नियमकृद् राजन् शनैः क्षेमाय कल्पते ॥ १२ ॥
nāśnataḥ pathyamevānnaṃ vyādhayo'bhibhavanti hi | evaṃ niyamakṛd rājan śanaiḥ kṣemāya kalpate || 12 ||

Adhyaya:    1

Shloka :    12

तपसा ब्रह्मचर्येण शमेन च दमेन च । त्यागेन सत्यशौचाभ्यां यमेन नियमेन वा ॥ १३ ॥
tapasā brahmacaryeṇa śamena ca damena ca | tyāgena satyaśaucābhyāṃ yamena niyamena vā || 13 ||

Adhyaya:    1

Shloka :    13

देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः । क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः ॥ १४ ॥
dehavāgbuddhijaṃ dhīrā dharmajñāḥ śraddhayānvitāḥ | kṣipantyaghaṃ mahadapi veṇugulmamivānalaḥ || 14 ||

Adhyaya:    1

Shloka :    14

केचित्केवलया भक्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ १५ ॥
kecitkevalayā bhaktyā vāsudevaparāyaṇāḥ | aghaṃ dhunvanti kārtsnyena nīhāramiva bhāskaraḥ || 15 ||

Adhyaya:    1

Shloka :    15

न तथा ह्यघवान् राजन् पूयेत तप आदिभिः । यथा कृष्णार्पितप्राणः तत्पूरुषनिषेवया ॥ १६ ॥
na tathā hyaghavān rājan pūyeta tapa ādibhiḥ | yathā kṛṣṇārpitaprāṇaḥ tatpūruṣaniṣevayā || 16 ||

Adhyaya:    1

Shloka :    16

सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः । सुशीलाः साधवो यत्र नारायणपरायणाः ॥ १७ ॥
sadhrīcīno hyayaṃ loke panthāḥ kṣemo'kutobhayaḥ | suśīlāḥ sādhavo yatra nārāyaṇaparāyaṇāḥ || 17 ||

Adhyaya:    1

Shloka :    17

प्रायश्चित्तानि चीर्णानि नारायणपराङ्‌मुखम् । न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः॥ १८ ॥
prāyaścittāni cīrṇāni nārāyaṇaparāṅ‌mukham | na niṣpunanti rājendra surākumbhamivāpagāḥ|| 18 ||

Adhyaya:    1

Shloka :    18

सकृन्मनः कृष्णपदारविन्दयोः र्निवेशितं तद्‍गुणरागि यैरिह । न ते यमं पाशभृतश्च तद्‍भटान् स्वन्स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ १९ ॥
sakṛnmanaḥ kṛṣṇapadāravindayoḥ rniveśitaṃ tad‍guṇarāgi yairiha | na te yamaṃ pāśabhṛtaśca tad‍bhaṭān svansvapne'pi paśyanti hi cīrṇaniṣkṛtāḥ || 19 ||

Adhyaya:    1

Shloka :    19

अत्र च उदाहरन्ति इमं इतिहासं पुरातनम् । दूतानां विष्णुयमयोः संवादस्तं निबोध मे ॥ २० ॥
atra ca udāharanti imaṃ itihāsaṃ purātanam | dūtānāṃ viṣṇuyamayoḥ saṃvādastaṃ nibodha me || 20 ||

Adhyaya:    1

Shloka :    20

कान्यकुब्जे द्विजः कश्चित् दासीपतिरजामिलः । नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥ २१ ॥
kānyakubje dvijaḥ kaścit dāsīpatirajāmilaḥ | nāmnā naṣṭasadācāro dāsyāḥ saṃsargadūṣitaḥ || 21 ||

Adhyaya:    1

Shloka :    21

बन्द्यक्षैः कैतवैश्चौर्यैः गर्हितां वृत्तिमास्थितः । बिभ्रत्कुटुम्बं अशुचिः यातयामास देहिनः ॥ २२ ॥
bandyakṣaiḥ kaitavaiścauryaiḥ garhitāṃ vṛttimāsthitaḥ | bibhratkuṭumbaṃ aśuciḥ yātayāmāsa dehinaḥ || 22 ||

Adhyaya:    1

Shloka :    22

एवं निवसतस्तस्य लालयानस्य तत्सुतान् । कालोऽत्यगान् महान् राजन् नष्टाशीत्यायुषः समाः ॥ २३ ॥
evaṃ nivasatastasya lālayānasya tatsutān | kālo'tyagān mahān rājan naṣṭāśītyāyuṣaḥ samāḥ || 23 ||

Adhyaya:    1

Shloka :    23

तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः । बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ २४ ॥
tasya pravayasaḥ putrā daśa teṣāṃ tu yo'vamaḥ | bālo nārāyaṇo nāmnā pitrośca dayito bhṛśam || 24 ||

Adhyaya:    1

Shloka :    24

स बद्धहृदयस्तस्मिन् अर्भके कलभाषिणि । निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥ २५ ॥
sa baddhahṛdayastasmin arbhake kalabhāṣiṇi | nirīkṣamāṇastallīlāṃ mumude jaraṭho bhṛśam || 25 ||

Adhyaya:    1

Shloka :    25

भुञ्जानः प्रपिबन् खादन् बालकं स्नेहयन्त्रितः । भोजयन् पाययन्मूढो न वेदागतमन्तकम् ॥ २६ ॥
bhuñjānaḥ prapiban khādan bālakaṃ snehayantritaḥ | bhojayan pāyayanmūḍho na vedāgatamantakam || 26 ||

Adhyaya:    1

Shloka :    26

स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते । मतिं चकार तनये बाले नारायणाह्वये ॥ २७ ॥
sa evaṃ vartamāno'jño mṛtyukāla upasthite | matiṃ cakāra tanaye bāle nārāyaṇāhvaye || 27 ||

Adhyaya:    1

Shloka :    27

स पाशहस्तान् त्रीन् दृष्ट्वा पुरुषान् अति दारुणान् । वक्रतुण्डान् ऊर्ध्वरोम्ण आत्मानं नेतुमागतान् ॥ २८ ॥
sa pāśahastān trīn dṛṣṭvā puruṣān ati dāruṇān | vakratuṇḍān ūrdhvaromṇa ātmānaṃ netumāgatān || 28 ||

Adhyaya:    1

Shloka :    28

दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् । प्लावितेन स्वरेणोच्चैः आजुहावाकुलेन्द्रियः ॥ २९ ॥
dūre krīḍanakāsaktaṃ putraṃ nārāyaṇāhvayam | plāvitena svareṇoccaiḥ ājuhāvākulendriyaḥ || 29 ||

Adhyaya:    1

Shloka :    29

निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् । भर्तुर्नाम महाराज पार्षदाः सहसाऽपतन् ॥ ३० ॥
niśamya mriyamāṇasya mukhato harikīrtanam | bharturnāma mahārāja pārṣadāḥ sahasā'patan || 30 ||

Adhyaya:    1

Shloka :    30

विकर्षतोऽन्तर्हृदयाद् दासीपतिमजामिलम् । यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥ ३१ ॥
vikarṣato'ntarhṛdayād dāsīpatimajāmilam | yamapreṣyān viṣṇudūtā vārayāmāsurojasā || 31 ||

Adhyaya:    1

Shloka :    31

ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः । के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ॥ ३२ ॥
ūcurniṣedhitāstāṃste vaivasvatapuraḥsarāḥ | ke yūyaṃ pratiṣeddhāro dharmarājasya śāsanam || 32 ||

Adhyaya:    1

Shloka :    32

कस्य वा कुत आयाताः कस्मादस्य निषेधथ । किं देवा उपदेवा या यूयं किं सिद्धसत्तमाः ॥ ३३ ॥
kasya vā kuta āyātāḥ kasmādasya niṣedhatha | kiṃ devā upadevā yā yūyaṃ kiṃ siddhasattamāḥ || 33 ||

Adhyaya:    1

Shloka :    33

सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः । किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ॥ ३४ ॥
sarve padmapalāśākṣāḥ pītakauśeyavāsasaḥ | kirīṭinaḥ kuṇḍalino lasatpuṣkaramālinaḥ || 34 ||

Adhyaya:    1

Shloka :    34

सर्वे च नूत्‍नवयसः सर्वे चारुचतुर्भुजाः । धनुर्निषङ्‌गासिगदा शङ्‌खचक्राम्बुजश्रियः ॥ ३५ ॥
sarve ca nūt‍navayasaḥ sarve cārucaturbhujāḥ | dhanurniṣaṅ‌gāsigadā śaṅ‌khacakrāmbujaśriyaḥ || 35 ||

Adhyaya:    1

Shloka :    35

दिशो वितिमिरालोकाः कुर्वन्तः स्वेन तेजसा । किमर्थं धर्मपालस्य किङ्‌करान्नो निषेधथ ॥ ३६ ॥
diśo vitimirālokāḥ kurvantaḥ svena tejasā | kimarthaṃ dharmapālasya kiṅ‌karānno niṣedhatha || 36 ||

Adhyaya:    1

Shloka :    36

श्रीशुक उवाच -
इत्युक्ते यमदूतैस्ते वासुदेवोक्तकारिणः । तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा ॥ ३७ ॥
ityukte yamadūtaiste vāsudevoktakāriṇaḥ | tān pratyūcuḥ prahasyedaṃ meghanirhrādayā girā || 37 ||

Adhyaya:    1

Shloka :    37

श्रीविष्णुदूता ऊचुः -
यूयं वै धर्मराजस्य यदि निर्देशकारिणः । ब्रूत धर्मस्य नस्तत्त्वं यच्च धर्मस्य लक्षणम् ॥ ३८ ॥
yūyaṃ vai dharmarājasya yadi nirdeśakāriṇaḥ | brūta dharmasya nastattvaṃ yacca dharmasya lakṣaṇam || 38 ||

Adhyaya:    1

Shloka :    38

कथं स्विद् ध्रियते दण्डः किं वास्य स्थानमीप्सितम् । दण्ड्याः किं कारिणः सर्वे आहो स्वित् कतिचिन्नृणाम् ॥ ३९ ॥
kathaṃ svid dhriyate daṇḍaḥ kiṃ vāsya sthānamīpsitam | daṇḍyāḥ kiṃ kāriṇaḥ sarve āho svit katicinnṛṇām || 39 ||

Adhyaya:    1

Shloka :    39

यमदूता ऊचुः -
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः । वेदो नारायणः साक्षाय् स्वयम्भूः इति शुश्रुम ॥ ४० ॥
vedapraṇihito dharmo hyadharmastadviparyayaḥ | vedo nārāyaṇaḥ sākṣāy svayambhūḥ iti śuśruma || 40 ||

Adhyaya:    1

Shloka :    40

येन स्वधाम्न्यमी भावा रजःसत्त्वतमोमयाः । गुणनामक्रियारूपैः विभाव्यन्ते यथातथम् ॥ ४१ ॥
yena svadhāmnyamī bhāvā rajaḥsattvatamomayāḥ | guṇanāmakriyārūpaiḥ vibhāvyante yathātatham || 41 ||

Adhyaya:    1

Shloka :    41

सूर्योऽग्निः खं मरुद्‌गावः सोमः सन्ध्याहनी दिशः । कं कुः स्वयं धर्म इति ह्येते दैह्यस्य साक्षिणः ॥ ४२ ॥
sūryo'gniḥ khaṃ marud‌gāvaḥ somaḥ sandhyāhanī diśaḥ | kaṃ kuḥ svayaṃ dharma iti hyete daihyasya sākṣiṇaḥ || 42 ||

Adhyaya:    1

Shloka :    42

एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते । सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः ॥ ४३ ॥
etairadharmo vijñātaḥ sthānaṃ daṇḍasya yujyate | sarve karmānurodhena daṇḍamarhanti kāriṇaḥ || 43 ||

Adhyaya:    1

Shloka :    43

सम्भवन्ति हि भद्राणि विपरीतानि चानघाः । कारिणां गुणसङ्‌गोऽस्ति देहवान् न ह्यकर्मकृत् ४४ ॥
sambhavanti hi bhadrāṇi viparītāni cānaghāḥ | kāriṇāṃ guṇasaṅ‌go'sti dehavān na hyakarmakṛt 44 ||

Adhyaya:    1

Shloka :    44

येन यावान् यथाधर्मो धर्मो वेह समीहितः । स एव तत्फलं भुङ्‌क्ते तथा तावदमुत्र वै ॥ ४५ ॥
yena yāvān yathādharmo dharmo veha samīhitaḥ | sa eva tatphalaṃ bhuṅ‌kte tathā tāvadamutra vai || 45 ||

Adhyaya:    1

Shloka :    45

यथेह देवप्रवराः त्रैविध्यं उपलभ्यते । भूतेषु गुणवैचित्र्यात् तथान्यत्रानुमीयते ॥ ४६ ॥
yatheha devapravarāḥ traividhyaṃ upalabhyate | bhūteṣu guṇavaicitryāt tathānyatrānumīyate || 46 ||

Adhyaya:    1

Shloka :    46

वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा । एवं जन्मान्ययोरेतद् धर्माधर्मनिदर्शनम् ॥ ४७ ॥
vartamāno'nyayoḥ kālo guṇābhijñāpako yathā | evaṃ janmānyayoretad dharmādharmanidarśanam || 47 ||

Adhyaya:    1

Shloka :    47

मनसैव पुरे देवः पूर्वरूपं विपश्यति । अनुमीमांसतेऽपूर्वं मनसा भगवानजः ॥ ४८ ॥
manasaiva pure devaḥ pūrvarūpaṃ vipaśyati | anumīmāṃsate'pūrvaṃ manasā bhagavānajaḥ || 48 ||

Adhyaya:    1

Shloka :    48

यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि । न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ ४९ ॥
yathājñastamasā yukta upāste vyaktameva hi | na veda pūrvamaparaṃ naṣṭajanmasmṛtistathā || 49 ||

Adhyaya:    1

Shloka :    49

पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः । एकस्तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते ॥ ५० ॥
pañcabhiḥ kurute svārthān pañca vedātha pañcabhiḥ | ekastu ṣoḍaśena trīn svayaṃ saptadaśo'śnute || 50 ||

Adhyaya:    1

Shloka :    50

तदेतत् षोडशकलं लिङ्‌गं शक्तित्रयं महत् । धत्तेऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम् ॥ ५१ ॥
tadetat ṣoḍaśakalaṃ liṅ‌gaṃ śaktitrayaṃ mahat | dhatte'nusaṃsṛtiṃ puṃsi harṣaśokabhayārtidām || 51 ||

Adhyaya:    1

Shloka :    51

देह्यज्ञोऽजितषड्वर्गो नेच्छन् कर्माणि कार्यते । कोशकार इवात्मानं कर्मणाऽऽच्छाद्य मुह्यति ॥ ५२ ॥
dehyajño'jitaṣaḍvargo necchan karmāṇi kāryate | kośakāra ivātmānaṃ karmaṇā''cchādya muhyati || 52 ||

Adhyaya:    1

Shloka :    52

न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैर्बलात् ॥ ५३ ॥
na hi kaścit kṣaṇamapi jātu tiṣṭhatyakarmakṛt | kāryate hyavaśaḥ karma guṇaiḥ svābhāvikairbalāt || 53 ||

Adhyaya:    1

Shloka :    53

लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत । यथायोनि यथाबीजं स्वभावेन बलीयसा ॥ ५४ ॥
labdhvā nimittamavyaktaṃ vyaktāvyaktaṃ bhavatyuta | yathāyoni yathābījaṃ svabhāvena balīyasā || 54 ||

Adhyaya:    1

Shloka :    54

एष प्रकृतिसङ्‌गेन पुरुषस्य विपर्ययः । आसीत्स एव न चिराद् ईशसङ्‌गाद् विलीयते ॥ ५५ ॥
eṣa prakṛtisaṅ‌gena puruṣasya viparyayaḥ | āsītsa eva na cirād īśasaṅ‌gād vilīyate || 55 ||

Adhyaya:    1

Shloka :    55

अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः । धृतव्रतो मृदुर्दान्तः सत्यवान् मंत्रविच्छुचिः ॥ ५६ ॥
ayaṃ hi śrutasampannaḥ śīlavṛttaguṇālayaḥ | dhṛtavrato mṛdurdāntaḥ satyavān maṃtravicchuciḥ || 56 ||

Adhyaya:    1

Shloka :    56

गुर्वग्न्यतिथिवृद्धानां शुश्रूषुर्निरहङ्‌कृतः । सर्वभूतसुहृत्साधुः मिर्मितवागनसूयकः ॥ ॥ ५७ ॥
gurvagnyatithivṛddhānāṃ śuśrūṣurnirahaṅ‌kṛtaḥ | sarvabhūtasuhṛtsādhuḥ mirmitavāganasūyakaḥ || || 57 ||

Adhyaya:    1

Shloka :    57

एकदासौ वनं यातः पितृसन्देशकृद् द्विजः । आदाय तत आवृत्तः फलपुष्पसमित्कुशान् ॥ ५८ ॥
ekadāsau vanaṃ yātaḥ pitṛsandeśakṛd dvijaḥ | ādāya tata āvṛttaḥ phalapuṣpasamitkuśān || 58 ||

Adhyaya:    1

Shloka :    58

ददर्श कामिनं कञ्चित् शूद्रं सह भुजिष्यया । पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया ॥ ५९ ॥
dadarśa kāminaṃ kañcit śūdraṃ saha bhujiṣyayā | pītvā ca madhu maireyaṃ madāghūrṇitanetrayā || 59 ||

Adhyaya:    1

Shloka :    59

मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् । क्रीडन्तं अनुगायन्तं हसन्तमनयान्तिके ॥ ६० ॥
mattayā viślathannīvyā vyapetaṃ nirapatrapam | krīḍantaṃ anugāyantaṃ hasantamanayāntike || 60 ||

Adhyaya:    1

Shloka :    60

दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् । जगाम हृच्छयवशं सहसैव विमोहितः ॥ ६१ ॥
dṛṣṭvā tāṃ kāmaliptena bāhunā parirambhitām | jagāma hṛcchayavaśaṃ sahasaiva vimohitaḥ || 61 ||

Adhyaya:    1

Shloka :    61

स्तम्भयन् आत्मनात्मानं यावत्सत्त्वं यथाश्रुतम् । न शशाक समाधातुं मनो मदनवेपितम् ॥ ६२ ॥
stambhayan ātmanātmānaṃ yāvatsattvaṃ yathāśrutam | na śaśāka samādhātuṃ mano madanavepitam || 62 ||

Adhyaya:    1

Shloka :    62

तन्निमित्तस्मरव्याज ग्रहग्रस्तो विचेतनः । तामेव मनसा ध्यायन् स्वधर्माद् विरराम ह ॥ ६३ ॥
tannimittasmaravyāja grahagrasto vicetanaḥ | tāmeva manasā dhyāyan svadharmād virarāma ha || 63 ||

Adhyaya:    1

Shloka :    63

तामेव तोषयामास पित्र्येणार्थेन यावता । ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा ॥ ६४ ॥
tāmeva toṣayāmāsa pitryeṇārthena yāvatā | grāmyairmanoramaiḥ kāmaiḥ prasīdeta yathā tathā || 64 ||

Adhyaya:    1

Shloka :    64

विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् । विससर्जाचिरात्पापः स्वैरिण्यापाङ्‌गविद्धधीः ॥ ६५ ॥
viprāṃ svabhāryāmaprauḍhāṃ kule mahati lambhitām | visasarjācirātpāpaḥ svairiṇyāpāṅ‌gaviddhadhīḥ || 65 ||

Adhyaya:    1

Shloka :    65

यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम् । बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् ॥ ६६ ॥
yatastataścopaninye nyāyato'nyāyato dhanam | babhārāsyāḥ kuṭumbinyāḥ kuṭumbaṃ mandadhīrayam || 66 ||

Adhyaya:    1

Shloka :    66

यदसौ शास्त्रमुल्लङ्‌घ्य स्वैरचार्यतिगर्हितः । अवर्तत चिरं कालं अघायुः अशुचिर्मलात् ॥ ६७ ॥
yadasau śāstramullaṅ‌ghya svairacāryatigarhitaḥ | avartata ciraṃ kālaṃ aghāyuḥ aśucirmalāt || 67 ||

Adhyaya:    1

Shloka :    67

तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम् । नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति ॥ ६८ ॥
tata enaṃ daṇḍapāṇeḥ sakāśaṃ kṛtakilbiṣam | neṣyāmo'kṛtanirveśaṃ yatra daṇḍena śuddhyati || 68 ||

Adhyaya:    1

Shloka :    68

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे अजामिलोपाख्याने प्रथमोऽध्यायः ॥ १ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe ajāmilopākhyāne prathamo'dhyāyaḥ || 1 ||

Adhyaya:    1

Shloka :    69

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In