जातस्य मृत्युर्ध्रुव एव सर्वतः प्रतिक्रिया यस्य न चेह कॢप्ता । लोको यशश्चाथ ततो यदि ह्यमुं को नाम मृत्युं न वृणीत युक्तम् ॥ ३२ ॥
PADACHEDA
जातस्य मृत्युः ध्रुवः एव सर्वतस् प्रतिक्रिया यस्य न च इह कॢप्ता । लोकः यशः च अथ ततस् यदि हि अमुम् कः नाम मृत्युम् न वृणीत युक्तम् ॥ ३२ ॥
TRANSLITERATION
jātasya mṛtyuḥ dhruvaḥ eva sarvatas pratikriyā yasya na ca iha kḷptā . lokaḥ yaśaḥ ca atha tatas yadi hi amum kaḥ nāma mṛtyum na vṛṇīta yuktam .. 32 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.