जातस्य मृत्युर्ध्रुव एव सर्वतः प्रतिक्रिया यस्य न चेह कॢप्ता । लोको यशश्चाथ ततो यदि ह्यमुं को नाम मृत्युं न वृणीत युक्तम् ॥ ३२ ॥
PADACHEDA
जातस्य मृत्युः ध्रुवः एव सर्वतस् प्रतिक्रिया यस्य न च इह कॢप्ता । लोकः यशः च अथ ततस् यदि हि अमुम् कः नाम मृत्युम् न वृणीत युक्तम् ॥ ३२ ॥
TRANSLITERATION
jātasya mṛtyuḥ dhruvaḥ eva sarvatas pratikriyā yasya na ca iha kḷptā . lokaḥ yaśaḥ ca atha tatas yadi hi amum kaḥ nāma mṛtyum na vṛṇīta yuktam .. 32 ..