Bhagavata Purana

Adhyaya - 10

Indra- Vrata Fight

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
षष्ठः स्कन्धः - दशमोऽध्यायः देवानां दधीचेः सकाशात् तदस्थियाचनं वज्रनिर्माणं देवदानवयुद्धं च -
ṣaṣṭhaḥ skandhaḥ - daśamo'dhyāyaḥ devānāṃ dadhīceḥ sakāśāt tadasthiyācanaṃ vajranirmāṇaṃ devadānavayuddhaṃ ca -

Adhyaya:    10

Shloka :    1

श्रीशुक उवाच -
इन्द्रमेवं समादिश्य भगवान् विश्वभावनः । पश्यतां अनिमेषाणां अत्रैवान्तर्दधे हरिः ॥ १ ॥
indramevaṃ samādiśya bhagavān viśvabhāvanaḥ | paśyatāṃ animeṣāṇāṃ atraivāntardadhe hariḥ || 1 ||

Adhyaya:    10

Shloka :    2

तथाभियाचितो देवैः ऋषिः आथर्वणो महान् । मोदमान उवाचेदं प्रहसन्निव भारत ॥ २ ॥
tathābhiyācito devaiḥ ṛṣiḥ ātharvaṇo mahān | modamāna uvācedaṃ prahasanniva bhārata || 2 ||

Adhyaya:    10

Shloka :    3

अपि वृन्दारका यूयं न जानीथ शरीरिणाम् । संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः ॥ ३ ॥
api vṛndārakā yūyaṃ na jānītha śarīriṇām | saṃsthāyāṃ yastvabhidroho duḥsahaścetanāpahaḥ || 3 ||

Adhyaya:    10

Shloka :    4

जिजीविषूणां जीवानां आत्मा प्रेष्ठ इहेप्सितः । क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥ ४ ॥
jijīviṣūṇāṃ jīvānāṃ ātmā preṣṭha ihepsitaḥ | ka utsaheta taṃ dātuṃ bhikṣamāṇāya viṣṇave || 4 ||

Adhyaya:    10

Shloka :    5

श्रीदेवा ऊचुः -
किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् । भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥ ५ ॥
kiṃ nu tad dustyajaṃ brahman puṃsāṃ bhūtānukampinām | bhavadvidhānāṃ mahatāṃ puṇyaślokeḍyakarmaṇām || 5 ||

Adhyaya:    10

Shloka :    6

नूनं स्वार्थपरो लोको न वेद परसङ्‌कटम् । यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥
nūnaṃ svārthaparo loko na veda parasaṅ‌kaṭam | yadi veda na yāceta neti nāha yadīśvaraḥ || 6 ||

Adhyaya:    10

Shloka :    7

श्रीऋषिरुवाच -
धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः । एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ॥ ७ ॥
dharmaṃ vaḥ śrotukāmena yūyaṃ me pratyudāhṛtāḥ | eṣa vaḥ priyamātmānaṃ tyajantaṃ santyajāmyaham || 7 ||

Adhyaya:    10

Shloka :    8

योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् । ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ ८ ॥
yo'dhruveṇātmanā nāthā na dharmaṃ na yaśaḥ pumān | īheta bhūtadayayā sa śocyaḥ sthāvarairapi || 8 ||

Adhyaya:    10

Shloka :    9

एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः । यो भूतशोकहर्षाभ्यां आत्मा शोचति हृष्यति ॥ ९ ॥
etāvānavyayo dharmaḥ puṇyaślokairupāsitaḥ | yo bhūtaśokaharṣābhyāṃ ātmā śocati hṛṣyati || 9 ||

Adhyaya:    10

Shloka :    10

अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्‌गुरैः । यन्नोपकुर्यादस्वार्थैः मर्त्यः स्वज्ञातिविग्रहैः ॥ १० ॥
aho dainyamaho kaṣṭaṃ pārakyaiḥ kṣaṇabhaṅ‌guraiḥ | yannopakuryādasvārthaiḥ martyaḥ svajñātivigrahaiḥ || 10 ||

Adhyaya:    10

Shloka :    11

श्रीशुक उवाच -
एवं कृतव्यवसितो दध्यङ्‌ङाथर्वणस्तनुम् । परे भगवति ब्रह्मणि आत्मानं सन्नयन्जहौ ॥ ११ ॥
evaṃ kṛtavyavasito dadhyaṅ‌ṅātharvaṇastanum | pare bhagavati brahmaṇi ātmānaṃ sannayanjahau || 11 ||

Adhyaya:    10

Shloka :    12

यताक्षासुमनोबुद्धिः तत्त्वदृग् ध्वस्तबन्धनः । आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ १२ ॥
yatākṣāsumanobuddhiḥ tattvadṛg dhvastabandhanaḥ | āsthitaḥ paramaṃ yogaṃ na dehaṃ bubudhe gatam || 12 ||

Adhyaya:    10

Shloka :    13

अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा । मुनेः शक्तिभिरुत्सिक्तो भगवत् तेजसान्वितः ॥ १३ ॥
athendro vajramudyamya nirmitaṃ viśvakarmaṇā | muneḥ śaktibhirutsikto bhagavat tejasānvitaḥ || 13 ||

Adhyaya:    10

Shloka :    14

वृतो देवगणैः सर्वैः गजेन्द्रोपर्यशोभत । स्तूयमानो मुनिगणैः त्रैलोक्यं हर्षयन्निव ॥ १४ ॥
vṛto devagaṇaiḥ sarvaiḥ gajendroparyaśobhata | stūyamāno munigaṇaiḥ trailokyaṃ harṣayanniva || 14 ||

Adhyaya:    10

Shloka :    15

वृत्रमभ्यद्रवच्छत्रुं असुरानीकयूथपैः । पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥ १५ ॥
vṛtramabhyadravacchatruṃ asurānīkayūthapaiḥ | paryastamojasā rājan kruddho rudra ivāntakam || 15 ||

Adhyaya:    10

Shloka :    16

ततः सुराणामसुरै रणः परमदारुणः । त्रेतामुखे नर्मदायां अभवत् प्रथमे युगे ॥ १६ ॥
tataḥ surāṇāmasurai raṇaḥ paramadāruṇaḥ | tretāmukhe narmadāyāṃ abhavat prathame yuge || 16 ||

Adhyaya:    10

Shloka :    17

रुद्रैर्वसुभिरादित्यैः अश्विभ्यां पितृवह्निभिः । मरुद्‌भिः ऋभुभिः साध्यैः विश्वेदेवैः मरुत्पतिम् ॥ १७ ॥
rudrairvasubhirādityaiḥ aśvibhyāṃ pitṛvahnibhiḥ | marud‌bhiḥ ṛbhubhiḥ sādhyaiḥ viśvedevaiḥ marutpatim || 17 ||

Adhyaya:    10

Shloka :    18

दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया । नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः ॥ १८ ॥
dṛṣṭvā vajradharaṃ śakraṃ rocamānaṃ svayā śriyā | nāmṛṣyannasurā rājan mṛdhe vṛtrapuraḥsarāḥ || 18 ||

Adhyaya:    10

Shloka :    19

नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽम्बरः । हयग्रीवः शङ्‌कुशिरा विप्रचित्तिः अयोमुखः ॥ १९ ॥
namuciḥ śambaro'narvā dvimūrdhā ṛṣabho'mbaraḥ | hayagrīvaḥ śaṅ‌kuśirā vipracittiḥ ayomukhaḥ || 19 ||

Adhyaya:    10

Shloka :    20

पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः । दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ॥ २० ॥
pulomā vṛṣaparvā ca prahetirhetirutkalaḥ | daiteyā dānavā yakṣā rakṣāṃsi ca sahasraśaḥ || 20 ||

Adhyaya:    10

Shloka :    21

सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः । प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ २१ ॥
sumālimālipramukhāḥ kārtasvaraparicchadāḥ | pratiṣidhyendrasenāgraṃ mṛtyorapi durāsadam || 21 ||

Adhyaya:    10

Shloka :    22

अभ्यर्दयन् असम्भ्रान्ताः सिंहनादेन दुर्मदाः । गदाभिः परिघैर्बाणैः प्रासमुद्‍गरतोमरैः ॥ २२ ॥
abhyardayan asambhrāntāḥ siṃhanādena durmadāḥ | gadābhiḥ parighairbāṇaiḥ prāsamud‍garatomaraiḥ || 22 ||

Adhyaya:    10

Shloka :    23

शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः । सर्वतोऽवाकिरन्शस्त्रैः अस्त्रैश्च विबुधर्षभान् ॥ २३ ॥
śūlaiḥ paraśvadhaiḥ khaḍgaiḥ śataghnībhirbhuśuṇḍibhiḥ | sarvato'vākiranśastraiḥ astraiśca vibudharṣabhān || 23 ||

Adhyaya:    10

Shloka :    24

न तेऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः । पुङ्‌खानुपुङ्‌खपतितैः ज्योतींषीव नभोघनैः ॥ २४ ॥
na te'dṛśyanta sañchannāḥ śarajālaiḥ samantataḥ | puṅ‌khānupuṅ‌khapatitaiḥ jyotīṃṣīva nabhoghanaiḥ || 24 ||

Adhyaya:    10

Shloka :    25

न ते शस्त्रास्त्रवर्षौघा ह्यासेदुः सुरसैनिकान् । छिन्नाः सिद्धपथे देवैः लघुहस्तैः सहस्रधा ॥ २५ ॥
na te śastrāstravarṣaughā hyāseduḥ surasainikān | chinnāḥ siddhapathe devaiḥ laghuhastaiḥ sahasradhā || 25 ||

Adhyaya:    10

Shloka :    26

अथ क्षीणास्त्रशस्त्रौघा गिरिश्रृङ्‌गद्रुमोपलैः । अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥ २६ ॥
atha kṣīṇāstraśastraughā giriśrṛṅ‌gadrumopalaiḥ | abhyavarṣan surabalaṃ cicchidustāṃśca pūrvavat || 26 ||

Adhyaya:    10

Shloka :    27

तानक्षतान् स्वस्तिमतो निशाम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः । द्रुमैर्दृषद्‍भिर्विविधाद्रिश्रृङ्‌गैः अविक्षतान् तत्रसुरिन्द्रसैनिकान् ॥ २७ ॥
tānakṣatān svastimato niśāmya śastrāstrapūgairatha vṛtranāthāḥ | drumairdṛṣad‍bhirvividhādriśrṛṅ‌gaiḥ avikṣatān tatrasurindrasainikān || 27 ||

Adhyaya:    10

Shloka :    28

सर्वे प्रयासा अभवन्विमोघाः कृताः कृता देवगणेषु दैत्यैः । कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ता ऊषती रूक्षवाचः ॥ २८ ॥
sarve prayāsā abhavanvimoghāḥ kṛtāḥ kṛtā devagaṇeṣu daityaiḥ | kṛṣṇānukūleṣu yathā mahatsu kṣudraiḥ prayuktā ūṣatī rūkṣavācaḥ || 28 ||

Adhyaya:    10

Shloka :    29

ते स्वप्रयासं वितथं निरीक्ष्य हरावभक्ता हतयुद्धदर्पाः । पलायनायाजिमुखे विसृज्य पतिं मनस्ते दधुरात्तसाराः ॥ २९ ॥
te svaprayāsaṃ vitathaṃ nirīkṣya harāvabhaktā hatayuddhadarpāḥ | palāyanāyājimukhe visṛjya patiṃ manaste dadhurāttasārāḥ || 29 ||

Adhyaya:    10

Shloka :    30

वृत्रोऽसुरान् तान् अनुगान् मनस्वी प्रधावतः प्रेक्ष्य बभाष एतत् । पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः ॥ ३० ॥
vṛtro'surān tān anugān manasvī pradhāvataḥ prekṣya babhāṣa etat | palāyitaṃ prekṣya balaṃ ca bhagnaṃ bhayena tīvreṇa vihasya vīraḥ || 30 ||

Adhyaya:    10

Shloka :    31

कालोपपन्नां रुचिरां मनस्विनां मुवाच वाचं पुरुषप्रवीरः । हे विप्रचित्ते नमुचे पुलोमन् मयानर्वन्छम्बर मे श्रृणुध्वम् ॥ ३१ ॥
kālopapannāṃ rucirāṃ manasvināṃ muvāca vācaṃ puruṣapravīraḥ | he vipracitte namuce puloman mayānarvanchambara me śrṛṇudhvam || 31 ||

Adhyaya:    10

Shloka :    32

जातस्य मृत्युर्ध्रुव एव सर्वतः प्रतिक्रिया यस्य न चेह कॢप्ता । लोको यशश्चाथ ततो यदि ह्यमुं को नाम मृत्युं न वृणीत युक्तम् ॥ ३२ ॥
jātasya mṛtyurdhruva eva sarvataḥ pratikriyā yasya na ceha kḷptā | loko yaśaścātha tato yadi hyamuṃ ko nāma mṛtyuṃ na vṛṇīta yuktam || 32 ||

Adhyaya:    10

Shloka :    33

द्वौ सम्मताविह मृत्यू दुरापौ यद्‍ब्रह्मसन्धारणया जितासुः । कलेवरं योगरतो विजह्याद् यदग्रणीर्वीरशयेऽनिवृत्तः ॥ ३३ ॥
dvau sammatāviha mṛtyū durāpau yad‍brahmasandhāraṇayā jitāsuḥ | kalevaraṃ yogarato vijahyād yadagraṇīrvīraśaye'nivṛttaḥ || 33 ||

Adhyaya:    10

Shloka :    34

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम दशमोऽध्या‍यः ॥ १० ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe indravṛtrāsurayuddhavarṇanaṃ nāma daśamo'dhyā‍yaḥ || 10 ||

Adhyaya:    10

Shloka :    35

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    10

Shloka :    36

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In