| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वृत्रस्य भक्तिज्ञानवैराग्ययुक्त वीरोचितोद्गाराः -
vṛtrasya bhaktijñānavairāgyayukta vīrocitodgārāḥ -
श्रीशुक उवाच -
ते एवं शंसतो धर्मं वचः पत्युरचेतसः । नैवागृह्णन् भयत्रस्ताः पलायनपरा नृप ॥ १ ॥
te evaṃ śaṃsato dharmaṃ vacaḥ patyuracetasaḥ . naivāgṛhṇan bhayatrastāḥ palāyanaparā nṛpa .. 1 ..
विशीर्यमाणां पृतनां आसुरीं असुरर्षभः । कालानुकूलैः त्रिदशैः काल्यमानामनाथवत् ॥ २ ॥
viśīryamāṇāṃ pṛtanāṃ āsurīṃ asurarṣabhaḥ . kālānukūlaiḥ tridaśaiḥ kālyamānāmanāthavat .. 2 ..
दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्रशत्रुरमर्षितः । तान्निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥ ३ ॥
dṛṣṭvātapyata saṅkruddha indraśatruramarṣitaḥ . tānnivāryaujasā rājan nirbhartsyedamuvāca ha .. 3 ..
किं व उच्चरितैर्मातुः धावद्भिः पृष्ठतो हतैः । न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ॥ ४ ॥
kiṃ va uccaritairmātuḥ dhāvadbhiḥ pṛṣṭhato hataiḥ . na hi bhītavadhaḥ ślāghyo na svargyaḥ śūramāninām .. 4 ..
यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि । अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा ॥ ५ ॥
yadi vaḥ pradhane śraddhā sāraṃ vā kṣullakā hṛdi . agre tiṣṭhata mātraṃ me na cedgrāmyasukhe spṛhā .. 5 ..
एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् । व्यनदत्सुमहाप्राणो येन लोका विचेतसः ॥ ६ ॥
evaṃ suragaṇān kruddho bhīṣayan vapuṣā ripūn . vyanadatsumahāprāṇo yena lokā vicetasaḥ .. 6 ..
तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै । निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः ॥ ७ ॥
tena devagaṇāḥ sarve vṛtravisphoṭanena vai . nipeturmūrcchitā bhūmau yathaivāśaninā hatāḥ .. 7 ..
ममर्द पद्भ्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मदः । गां कम्पयन् उद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः ॥ ८ ॥
mamarda padbhyāṃ surasainyamāturaṃ nimīlitākṣaṃ raṇaraṅgadurmadaḥ . gāṃ kampayan udyataśūla ojasā nālaṃ vanaṃ yūthapatiryathonmadaḥ .. 8 ..
विलोक्य तं वज्रधरोऽत्यमर्षितः स्वशत्रवेऽभिद्रवते महागदाम् । चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया ॥ ९ ॥
vilokya taṃ vajradharo'tyamarṣitaḥ svaśatrave'bhidravate mahāgadām . cikṣepa tāmāpatatīṃ suduḥsahāṃ jagrāha vāmena kareṇa līlayā .. 9 ..
स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोरुविक्रमः । जघान कुम्भस्थल उन्नदन् मृधे तत्कर्म सर्वे समपूजयन् नृप ॥ १० ॥
sa indraśatruḥ kupito bhṛśaṃ tayā mahendravāhaṃ gadayoruvikramaḥ . jaghāna kumbhasthala unnadan mṛdhe tatkarma sarve samapūjayan nṛpa .. 10 ..
ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितोऽद्रिः कुलिशाहतो यथा । अपासरद् भिन्नमुखः सहेन्द्रो मुञ्चन्नसृक् सप्तधनुर्भृशार्तः ॥ ११ ॥
airāvato vṛtragadābhimṛṣṭo vighūrṇito'driḥ kuliśāhato yathā . apāsarad bhinnamukhaḥ sahendro muñcannasṛk saptadhanurbhṛśārtaḥ .. 11 ..
न सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूयः स गदां महात्मा । इन्द्रोऽमृतस्यन्दिकराभिमर्श वीतव्यथक्षतवाहोऽवतस्थे ॥ १२ ॥
na sannavāhāya viṣaṇṇacetase prāyuṅkta bhūyaḥ sa gadāṃ mahātmā . indro'mṛtasyandikarābhimarśa vītavyathakṣatavāho'vatasthe .. 12 ..
स तं नृपेन्द्राहवकाम्यया रिपुं वज्रायुधं भ्रातृहणं विलोक्य । स्मरंश्च तत्कर्म नृशंसमंहः शोकेन मोहेन हसन् जगाद ॥ १३ ॥
sa taṃ nṛpendrāhavakāmyayā ripuṃ vajrāyudhaṃ bhrātṛhaṇaṃ vilokya . smaraṃśca tatkarma nṛśaṃsamaṃhaḥ śokena mohena hasan jagāda .. 13 ..
श्रीवृत्र उवाच
दिष्ट्या भवान् मे समवस्थितो रिपुः यो ब्रह्महा गुरुहा भ्रातृहा च । दिष्ट्यानृणोऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्न दृषद्धृदाचिरात् ॥ १४ ॥
diṣṭyā bhavān me samavasthito ripuḥ yo brahmahā guruhā bhrātṛhā ca . diṣṭyānṛṇo'dyāhamasattama tvayā macchūlanirbhinna dṛṣaddhṛdācirāt .. 14 ..
यो नोऽग्रजस्यात्मविदो द्विजातेः गुरोरपापस्य च दीक्षितस्य । विश्रभ्य खड्गेन शिरांस्यवृश्चय् पशोरिवाकरुणः स्वर्गकामः ॥ १५ ॥
yo no'grajasyātmavido dvijāteḥ gurorapāpasya ca dīkṣitasya . viśrabhya khaḍgena śirāṃsyavṛścay paśorivākaruṇaḥ svargakāmaḥ .. 15 ..
ह्रीश्रीदयाकीर्तिभिरुज्झितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम् । कृच्छ्रेण मच्छूलविभिन्नदेहं अस्पृष्टवह्निं समदन्ति गृध्राः ॥ १६ ॥
hrīśrīdayākīrtibhirujjhitaṃ tvāṃ svakarmaṇā puruṣādaiśca garhyam . kṛcchreṇa macchūlavibhinnadehaṃ aspṛṣṭavahniṃ samadanti gṛdhrāḥ .. 16 ..
अन्येऽनु ये त्वेह नृशंसमज्ञा ये ह्युद्यतास्त्राः प्रहरन्ति मह्यम् । तैर्भूतनाथान् सगणान् निशात त्रिशूलनिर्भिन्नगलैर्यजामि ॥ १७ ॥
anye'nu ye tveha nṛśaṃsamajñā ye hyudyatāstrāḥ praharanti mahyam . tairbhūtanāthān sagaṇān niśāta triśūlanirbhinnagalairyajāmi .. 17 ..
अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह । तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये ॥ १८ ॥
atho hare me kuliśena vīra hartā pramathyaiva śiro yadīha . tatrānṛṇo bhūtabaliṃ vidhāya manasvināṃ pādarajaḥ prapatsye .. 18 ..
सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम् । मा संशयिष्ठा न गदेव वज्रः स्यान्निष्फलः कृपणार्थेव याच्ञा ॥ १९ ॥
sureśa kasmānna hinoṣi vajraṃ puraḥ sthite vairiṇi mayyamogham . mā saṃśayiṣṭhā na gadeva vajraḥ syānniṣphalaḥ kṛpaṇārtheva yācñā .. 19 ..
नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजितः । तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः ॥ २० ॥
nanveṣa vajrastava śakra tejasā harerdadhīcestapasā ca tejitaḥ . tenaiva śatruṃ jahi viṣṇuyantrito yato harirvijayaḥ śrīrguṇāstataḥ .. 20 ..
अहं समाधाय मनो यथाऽऽह नः सङ्कर्षणस्तच्चरणारविन्दे । त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्यपविद्धलोकः ॥ २१ ॥
ahaṃ samādhāya mano yathā''ha naḥ saṅkarṣaṇastaccaraṇāravinde . tvadvajraraṃholulitagrāmyapāśo gatiṃ muneryāmyapaviddhalokaḥ .. 21 ..
पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भूमौ रसायाम् । न राति यद् द्वेष उद्वेग आधिः मदः कलिर्व्यसनं सम्प्रयासः ॥ २२ ॥
puṃsāṃ kilaikāntadhiyāṃ svakānāṃ yāḥ sampado divi bhūmau rasāyām . na rāti yad dveṣa udvega ādhiḥ madaḥ kalirvyasanaṃ samprayāsaḥ .. 22 ..
त्रैवर्गिकायासविघातमस्मत् पतिर्विधत्ते पुरुषस्य शक्र । ततोऽनुमेयो भगवत्प्रसादो यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः ॥ २३ ॥
traivargikāyāsavighātamasmat patirvidhatte puruṣasya śakra . tato'numeyo bhagavatprasādo yo durlabho'kiñcanagocaro'nyaiḥ .. 23 ..
अहं हरे तव पादैकमूल दासानुदासो भवितास्मि भूयः । मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक्कर्म करोतु कायः ॥ २४ ॥
ahaṃ hare tava pādaikamūla dāsānudāso bhavitāsmi bhūyaḥ . manaḥ smaretāsupaterguṇāṃste gṛṇīta vākkarma karotu kāyaḥ .. 24 ..
न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ २५ ॥
na nākapṛṣṭhaṃ na ca pārameṣṭhyaṃ na sārvabhaumaṃ na rasādhipatyam . na yogasiddhīrapunarbhavaṃ vā samañjasa tvā virahayya kāṅkṣe .. 25 ..
अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः । प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ २६ ॥
ajātapakṣā iva mātaraṃ khagāḥ stanyaṃ yathā vatsatarāḥ kṣudhārtāḥ . priyaṃ priyeva vyuṣitaṃ viṣaṇṇā mano'ravindākṣa didṛkṣate tvām .. 26 ..
ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः । त्वन्माययात्मात्मजदारगेहे ष्वासक्तचित्तस्य न नाथ भूयात् ॥ २७ ॥
mamottamaślokajaneṣu sakhyaṃ saṃsāracakre bhramataḥ svakarmabhiḥ . tvanmāyayātmātmajadāragehe ṣvāsaktacittasya na nātha bhūyāt .. 27 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम एकादशोऽध्यायः ॥ ११ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe indravṛtrāsurayuddhavarṇanaṃ nāma ekādaśo'dhyāyaḥ .. 11 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In