Bhagavata Purana

Adhyaya - 12

Vrata slain by Indra

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीमद्‌भागवत महापुराण षष्ठः स्कन्धः - द्वादशोऽध्यायः इन्द्रवृत्रयुद्धं वृत्रस्य वधश्च -
śrīmad‌bhāgavata mahāpurāṇa ṣaṣṭhaḥ skandhaḥ - dvādaśo'dhyāyaḥ indravṛtrayuddhaṃ vṛtrasya vadhaśca -

Adhyaya:    12

Shloka :    1

श्रीऋषिरुवाच -
एवं जिहासुर्नृप देहमाजौ मृत्युं वरं विजयान्मन्यमानः । शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं यथा महापुरुषं कैटभोऽप्सु ॥ १ ॥
evaṃ jihāsurnṛpa dehamājau mṛtyuṃ varaṃ vijayānmanyamānaḥ | śūlaṃ pragṛhyābhyapatat surendraṃ yathā mahāpuruṣaṃ kaiṭabho'psu || 1 ||

Adhyaya:    12

Shloka :    2

ततो युगान्ताग्निकठोरजिह्वं आविध्य शूलं तरसासुरेन्द्रः । क्षिप्त्वा महेन्द्राय विनद्य वीरो हतोऽसि पापेति रुषा जगाद ॥ २ ॥
tato yugāntāgnikaṭhorajihvaṃ āvidhya śūlaṃ tarasāsurendraḥ | kṣiptvā mahendrāya vinadya vīro hato'si pāpeti ruṣā jagāda || 2 ||

Adhyaya:    12

Shloka :    3

ख आपतत् तद् विचलद् ग्रहोल्कवद् निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः । वज्रेण वज्री शतपर्वणाच्छिनद् भुजं च तस्योरगराजभोगम् ॥ ३ ॥
kha āpatat tad vicalad graholkavad nirīkṣya duṣprekṣyamajātaviklavaḥ | vajreṇa vajrī śataparvaṇācchinad bhujaṃ ca tasyoragarājabhogam || 3 ||

Adhyaya:    12

Shloka :    4

छिन्नैकबाहुः परिघेण वृत्रः संरब्ध आसाद्य गृहीतवज्रम् । हनौ तताडेन्द्रमथामरेभं वज्रं च हस्तान् न्यपतन् मघोनः ॥ ४ ॥
chinnaikabāhuḥ parigheṇa vṛtraḥ saṃrabdha āsādya gṛhītavajram | hanau tatāḍendramathāmarebhaṃ vajraṃ ca hastān nyapatan maghonaḥ || 4 ||

Adhyaya:    12

Shloka :    5

वृत्रस्य कर्मातिमहाद्‍भुतं तत् सुरासुराश्चारणसिद्धसङ्‌घाः । अपूजयंस्तत् पुरुहूतसङ्‌कटं निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥ ५ ॥
vṛtrasya karmātimahād‍bhutaṃ tat surāsurāścāraṇasiddhasaṅ‌ghāḥ | apūjayaṃstat puruhūtasaṅ‌kaṭaṃ nirīkṣya hā heti vicukruśurbhṛśam || 5 ||

Adhyaya:    12

Shloka :    6

इन्द्रो न वज्रं जगृहे विलज्जितः च्युतं स्वहस्तादरिसन्निधौ पुनः । तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकालः ॥ ६ ॥
indro na vajraṃ jagṛhe vilajjitaḥ cyutaṃ svahastādarisannidhau punaḥ | tamāha vṛtro hara āttavajro jahi svaśatruṃ na viṣādakālaḥ || 6 ||

Adhyaya:    12

Shloka :    7

युयुत्सतां कुत्रचिदाततायिनां जयः सदैकत्र न वै परात्मनाम् । विनैकमुत्पत्तिलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ ७ ॥
yuyutsatāṃ kutracidātatāyināṃ jayaḥ sadaikatra na vai parātmanām | vinaikamutpattilayasthitīśvaraṃ sarvajñamādyaṃ puruṣaṃ sanātanam || 7 ||

Adhyaya:    12

Shloka :    8

लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे । द्विजा इव शिचा बद्धाः स काल इह कारणम् ॥ ८ ॥
lokāḥ sapālā yasyeme śvasanti vivaśā vaśe | dvijā iva śicā baddhāḥ sa kāla iha kāraṇam || 8 ||

Adhyaya:    12

Shloka :    9

ओजः सहो बलं प्राणं अमृतं मृत्युमेव च । तमज्ञाय जनो हेतुं आत्मानं मन्यते जडम् ॥ ९ ॥
ojaḥ saho balaṃ prāṇaṃ amṛtaṃ mṛtyumeva ca | tamajñāya jano hetuṃ ātmānaṃ manyate jaḍam || 9 ||

Adhyaya:    12

Shloka :    10

यथा दारुमयी नारी यथा यंत्रमयो मृगः । एवं भूतानि मघवन् नीशतन्त्राणि विद्धि भोः ॥ १० ॥
yathā dārumayī nārī yathā yaṃtramayo mṛgaḥ | evaṃ bhūtāni maghavan nīśatantrāṇi viddhi bhoḥ || 10 ||

Adhyaya:    12

Shloka :    11

पुरुषः प्रकृतिर्व्यक्तं आत्मा भूतेन्द्रियाशयाः । शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात् ॥ ११ ॥
puruṣaḥ prakṛtirvyaktaṃ ātmā bhūtendriyāśayāḥ | śaknuvantyasya sargādau na vinā yadanugrahāt || 11 ||

Adhyaya:    12

Shloka :    12

अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् । भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् ॥ १२ ॥
avidvānevamātmānaṃ manyate'nīśamīśvaram | bhūtaiḥ sṛjati bhūtāni grasate tāni taiḥ svayam || 12 ||

Adhyaya:    12

Shloka :    13

आयुः श्रीः कीर्तिरैश्वर्यं आशिषः पुरुषस्य याः । भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः ॥ १३ ॥
āyuḥ śrīḥ kīrtiraiśvaryaṃ āśiṣaḥ puruṣasya yāḥ | bhavantyeva hi tatkāle yathānicchorviparyayāḥ || 13 ||

Adhyaya:    12

Shloka :    14

तस्मादकीर्तियशसोः जयापजययोरपि । समः स्यात्सुखदुःखाभ्यां मृत्युजीवितयोस्तथा ॥ १४ ॥
tasmādakīrtiyaśasoḥ jayāpajayayorapi | samaḥ syātsukhaduḥkhābhyāṃ mṛtyujīvitayostathā || 14 ||

Adhyaya:    12

Shloka :    15

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः । तत्र साक्षिणमात्मानं यो वेद स न बध्यते ॥ १५ ॥
sattvaṃ rajastama iti prakṛternātmano guṇāḥ | tatra sākṣiṇamātmānaṃ yo veda sa na badhyate || 15 ||

Adhyaya:    12

Shloka :    16

पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे । घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥ १६ ॥
paśya māṃ nirjitaṃ śatru vṛkṇāyudhabhujaṃ mṛdhe | ghaṭamānaṃ yathāśakti tava prāṇajihīrṣayā || 16 ||

Adhyaya:    12

Shloka :    17

प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः । अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः ॥ १७ ॥
prāṇaglaho'yaṃ samara iṣvakṣo vāhanāsanaḥ | atra na jñāyate'muṣya jayo'muṣya parājayaḥ || 17 ||

Adhyaya:    12

Shloka :    18

श्रीशुक उवाच -
इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् । गृहीतवज्रः प्रहसन् तमाह गतविस्मयः ॥ १८ ॥
indro vṛtravacaḥ śrutvā gatālīkamapūjayat | gṛhītavajraḥ prahasan tamāha gatavismayaḥ || 18 ||

Adhyaya:    12

Shloka :    19

इन्द्र उवाच -
अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी । भक्तः सर्वात्मनात्मानं सुहृदं जगदीश्वरम् ॥ १९ ॥
aho dānava siddho'si yasya te matirīdṛśī | bhaktaḥ sarvātmanātmānaṃ suhṛdaṃ jagadīśvaram || 19 ||

Adhyaya:    12

Shloka :    20

भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम् । यद् विहायासुरं भावं महापुरुषतां गतः ॥ २० ॥
bhavānatārṣīnmāyāṃ vai vaiṣṇavīṃ janamohinīm | yad vihāyāsuraṃ bhāvaṃ mahāpuruṣatāṃ gataḥ || 20 ||

Adhyaya:    12

Shloka :    21

खल्विदं महदाश्चर्यं यद्रजःप्रकृतेस्तव । वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः ॥ २१ ॥
khalvidaṃ mahadāścaryaṃ yadrajaḥprakṛtestava | vāsudeve bhagavati sattvātmani dṛḍhā matiḥ || 21 ||

Adhyaya:    12

Shloka :    22

यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे । विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ २२ ॥
yasya bhaktirbhagavati harau niḥśreyaseśvare | vikrīḍato'mṛtāmbhodhau kiṃ kṣudraiḥ khātakodakaiḥ || 22 ||

Adhyaya:    12

Shloka :    23

श्रीशुक उवाच -
इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप । युयुधाते महावीर्यौ इन्द्रवृत्रौ युधाम्पती ॥ २३ ॥
iti bruvāṇāvanyonyaṃ dharmajijñāsayā nṛpa | yuyudhāte mahāvīryau indravṛtrau yudhāmpatī || 23 ||

Adhyaya:    12

Shloka :    24

आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः । इन्द्राय प्राहिणोद् घोरं वामहस्तेन मारिष ॥ २४ ॥
āvidhya parighaṃ vṛtraḥ kārṣṇāyasamarindamaḥ | indrāya prāhiṇod ghoraṃ vāmahastena māriṣa || 24 ||

Adhyaya:    12

Shloka :    25

स तु वृत्रस्य परिघं करं च करभोपमम् । चिच्छेद युगपद् देवो वज्रेण शतपर्वणा ॥ २५ ॥
sa tu vṛtrasya parighaṃ karaṃ ca karabhopamam | ciccheda yugapad devo vajreṇa śataparvaṇā || 25 ||

Adhyaya:    12

Shloka :    26

दोर्भ्यां उत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः । छिन्नपक्षो यथा गोत्रः खाद् भ्रष्टो वज्रिणा हतः ॥ २६ ॥
dorbhyāṃ utkṛttamūlābhyāṃ babhau raktasravo'suraḥ | chinnapakṣo yathā gotraḥ khād bhraṣṭo vajriṇā hataḥ || 26 ||

Adhyaya:    12

Shloka :    27

कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम् नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया ॥ २७ ॥
kṛtvādharāṃ hanuṃ bhūmau daityo divyuttarāṃ hanum nabhogambhīravaktreṇa leliholbaṇajihvayā || 27 ||

Adhyaya:    12

Shloka :    28

दंष्ट्राभिः कालकल्पाभिः ग्रसन्निव जगत्त्रयम् । अतिमात्रमहाकाय आक्षिपन् तरसा गिरीन् ॥ २८ ॥
daṃṣṭrābhiḥ kālakalpābhiḥ grasanniva jagattrayam | atimātramahākāya ākṣipan tarasā girīn || 28 ||

Adhyaya:    12

Shloka :    29

गिरिराट् पादचारीव पद्‍भ्यां निर्जरयन् महीम् । जग्रास स समासाद्य वज्रिणं सहवाहनम् ॥ २९ ॥
girirāṭ pādacārīva pad‍bhyāṃ nirjarayan mahīm | jagrāsa sa samāsādya vajriṇaṃ sahavāhanam || 29 ||

Adhyaya:    12

Shloka :    30

वृत्रग्रस्तं तमालोक्य सप्रजापतयः सुराः । महाप्राणो महावीर्यो महासर्प एव द्विपम् । हा कष्टमिति निर्विण्णाः चुक्रुशुः समहर्षयः ॥ ३० ॥
vṛtragrastaṃ tamālokya saprajāpatayaḥ surāḥ | mahāprāṇo mahāvīryo mahāsarpa eva dvipam | hā kaṣṭamiti nirviṇṇāḥ cukruśuḥ samaharṣayaḥ || 30 ||

Adhyaya:    12

Shloka :    31

निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः । महापुरुषसन्नद्धो योगमायाबलेन च ॥ ३१ ॥
nigīrṇo'pyasurendreṇa na mamārodaraṃ gataḥ | mahāpuruṣasannaddho yogamāyābalena ca || 31 ||

Adhyaya:    12

Shloka :    32

भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद् विभुः । उच्चकर्त शिरः शत्रोः गिरिश्रृङ्‌गमिवौजसा ॥ ३२ ॥
bhittvā vajreṇa tatkukṣiṃ niṣkramya balabhid vibhuḥ | uccakarta śiraḥ śatroḥ giriśrṛṅ‌gamivaujasā || 32 ||

Adhyaya:    12

Shloka :    33

वज्रस्तु तत्कन्धरमाशुवेगः कृन्तन् समन्तात् परिवर्तमानः । न्यपातयत् तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३ ॥
vajrastu tatkandharamāśuvegaḥ kṛntan samantāt parivartamānaḥ | nyapātayat tāvadahargaṇena yo jyotiṣāmayane vārtrahatye || 33 ||

Adhyaya:    12

Shloka :    34

तदा च खे दुन्दुभयो विनेदुः गन्धर्वसिद्धाः समहर्षिसङ्‌घाः । वार्त्रघ्नलिङ्‌गैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥ ३४ ॥
tadā ca khe dundubhayo vineduḥ gandharvasiddhāḥ samaharṣisaṅ‌ghāḥ | vārtraghnaliṅ‌gaistamabhiṣṭuvānā mantrairmudā kusumairabhyavarṣan || 34 ||

Adhyaya:    12

Shloka :    35

वृत्रस्य देहान् निष्क्रान्तं आत्मज्योतिररिन्दम । पश्यतां सर्वदेवानां अलोकं समपद्यत ॥ ३५ ॥
vṛtrasya dehān niṣkrāntaṃ ātmajyotirarindama | paśyatāṃ sarvadevānāṃ alokaṃ samapadyata || 35 ||

Adhyaya:    12

Shloka :    36

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रोवधो नाम द्वादशोऽध्या‍यः ॥ १२ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe vṛtrovadho nāma dvādaśo'dhyā‍yaḥ || 12 ||

Adhyaya:    12

Shloka :    37

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    12

Shloka :    38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In