नाहं तनूज ददृशे हतमङ्गला ते मुग्धस्मितं मुदितवीक्षणमाननाब्जम् । किं वा गतोऽस्यपुनरन्वयमन्यलोकं नीतोऽघृणेन न श्रृणोमि कला गिरस्ते ॥ ५८ ॥
PADACHEDA
न अहम् तनूज ददृशे हत-मङ्गला ते मुग्ध-स्मितम् मुदित-वीक्षणम् आनन-अब्जम् । किम् वा गतः असि अपुनर् अनु अयम् अन्य-लोकम् नीतः अघृणेन न श्रृणोमि कलाः गिरः ते ॥ ५८ ॥
TRANSLITERATION
na aham tanūja dadṛśe hata-maṅgalā te mugdha-smitam mudita-vīkṣaṇam ānana-abjam . kim vā gataḥ asi apunar anu ayam anya-lokam nītaḥ aghṛṇena na śrṛṇomi kalāḥ giraḥ te .. 58 ..