| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीमद्भागवत महापुराण षष्ठः स्कन्धः - पञ्चदशोऽध्यायः चित्रकेतवेऽङ्गिरोनारदयोरुपदेशः -
śrīmadbhāgavata mahāpurāṇa ṣaṣṭhaḥ skandhaḥ - pañcadaśo'dhyāyaḥ citraketave'ṅgironāradayorupadeśaḥ -
श्रीशुक उवाच -
ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् । शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः ॥ १ ॥
ūcaturmṛtakopānte patitaṃ mṛtakopamam . śokābhibhūtaṃ rājānaṃ bodhayantau saduktibhiḥ .. 1 ..
कोऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति । त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् ॥ २ ॥
ko'yaṃ syāt tava rājendra bhavān yamanuśocati . tvaṃ cāsya katamaḥ sṛṣṭau puredānīmataḥ param .. 2 ..
यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः । संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ ३ ॥
yathā prayānti saṃyānti srotovegena vālukāḥ . saṃyujyante viyujyante tathā kālena dehinaḥ .. 3 ..
यथा धानासु वै धाना भवन्ति न भवन्ति च । एवं भूतेषु भूतानि चोदितान् ईशमायया ॥ ४ ॥
yathā dhānāsu vai dhānā bhavanti na bhavanti ca . evaṃ bhūteṣu bhūtāni coditān īśamāyayā .. 4 ..
वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः । जन्ममृत्योर्यथा पश्चात् प्राङ्नैवमधुनापि भोः ॥ ५ ॥
vayaṃ ca tvaṃ ca ye ceme tulyakālāścarācarāḥ . janmamṛtyoryathā paścāt prāṅnaivamadhunāpi bhoḥ .. 5 ..
भूतैर्भूतानि भूतेशः सृजत्यवति हन्त्यजः । आत्मसृष्टैरस्वतन्त्रैः अनपेक्षोऽपि बालवत् ॥ ६ ॥
bhūtairbhūtāni bhūteśaḥ sṛjatyavati hantyajaḥ . ātmasṛṣṭairasvatantraiḥ anapekṣo'pi bālavat .. 6 ..
देहेन देहिनो राजन् देहाद् देहोऽभिजायते । बीजादेव यथा बीजं देह्यर्थ इव शाश्वतः ॥ ७ ॥
dehena dehino rājan dehād deho'bhijāyate . bījādeva yathā bījaṃ dehyartha iva śāśvataḥ .. 7 ..
देहदेहिविभागोऽयं अविवेककृतः पुरा । जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः ॥ ८ ॥
dehadehivibhāgo'yaṃ avivekakṛtaḥ purā . jātivyaktivibhāgo'yaṃ yathā vastuni kalpitaḥ .. 8 ..
श्रीशुक उवाच -
एवं आश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः । विमृज्य पाणिना वक्त्रं आधिम्लानमभाषत ॥ ९ ॥
evaṃ āśvāsito rājā citraketurdvijoktibhiḥ . vimṛjya pāṇinā vaktraṃ ādhimlānamabhāṣata .. 9 ..
श्रीराजोवाच -
कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् । अवधूतेन वेषेण गूढौ इह समागतौ ॥ १० ॥
kau yuvāṃ jñānasampannau mahiṣṭhau ca mahīyasām . avadhūtena veṣeṇa gūḍhau iha samāgatau .. 10 ..
चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः । मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ॥ ११ ॥
caranti hyavanau kāmaṃ brāhmaṇā bhagavatpriyāḥ . mādṛśāṃ grāmyabuddhīnāṃ bodhāyonmattaliṅginaḥ .. 11 ..
कुमारो नारद ऋभुः अङ्गिरा देवलोऽसितः । अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥ १२ ॥
kumāro nārada ṛbhuḥ aṅgirā devalo'sitaḥ . apāntaratamo vyāso mārkaṇḍeyo'tha gautamaḥ .. 12 ..
वसिष्ठो भगवान् रामः कपिलो बादरायणिः । दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथाऽऽरुणिः ॥ १३ ॥
vasiṣṭho bhagavān rāmaḥ kapilo bādarāyaṇiḥ . durvāsā yājñavalkyaśca jātukarṇastathā''ruṇiḥ .. 13 ..
रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः । ऋषिर्वेदशिरा बोध्यो मुनिः पञ्चशिखस्तथा ॥ १४ ॥
romaśaścyavano datta āsuriḥ sapatañjaliḥ . ṛṣirvedaśirā bodhyo muniḥ pañcaśikhastathā .. 14 ..
हिरण्यनाभः कौसल्यः श्रुतदेव ऋतध्वजः । एते परे च सिद्धेशाः चरन्ति ज्ञानहेतवः ॥ १५ ॥
hiraṇyanābhaḥ kausalyaḥ śrutadeva ṛtadhvajaḥ . ete pare ca siddheśāḥ caranti jñānahetavaḥ .. 15 ..
तस्माद् युवां ग्राम्यपशोः मम मूढधियः प्रभू । अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ १६ ॥
tasmād yuvāṃ grāmyapaśoḥ mama mūḍhadhiyaḥ prabhū . andhe tamasi magnasya jñānadīpa udīryatām .. 16 ..
श्रीअङ्‌गिरा उवाच -
अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप । एष ब्रह्मसुतः साक्षात् नारदो भगवान् ऋषिः ॥ १७ ॥
ahaṃ te putrakāmasya putrado'smyaṅgirā nṛpa . eṣa brahmasutaḥ sākṣāt nārado bhagavān ṛṣiḥ .. 17 ..
इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे । अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ १८ ॥
itthaṃ tvāṃ putraśokena magnaṃ tamasi dustare . atadarhamanusmṛtya mahāpuruṣagocaram .. 18 ..
अनुग्रहाय भवतः प्राप्तौ आवां इह प्रभो । ब्रह्मण्यो भगवद्भक्तो नावसीदितुमर्हसि ॥ १९ ॥
anugrahāya bhavataḥ prāptau āvāṃ iha prabho . brahmaṇyo bhagavadbhakto nāvasīditumarhasi .. 19 ..
तदैव ते परं ज्ञानं ददामि गृहमागतः । ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददावहम् ॥ २० ॥
tadaiva te paraṃ jñānaṃ dadāmi gṛhamāgataḥ . jñātvānyābhiniveśaṃ te putrameva dadāvaham .. 20 ..
अधुना पुत्रिणां तापो भवतैवानुभूयते । एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ २१ ॥
adhunā putriṇāṃ tāpo bhavataivānubhūyate . evaṃ dārā gṛhā rāyo vividhaiśvaryasampadaḥ .. 21 ..
शब्दादयश्च विषयाः चला राज्यविभूतयः । मही राज्यं बलं कोशो भृत्यामात्याः सुहृज्जनाः ॥ २२ ॥
śabdādayaśca viṣayāḥ calā rājyavibhūtayaḥ . mahī rājyaṃ balaṃ kośo bhṛtyāmātyāḥ suhṛjjanāḥ .. 22 ..
सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः । गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ २३ ॥
sarve'pi śūraseneme śokamohabhayārtidāḥ . gandharvanagaraprakhyāḥ svapnamāyāmanorathāḥ .. 23 ..
दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः । कर्मभिर्ध्यायतो नाना कर्माणि मनसोऽभवन् ॥ २४ ॥
dṛśyamānā vinārthena na dṛśyante manobhavāḥ . karmabhirdhyāyato nānā karmāṇi manaso'bhavan .. 24 ..
अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः । देहिनो विविधक्लेश सन्तापकृदुदाहृतः ॥ २५ ॥
ayaṃ hi dehino deho dravyajñānakriyātmakaḥ . dehino vividhakleśa santāpakṛdudāhṛtaḥ .. 25 ..
तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः । द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ २६ ॥
tasmāt svasthena manasā vimṛśya gatimātmanaḥ . dvaite dhruvārthaviśrambhaṃ tyajopaśamamāviśa .. 26 ..
श्रीनारद उवाच -
एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम । यां धारयन् सप्तरात्राद् द्रष्टा सङ्कर्षणं प्रभुम् ॥ २७ ॥
etāṃ mantropaniṣadaṃ pratīccha prayato mama . yāṃ dhārayan saptarātrād draṣṭā saṅkarṣaṇaṃ prabhum .. 27 ..
यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे शर्वादयो भ्रममिमं द्वितयं विसृज्य । सद्यस्तदीयमतुलानधिकं महित्वं प्रापुर्भवानपि परं न चिरादुपैति ॥ २८ ॥
yatpādamūlamupasṛtya narendra pūrve śarvādayo bhramamimaṃ dvitayaṃ visṛjya . sadyastadīyamatulānadhikaṃ mahitvaṃ prāpurbhavānapi paraṃ na cirādupaiti .. 28 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुसान्त्वनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe citraketusāntvanaṃ nāma pañcadaśo'dhyāyaḥ .. 15 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In