Bhagavata Purana

Adhyaya - 15

Consolation of Chitraketu

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीमद्‌भागवत महापुराण षष्ठः स्कन्धः - पञ्चदशोऽध्यायः चित्रकेतवेऽङ्‌गिरोनारदयोरुपदेशः -
śrīmad‌bhāgavata mahāpurāṇa ṣaṣṭhaḥ skandhaḥ - pañcadaśo'dhyāyaḥ citraketave'ṅ‌gironāradayorupadeśaḥ -

Adhyaya:    15

Shloka :    1

श्रीशुक उवाच -
ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् । शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः ॥ १ ॥
ūcaturmṛtakopānte patitaṃ mṛtakopamam | śokābhibhūtaṃ rājānaṃ bodhayantau saduktibhiḥ || 1 ||

Adhyaya:    15

Shloka :    2

कोऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति । त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् ॥ २ ॥
ko'yaṃ syāt tava rājendra bhavān yamanuśocati | tvaṃ cāsya katamaḥ sṛṣṭau puredānīmataḥ param || 2 ||

Adhyaya:    15

Shloka :    3

यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः । संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ ३ ॥
yathā prayānti saṃyānti srotovegena vālukāḥ | saṃyujyante viyujyante tathā kālena dehinaḥ || 3 ||

Adhyaya:    15

Shloka :    4

यथा धानासु वै धाना भवन्ति न भवन्ति च । एवं भूतेषु भूतानि चोदितान् ईशमायया ॥ ४ ॥
yathā dhānāsu vai dhānā bhavanti na bhavanti ca | evaṃ bhūteṣu bhūtāni coditān īśamāyayā || 4 ||

Adhyaya:    15

Shloka :    5

वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः । जन्ममृत्योर्यथा पश्चात् प्राङ्‌नैवमधुनापि भोः ॥ ५ ॥
vayaṃ ca tvaṃ ca ye ceme tulyakālāścarācarāḥ | janmamṛtyoryathā paścāt prāṅ‌naivamadhunāpi bhoḥ || 5 ||

Adhyaya:    15

Shloka :    6

भूतैर्भूतानि भूतेशः सृजत्यवति हन्त्यजः । आत्मसृष्टैरस्वतन्त्रैः अनपेक्षोऽपि बालवत् ॥ ६ ॥
bhūtairbhūtāni bhūteśaḥ sṛjatyavati hantyajaḥ | ātmasṛṣṭairasvatantraiḥ anapekṣo'pi bālavat || 6 ||

Adhyaya:    15

Shloka :    7

देहेन देहिनो राजन् देहाद् देहोऽभिजायते । बीजादेव यथा बीजं देह्यर्थ इव शाश्वतः ॥ ७ ॥
dehena dehino rājan dehād deho'bhijāyate | bījādeva yathā bījaṃ dehyartha iva śāśvataḥ || 7 ||

Adhyaya:    15

Shloka :    8

देहदेहिविभागोऽयं अविवेककृतः पुरा । जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः ॥ ८ ॥
dehadehivibhāgo'yaṃ avivekakṛtaḥ purā | jātivyaktivibhāgo'yaṃ yathā vastuni kalpitaḥ || 8 ||

Adhyaya:    15

Shloka :    9

श्रीशुक उवाच -
एवं आश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः । विमृज्य पाणिना वक्त्रं आधिम्लानमभाषत ॥ ९ ॥
evaṃ āśvāsito rājā citraketurdvijoktibhiḥ | vimṛjya pāṇinā vaktraṃ ādhimlānamabhāṣata || 9 ||

Adhyaya:    15

Shloka :    10

श्रीराजोवाच -
कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् । अवधूतेन वेषेण गूढौ इह समागतौ ॥ १० ॥
kau yuvāṃ jñānasampannau mahiṣṭhau ca mahīyasām | avadhūtena veṣeṇa gūḍhau iha samāgatau || 10 ||

Adhyaya:    15

Shloka :    11

चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः । मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्‌गिनः ॥ ११ ॥
caranti hyavanau kāmaṃ brāhmaṇā bhagavatpriyāḥ | mādṛśāṃ grāmyabuddhīnāṃ bodhāyonmattaliṅ‌ginaḥ || 11 ||

Adhyaya:    15

Shloka :    12

कुमारो नारद ऋभुः अङ्‌गिरा देवलोऽसितः । अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥ १२ ॥
kumāro nārada ṛbhuḥ aṅ‌girā devalo'sitaḥ | apāntaratamo vyāso mārkaṇḍeyo'tha gautamaḥ || 12 ||

Adhyaya:    15

Shloka :    13

वसिष्ठो भगवान् रामः कपिलो बादरायणिः । दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथाऽऽरुणिः ॥ १३ ॥
vasiṣṭho bhagavān rāmaḥ kapilo bādarāyaṇiḥ | durvāsā yājñavalkyaśca jātukarṇastathā''ruṇiḥ || 13 ||

Adhyaya:    15

Shloka :    14

रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः । ऋषिर्वेदशिरा बोध्यो मुनिः पञ्चशिखस्तथा ॥ १४ ॥
romaśaścyavano datta āsuriḥ sapatañjaliḥ | ṛṣirvedaśirā bodhyo muniḥ pañcaśikhastathā || 14 ||

Adhyaya:    15

Shloka :    15

हिरण्यनाभः कौसल्यः श्रुतदेव ऋतध्वजः । एते परे च सिद्धेशाः चरन्ति ज्ञानहेतवः ॥ १५ ॥
hiraṇyanābhaḥ kausalyaḥ śrutadeva ṛtadhvajaḥ | ete pare ca siddheśāḥ caranti jñānahetavaḥ || 15 ||

Adhyaya:    15

Shloka :    16

तस्माद् युवां ग्राम्यपशोः मम मूढधियः प्रभू । अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ १६ ॥
tasmād yuvāṃ grāmyapaśoḥ mama mūḍhadhiyaḥ prabhū | andhe tamasi magnasya jñānadīpa udīryatām || 16 ||

Adhyaya:    15

Shloka :    17

श्रीअङ्‌गिरा उवाच -
अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्‌गिरा नृप । एष ब्रह्मसुतः साक्षात् नारदो भगवान् ऋषिः ॥ १७ ॥
ahaṃ te putrakāmasya putrado'smyaṅ‌girā nṛpa | eṣa brahmasutaḥ sākṣāt nārado bhagavān ṛṣiḥ || 17 ||

Adhyaya:    15

Shloka :    18

इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे । अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ १८ ॥
itthaṃ tvāṃ putraśokena magnaṃ tamasi dustare | atadarhamanusmṛtya mahāpuruṣagocaram || 18 ||

Adhyaya:    15

Shloka :    19

अनुग्रहाय भवतः प्राप्तौ आवां इह प्रभो । ब्रह्मण्यो भगवद्‍भक्तो नावसीदितुमर्हसि ॥ १९ ॥
anugrahāya bhavataḥ prāptau āvāṃ iha prabho | brahmaṇyo bhagavad‍bhakto nāvasīditumarhasi || 19 ||

Adhyaya:    15

Shloka :    20

तदैव ते परं ज्ञानं ददामि गृहमागतः । ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददावहम् ॥ २० ॥
tadaiva te paraṃ jñānaṃ dadāmi gṛhamāgataḥ | jñātvānyābhiniveśaṃ te putrameva dadāvaham || 20 ||

Adhyaya:    15

Shloka :    21

अधुना पुत्रिणां तापो भवतैवानुभूयते । एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ २१ ॥
adhunā putriṇāṃ tāpo bhavataivānubhūyate | evaṃ dārā gṛhā rāyo vividhaiśvaryasampadaḥ || 21 ||

Adhyaya:    15

Shloka :    22

शब्दादयश्च विषयाः चला राज्यविभूतयः । मही राज्यं बलं कोशो भृत्यामात्याः सुहृज्जनाः ॥ २२ ॥
śabdādayaśca viṣayāḥ calā rājyavibhūtayaḥ | mahī rājyaṃ balaṃ kośo bhṛtyāmātyāḥ suhṛjjanāḥ || 22 ||

Adhyaya:    15

Shloka :    23

सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः । गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ २३ ॥
sarve'pi śūraseneme śokamohabhayārtidāḥ | gandharvanagaraprakhyāḥ svapnamāyāmanorathāḥ || 23 ||

Adhyaya:    15

Shloka :    24

दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः । कर्मभिर्ध्यायतो नाना कर्माणि मनसोऽभवन् ॥ २४ ॥
dṛśyamānā vinārthena na dṛśyante manobhavāḥ | karmabhirdhyāyato nānā karmāṇi manaso'bhavan || 24 ||

Adhyaya:    15

Shloka :    25

अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः । देहिनो विविधक्लेश सन्तापकृदुदाहृतः ॥ २५ ॥
ayaṃ hi dehino deho dravyajñānakriyātmakaḥ | dehino vividhakleśa santāpakṛdudāhṛtaḥ || 25 ||

Adhyaya:    15

Shloka :    26

तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः । द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ २६ ॥
tasmāt svasthena manasā vimṛśya gatimātmanaḥ | dvaite dhruvārthaviśrambhaṃ tyajopaśamamāviśa || 26 ||

Adhyaya:    15

Shloka :    27

श्रीनारद उवाच -
एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम । यां धारयन् सप्तरात्राद् द्रष्टा सङ्‌कर्षणं प्रभुम् ॥ २७ ॥
etāṃ mantropaniṣadaṃ pratīccha prayato mama | yāṃ dhārayan saptarātrād draṣṭā saṅ‌karṣaṇaṃ prabhum || 27 ||

Adhyaya:    15

Shloka :    28

यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे शर्वादयो भ्रममिमं द्वितयं विसृज्य । सद्यस्तदीयमतुलानधिकं महित्वं प्रापुर्भवानपि परं न चिरादुपैति ॥ २८ ॥
yatpādamūlamupasṛtya narendra pūrve śarvādayo bhramamimaṃ dvitayaṃ visṛjya | sadyastadīyamatulānadhikaṃ mahitvaṃ prāpurbhavānapi paraṃ na cirādupaiti || 28 ||

Adhyaya:    15

Shloka :    29

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुसान्त्वनं नाम पञ्चदशोऽध्या‍यः ॥ १५ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe citraketusāntvanaṃ nāma pañcadaśo'dhyā‍yaḥ || 15 ||

Adhyaya:    15

Shloka :    30

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    15

Shloka :    31

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In