Bhagavata Purana

Adhyaya - 17

Chitraketu cursed by Parvati

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीमद्‌भागवत महापुराण षष्ठः स्कन्धः - शप्तदशोऽध्यायः कैलासे पार्वतीसहितस्य शिवस्योपहासकरणात् पार्वतीशापेन चित्रकेतोर्वृत्रजन्म प्राप्तिश्च -
śrīmad‌bhāgavata mahāpurāṇa ṣaṣṭhaḥ skandhaḥ - śaptadaśo'dhyāyaḥ kailāse pārvatīsahitasya śivasyopahāsakaraṇāt pārvatīśāpena citraketorvṛtrajanma prāptiśca -

Adhyaya:    17

Shloka :    1

श्रीशुक उवाच -
यतश्चान्तर्हितोऽनन्तः तस्यै कृत्वा दिशे नमः । विद्याधरश्चित्रकेतुः चचार गगने चरः ॥ १ ॥
yataścāntarhito'nantaḥ tasyai kṛtvā diśe namaḥ | vidyādharaścitraketuḥ cacāra gagane caraḥ || 1 ||

Adhyaya:    17

Shloka :    2

स लक्षं वर्षलक्षाणां अव्याहतबलेन्द्रियः । स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः ॥ २ ॥
sa lakṣaṃ varṣalakṣāṇāṃ avyāhatabalendriyaḥ | stūyamāno mahāyogī munibhiḥ siddhacāraṇaiḥ || 2 ||

Adhyaya:    17

Shloka :    3

कुलाचलेन्द्रद्रोणीषु नानासङ्‌कल्पसिद्धिषु । रेमे विद्याधरस्त्रीभिः गापयन् हरिमीश्वरम् ॥ ३ ॥
kulācalendradroṇīṣu nānāsaṅ‌kalpasiddhiṣu | reme vidyādharastrībhiḥ gāpayan harimīśvaram || 3 ||

Adhyaya:    17

Shloka :    4

एकदा स विमानेन विष्णुदत्तेन भास्वता । गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः ॥ ४ ॥
ekadā sa vimānena viṣṇudattena bhāsvatā | giriśaṃ dadṛśe gacchan parītaṃ siddhacāraṇaiḥ || 4 ||

Adhyaya:    17

Shloka :    5

आलिङ्‌ग्याङ्‌कीकृतां देवीं बाहुना मुनिसंसदि । उवाच देव्याः श्रृण्वन्त्या जहासोच्चैस्तदन्तिके ॥ ५ ॥
āliṅ‌gyāṅ‌kīkṛtāṃ devīṃ bāhunā munisaṃsadi | uvāca devyāḥ śrṛṇvantyā jahāsoccaistadantike || 5 ||

Adhyaya:    17

Shloka :    6

चित्रकेतुरुवाच -
एष लोकगुरुः साक्षात् धर्मं वक्ता शरीरिणाम् । आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया ॥ ६ ॥
eṣa lokaguruḥ sākṣāt dharmaṃ vaktā śarīriṇām | āste mukhyaḥ sabhāyāṃ vai mithunībhūya bhāryayā || 6 ||

Adhyaya:    17

Shloka :    7

जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः । अङ्‌कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा ॥ ७ ॥
jaṭādharastīvratapā brahmavādisabhāpatiḥ | aṅ‌kīkṛtya striyaṃ cāste gatahrīḥ prākṛto yathā || 7 ||

Adhyaya:    17

Shloka :    8

प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति । अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥ ८ ॥
prāyaśaḥ prākṛtāścāpi striyaṃ rahasi bibhrati | ayaṃ mahāvratadharo bibharti sadasi striyam || 8 ||

Adhyaya:    17

Shloka :    9

श्रीशुक उवाच -
भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप । तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ॥ ९ ॥
bhagavānapi tacchrutvā prahasyāgādhadhīrnṛpa | tūṣṇīṃ babhūva sadasi sabhyāśca tadanuvratāḥ || 9 ||

Adhyaya:    17

Shloka :    10

इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् । रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने ॥ १० ॥
ityatadvīryaviduṣi bruvāṇe bahvaśobhanam | ruṣā''ha devī dhṛṣṭāya nirjitātmābhimānine || 10 ||

Adhyaya:    17

Shloka :    11

श्रीपार्वति उवाच -
अयं किमधुना लोके शास्ता दण्डधरः प्रभुः । अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥ ११ ॥
ayaṃ kimadhunā loke śāstā daṇḍadharaḥ prabhuḥ | asmadvidhānāṃ duṣṭānāṃ nirlajjānāṃ ca viprakṛt || 11 ||

Adhyaya:    17

Shloka :    12

न वेद धर्मं किल पद्मयोनिः न ब्रह्मपुत्रा भृगुनारदाद्याः । न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्यतिवर्तिनं हरम् ॥ १२ ॥
na veda dharmaṃ kila padmayoniḥ na brahmaputrā bhṛgunāradādyāḥ | na vai kumāraḥ kapilo manuśca ye no niṣedhantyativartinaṃ haram || 12 ||

Adhyaya:    17

Shloka :    13

एषामनुध्येयपदाब्जयुग्मं जगद्‍गुरुं मङ्‌गलमङ्‌गलं स्वयम् । यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टस्तदयं हि दण्ड्यः ॥ १३ ॥
eṣāmanudhyeyapadābjayugmaṃ jagad‍guruṃ maṅ‌galamaṅ‌galaṃ svayam | yaḥ kṣatrabandhuḥ paribhūya sūrīn praśāsti dhṛṣṭastadayaṃ hi daṇḍyaḥ || 13 ||

Adhyaya:    17

Shloka :    14

नायमर्हति वैकुण्ठ पादमूलोपसर्पणम् । सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् ॥ १४ ॥
nāyamarhati vaikuṇṭha pādamūlopasarpaṇam | sambhāvitamatiḥ stabdhaḥ sādhubhiḥ paryupāsitam || 14 ||

Adhyaya:    17

Shloka :    15

अतः पापीयसीं योनिं आसुरीं याहि दुर्मते । यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ १५ ॥
ataḥ pāpīyasīṃ yoniṃ āsurīṃ yāhi durmate | yatheha bhūyo mahatāṃ na kartā putra kilbiṣam || 15 ||

Adhyaya:    17

Shloka :    16

श्रीशुक उवाच -
एवं शप्तश्चित्रकेतुः विमानाद् अवरुह्य सः । प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ १६ ॥
evaṃ śaptaścitraketuḥ vimānād avaruhya saḥ | prasādayāmāsa satīṃ mūrdhnā namreṇa bhārata || 16 ||

Adhyaya:    17

Shloka :    17

चित्रकेतुरुवाच -
प्रतिगृह्णामि ते शापं आत्मनोऽञ्जलिनाम्बिके । देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥ १७ ॥
pratigṛhṇāmi te śāpaṃ ātmano'ñjalināmbike | devairmartyāya yatproktaṃ pūrvadiṣṭaṃ hi tasya tat || 17 ||

Adhyaya:    17

Shloka :    18

संसारचक्र एतस्मिन् जन्तुरज्ञानमोहितः । भ्राम्यन् सुखं च दुःखं च भुङ्‌क्ते सर्वत्र सर्वदा ॥ १८ ॥
saṃsāracakra etasmin janturajñānamohitaḥ | bhrāmyan sukhaṃ ca duḥkhaṃ ca bhuṅ‌kte sarvatra sarvadā || 18 ||

Adhyaya:    17

Shloka :    19

नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः । कर्तारं मन्यतेऽप्राज्ञ आत्मानं परमेव च ॥ १९ ॥
naivātmā na paraścāpi kartā syāt sukhaduḥkhayoḥ | kartāraṃ manyate'prājña ātmānaṃ parameva ca || 19 ||

Adhyaya:    17

Shloka :    20

गुणप्रवाह एतस्मिन्कः शापः को न्वनुग्रहः । कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा ॥ २० ॥
guṇapravāha etasminkaḥ śāpaḥ ko nvanugrahaḥ | kaḥ svargo narakaḥ ko vā kiṃ sukhaṃ duḥkhameva vā || 20 ||

Adhyaya:    17

Shloka :    21

एकः सृजति भूतानि भगवान् आत्ममायया । एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ २१ ॥
ekaḥ sṛjati bhūtāni bhagavān ātmamāyayā | eṣāṃ bandhaṃ ca mokṣaṃ ca sukhaṃ duḥkhaṃ ca niṣkalaḥ || 21 ||

Adhyaya:    17

Shloka :    22

न तस्य कश्चिद् दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः । समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुत एव रोषः ॥ २२ ॥
na tasya kaścid dayitaḥ pratīpo na jñātibandhurna paro na ca svaḥ | samasya sarvatra nirañjanasya sukhe na rāgaḥ kuta eva roṣaḥ || 22 ||

Adhyaya:    17

Shloka :    23

तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय । बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतयेऽवकल्पते ॥ २३ ॥
tathāpi tacchaktivisarga eṣāṃ sukhāya duḥkhāya hitāhitāya | bandhāya mokṣāya ca mṛtyujanmanoḥ śarīriṇāṃ saṃsṛtaye'vakalpate || 23 ||

Adhyaya:    17

Shloka :    24

अथ प्रसादये न त्वां शापमोक्षाय भामिनि । यन्मन्यसे ह्यसाधूक्तं मम तत्क्षम्यतां सति ॥ २४ ॥
atha prasādaye na tvāṃ śāpamokṣāya bhāmini | yanmanyase hyasādhūktaṃ mama tatkṣamyatāṃ sati || 24 ||

Adhyaya:    17

Shloka :    25

श्रीशुक उवाच -
इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम । जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥ २५ ॥
iti prasādya giriśau citraketurarindama | jagāma svavimānena paśyatoḥ smayatostayoḥ || 25 ||

Adhyaya:    17

Shloka :    26

ततस्तु भगवान्रुद्रो रुद्राणीं इदमब्रवीत् । देवर्षिदैत्यसिद्धानां पार्षदानां च श्रृण्वताम् ॥ २६ ॥
tatastu bhagavānrudro rudrāṇīṃ idamabravīt | devarṣidaityasiddhānāṃ pārṣadānāṃ ca śrṛṇvatām || 26 ||

Adhyaya:    17

Shloka :    27

श्रीरुद्र उवाच -
दृष्टवत्यसि सुश्रोणि हरेरद्‍भुतकर्मणः । माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् ॥ २७ ॥
dṛṣṭavatyasi suśroṇi harerad‍bhutakarmaṇaḥ | māhātmyaṃ bhṛtyabhṛtyānāṃ niḥspṛhāṇāṃ mahātmanām || 27 ||

Adhyaya:    17

Shloka :    28

नारायणपराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्गनरकेषु अपि तुल्यार्थदर्शिनः ॥ २८ ॥
nārāyaṇaparāḥ sarve na kutaścana bibhyati | svargāpavarganarakeṣu api tulyārthadarśinaḥ || 28 ||

Adhyaya:    17

Shloka :    29

देहिनां देहसंयोगाद् द्वन्द्वान् ईश्वरलीलया । सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ॥ २९ ॥
dehināṃ dehasaṃyogād dvandvān īśvaralīlayā | sukhaṃ duḥkhaṃ mṛtirjanma śāpo'nugraha eva ca || 29 ||

Adhyaya:    17

Shloka :    30

अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि । गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः ॥ ३० ॥
avivekakṛtaḥ puṃso hyarthabheda ivātmani | guṇadoṣavikalpaśca bhideva srajivatkṛtaḥ || 30 ||

Adhyaya:    17

Shloka :    31

वासुदेवे भगवति भक्तिं उद्वहतां नृणाम् । ज्ञानवैराग्यवीर्याणां न हि कश्चिद्व्यपाश्रयः ॥ ३१ ॥
vāsudeve bhagavati bhaktiṃ udvahatāṃ nṛṇām | jñānavairāgyavīryāṇāṃ na hi kaścidvyapāśrayaḥ || 31 ||

Adhyaya:    17

Shloka :    32

नाहं विरिञ्चो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः । विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः ॥ ३२ ॥
nāhaṃ viriñco na kumāranāradau na brahmaputrā munayaḥ sureśāḥ | vidāma yasyehitamaṃśakāṃśakā na tatsvarūpaṃ pṛthagīśamāninaḥ || 32 ||

Adhyaya:    17

Shloka :    33

न ह्यस्यास्ति प्रियः कश्चित् नाप्रियः स्वः परोऽपि वा । आत्मत्वात् सर्वभूतानां सर्वभूतप्रियो हरिः ॥ ३३ ॥
na hyasyāsti priyaḥ kaścit nāpriyaḥ svaḥ paro'pi vā | ātmatvāt sarvabhūtānāṃ sarvabhūtapriyo hariḥ || 33 ||

Adhyaya:    17

Shloka :    34

तस्य चायं महाभागः चित्रकेतुः प्रियोऽनुगः । सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रियः ॥ ३४ ॥
tasya cāyaṃ mahābhāgaḥ citraketuḥ priyo'nugaḥ | sarvatra samadṛk śānto hyahaṃ caivācyutapriyaḥ || 34 ||

Adhyaya:    17

Shloka :    35

तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु । महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ ३५ ॥
tasmānna vismayaḥ kāryaḥ puruṣeṣu mahātmasu | mahāpuruṣabhakteṣu śānteṣu samadarśiṣu || 35 ||

Adhyaya:    17

Shloka :    36

श्रीशुक उवाच -
इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् । बभूव शान्तधी राजन् देवी विगतविस्मया ॥ ३६ ॥
iti śrutvā bhagavataḥ śivasyomābhibhāṣitam | babhūva śāntadhī rājan devī vigatavismayā || 36 ||

Adhyaya:    17

Shloka :    37

इति भागवतो देव्याः प्रतिशप्तुमलन्तमः । मूर्ध्ना स जगृहे शापं एतावत् साधुलक्षणम् ॥ ३७ ॥
iti bhāgavato devyāḥ pratiśaptumalantamaḥ | mūrdhnā sa jagṛhe śāpaṃ etāvat sādhulakṣaṇam || 37 ||

Adhyaya:    17

Shloka :    38

जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः । वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः ॥ ३८ ॥
jajñe tvaṣṭurdakṣiṇāgnau dānavīṃ yonimāśritaḥ | vṛtra ityabhivikhyāto jñānavijñānasaṃyutaḥ || 38 ||

Adhyaya:    17

Shloka :    39

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः ॥ ३९ ॥
etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi | vṛtrasyāsurajāteśca kāraṇaṃ bhagavanmateḥ || 39 ||

Adhyaya:    17

Shloka :    40

इतिहासं इमं पुण्यं चित्रकेतोर्महात्मनः । माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद् विमुच्यते ॥ ४० ॥
itihāsaṃ imaṃ puṇyaṃ citraketormahātmanaḥ | māhātmyaṃ viṣṇubhaktānāṃ śrutvā bandhād vimucyate || 40 ||

Adhyaya:    17

Shloka :    41

य एतत् प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् । इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ ४१ ॥
ya etat prātarutthāya śraddhayā vāgyataḥ paṭhet | itihāsaṃ hariṃ smṛtvā sa yāti paramāṃ gatim || 41 ||

Adhyaya:    17

Shloka :    42

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुशापो नाम सप्तदशोऽध्या‍यः ॥ १७ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe citraketuśāpo nāma saptadaśo'dhyā‍yaḥ || 17 ||

Adhyaya:    17

Shloka :    43

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    17

Shloka :    44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In