Bhagavata Purana

Adhyaya - 20

Birth of the Maruts

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच
पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम् । अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् १ ।
pṛśnistu patnī savituḥ sāvitrīṃ vyāhṛtiṃ trayīm | agnihotraṃ paśuṃ somaṃ cāturmāsyaṃ mahāmakhān 1 |

Adhyaya:    20

Shloka :    1

सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् । आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् २ ।
siddhirbhagasya bhāryāṅga mahimānaṃ vibhuṃ prabhum | āśiṣaṃ ca varārohāṃ kanyāṃ prāsūta suvratām 2 |

Adhyaya:    20

Shloka :    2

धातुः कुहूः सिनीवाली राका चानुमतिस्तथा । सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ३ ।
dhātuḥ kuhūḥ sinīvālī rākā cānumatistathā | sāyaṃ darśamatha prātaḥ pūrṇamāsamanukramāt 3 |

Adhyaya:    20

Shloka :    3

अग्नीन्पुरीष्यानाधत्त क्रियायां समनन्तरः । चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः ४ ।
agnīnpurīṣyānādhatta kriyāyāṃ samanantaraḥ | carṣaṇī varuṇasyāsīdyasyāṃ jāto bhṛguḥ punaḥ 4 |

Adhyaya:    20

Shloka :    4

वाल्मीकिश्च महायोगी वल्मीकादभवत्किल । अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोरृषी ५ ।
vālmīkiśca mahāyogī valmīkādabhavatkila | agastyaśca vasiṣṭhaśca mitrāvaruṇayorṛṣī 5 |

Adhyaya:    20

Shloka :    5

रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् । रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् ६ ।
retaḥ siṣicatuḥ kumbhe urvaśyāḥ sannidhau drutam | revatyāṃ mitra utsargamariṣṭaṃ pippalaṃ vyadhāt 6 |

Adhyaya:    20

Shloka :    6

पौलोम्यामिन्द्र आधत्त त्रीन्पुत्रानिति नः श्रुतम् । जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः ७ ।
paulomyāmindra ādhatta trīnputrāniti naḥ śrutam | jayantamṛṣabhaṃ tāta tṛtīyaṃ mīḍhuṣaṃ prabhuḥ 7 |

Adhyaya:    20

Shloka :    7

उरुक्रमस्य देवस्य मायावामनरूपिणः । कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन्सौभगादयः ८ ।
urukramasya devasya māyāvāmanarūpiṇaḥ | kīrtau patnyāṃ bṛhacchlokastasyāsansaubhagādayaḥ 8 |

Adhyaya:    20

Shloka :    8

तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः । पश्चाद्वक्ष्यामहेऽदित्यां यथैवावततार ह ९ ।
tatkarmaguṇavīryāṇi kāśyapasya mahātmanaḥ | paścādvakṣyāmahe'dityāṃ yathaivāvatatāra ha 9 |

Adhyaya:    20

Shloka :    9

अथ कश्यपदायादान्दैतेयान्कीर्तयामि ते । यत्र भागवतः श्रीमान्प्रह्रादो बलिरेव च १० ।
atha kaśyapadāyādāndaiteyānkīrtayāmi te | yatra bhāgavataḥ śrīmānprahrādo balireva ca 10 |

Adhyaya:    20

Shloka :    10

दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ । हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ११ ।
diterdvāveva dāyādau daityadānavavanditau | hiraṇyakaśipurnāma hiraṇyākṣaśca kīrtitau 11 |

Adhyaya:    20

Shloka :    11

हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी । जम्भस्य तनया सा तु सुषुवे चतुरः सुतान् १२ ।
hiraṇyakaśiporbhāryā kayādhurnāma dānavī | jambhasya tanayā sā tu suṣuve caturaḥ sutān 12 |

Adhyaya:    20

Shloka :    12

संह्रादं प्रागनुह्रादं ह्रादं प्रह्रादमेव च । तत्स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् १३ ।
saṃhrādaṃ prāganuhrādaṃ hrādaṃ prahrādameva ca | tatsvasā siṃhikā nāma rāhuṃ vipracito'grahīt 13 |

Adhyaya:    20

Shloka :    13

शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम् । संह्रादस्य कृतिर्भार्या सूत पञ्चजनं ततः १४ ।
śiro'haradyasya hariścakreṇa pibato'mṛtam | saṃhrādasya kṛtirbhāryā sūta pañcajanaṃ tataḥ 14 |

Adhyaya:    20

Shloka :    14

ह्रादस्य धमनिर्भार्या सूत वातापिमिल्वलम् । योऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः १५ ।
hrādasya dhamanirbhāryā sūta vātāpimilvalam | yo'gastyāya tvatithaye pece vātāpimilvalaḥ 15 |

Adhyaya:    20

Shloka :    15

अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा । विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्बलिः १६ ।
anuhrādasya sūryāyāṃ bāṣkalo mahiṣastathā | virocanastu prāhrādirdevyāṃ tasyābhavadbaliḥ 16 |

Adhyaya:    20

Shloka :    16

बाणज्येष्ठं पुत्रशतमशनायां ततोऽभवत् । तस्यानुभावं सुश्लोक्यं पश्चादेवाभिधास्यते १७ ।
bāṇajyeṣṭhaṃ putraśatamaśanāyāṃ tato'bhavat | tasyānubhāvaṃ suślokyaṃ paścādevābhidhāsyate 17 |

Adhyaya:    20

Shloka :    17

बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम् । यत्पार्श्वे भगवानास्ते ह्यद्यापि पुरपालकः १८ ।
bāṇa ārādhya giriśaṃ lebhe tadgaṇamukhyatām | yatpārśve bhagavānāste hyadyāpi purapālakaḥ 18 |

Adhyaya:    20

Shloka :    18

मरुतश्च दितेः पुत्राश्चत्वारिंशन्नवाधिकाः । त आसन्नप्रजाः सर्वे नीता इन्द्रे ण सात्मताम् १९ ।
marutaśca diteḥ putrāścatvāriṃśannavādhikāḥ | ta āsannaprajāḥ sarve nītā indre ṇa sātmatām 19 |

Adhyaya:    20

Shloka :    19

श्रीराजोवाच
कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो । इन्द्रे ण प्रापिताः सात्म्यं किं तत्साधु कृतं हि तैः २० ।
kathaṃ ta āsuraṃ bhāvamapohyautpattikaṃ guro | indre ṇa prāpitāḥ sātmyaṃ kiṃ tatsādhu kṛtaṃ hi taiḥ 20 |

Adhyaya:    20

Shloka :    20

इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह । परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि २१ ।
ime śraddadhate brahmannṛṣayo hi mayā saha | parijñānāya bhagavaṃstanno vyākhyātumarhasi 21 |

Adhyaya:    20

Shloka :    21

श्रीसूत उवाच
तद्विष्णुरातस्य स बादरायणिर्वचो निशम्यादृतमल्पमर्थवत् । सभाजयन्सन्निभृतेन चेतसा जगाद सत्रायण सर्वदर्शनः २२ ।
tadviṣṇurātasya sa bādarāyaṇirvaco niśamyādṛtamalpamarthavat | sabhājayansannibhṛtena cetasā jagāda satrāyaṇa sarvadarśanaḥ 22 |

Adhyaya:    20

Shloka :    22

श्रीशुक उवाच
हतपुत्रा दितिः शक्र पार्ष्णिग्राहेण विष्णुना । मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् २३ ।
hataputrā ditiḥ śakra pārṣṇigrāheṇa viṣṇunā | manyunā śokadīptena jvalantī paryacintayat 23 |

Adhyaya:    20

Shloka :    23

कदा नु भ्रातृहन्तारमिन्द्रि याराममुल्बणम् । अक्लिन्नहृदयं पापं घातयित्वा शये सुखम् २४ ।
kadā nu bhrātṛhantāramindri yārāmamulbaṇam | aklinnahṛdayaṃ pāpaṃ ghātayitvā śaye sukham 24 |

Adhyaya:    20

Shloka :    24

कृमिविड्भस्मसंज्ञासीद्यस्येशाभिहितस्य च । भूतध्रुक्तत्कृते स्वार्थं किं वेद निरयो यतः २५ ।
kṛmiviḍbhasmasaṃjñāsīdyasyeśābhihitasya ca | bhūtadhruktatkṛte svārthaṃ kiṃ veda nirayo yataḥ 25 |

Adhyaya:    20

Shloka :    25

आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः । मदशोषक इन्द्र स्य भूयाद्येन सुतो हि मे २६ ।
āśāsānasya tasyedaṃ dhruvamunnaddhacetasaḥ | madaśoṣaka indra sya bhūyādyena suto hi me 26 |

Adhyaya:    20

Shloka :    26

इति भावेन सा भर्तुराचचारासकृत्प्रियम् । शुश्रूषयानुरागेण प्रश्रयेण दमेन च २७ ।
iti bhāvena sā bharturācacārāsakṛtpriyam | śuśrūṣayānurāgeṇa praśrayeṇa damena ca 27 |

Adhyaya:    20

Shloka :    27

भक्त्या परमया राजन्मनोज्ञैर्वल्गुभाषितैः । मनो जग्राह भावज्ञा सस्मितापाङ्गवीक्षणैः २८ ।
bhaktyā paramayā rājanmanojñairvalgubhāṣitaiḥ | mano jagrāha bhāvajñā sasmitāpāṅgavīkṣaṇaiḥ 28 |

Adhyaya:    20

Shloka :    28

एवं स्त्रिया जडीभूतो विद्वानपि मनोज्ञया । बाढमित्याह विवशो न तच्चित्रं हि योषिति २९ ।
evaṃ striyā jaḍībhūto vidvānapi manojñayā | bāḍhamityāha vivaśo na taccitraṃ hi yoṣiti 29 |

Adhyaya:    20

Shloka :    29

विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापतिः । स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता ३० ।
vilokyaikāntabhūtāni bhūtānyādau prajāpatiḥ | striyaṃ cakre svadehārdhaṃ yayā puṃsāṃ matirhṛtā 30 |

Adhyaya:    20

Shloka :    30

एवं शुश्रूषितस्तात भगवान्कश्यपः स्त्रिया । प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ३१ ।
evaṃ śuśrūṣitastāta bhagavānkaśyapaḥ striyā | prahasya paramaprīto ditimāhābhinandya ca 31 |

Adhyaya:    20

Shloka :    31

श्रीकश्यप उवाच
वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते । स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः ३२ ।
varaṃ varaya vāmoru prītaste'hamanindite | striyā bhartari suprīte kaḥ kāma iha cāgamaḥ 32 |

Adhyaya:    20

Shloka :    32

पतिरेव हि नारीणां दैवतं परमं स्मृतम् । मानसः सर्वभूतानां वासुदेवः श्रियः पतिः ३३ ।
patireva hi nārīṇāṃ daivataṃ paramaṃ smṛtam | mānasaḥ sarvabhūtānāṃ vāsudevaḥ śriyaḥ patiḥ 33 |

Adhyaya:    20

Shloka :    33

स एव देवतालिङ्गैर्नामरूपविकल्पितैः । इज्यते भगवान्पुम्भिः स्त्रीभिश्च पतिरूपधृक् ३४ ।
sa eva devatāliṅgairnāmarūpavikalpitaiḥ | ijyate bhagavānpumbhiḥ strībhiśca patirūpadhṛk 34 |

Adhyaya:    20

Shloka :    34

तस्मात्पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे । यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम् ३५ ।
tasmātpativratā nāryaḥ śreyaskāmāḥ sumadhyame | yajante'nanyabhāvena patimātmānamīśvaram 35 |

Adhyaya:    20

Shloka :    35

सोऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः । तं ते सम्पादये काममसतीनां सुदुर्लभम् ३६ ।
so'haṃ tvayārcito bhadre īdṛgbhāvena bhaktitaḥ | taṃ te sampādaye kāmamasatīnāṃ sudurlabham 36 |

Adhyaya:    20

Shloka :    36

दितिरुवाच
वरदो यदि मे ब्रह्मन्पुत्रमिन्द्र हणं वृणे । अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ३७ ।
varado yadi me brahmanputramindra haṇaṃ vṛṇe | amṛtyuṃ mṛtaputrāhaṃ yena me ghātitau sutau 37 |

Adhyaya:    20

Shloka :    37

निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत । अहो अधर्मः सुमहानद्य मे समुपस्थितः ३८ ।
niśamya tadvaco vipro vimanāḥ paryatapyata | aho adharmaḥ sumahānadya me samupasthitaḥ 38 |

Adhyaya:    20

Shloka :    38

अहो अर्थेन्द्रि यारामो योषिन्मय्येह मायया । गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम् ३९ ।
aho arthendri yārāmo yoṣinmayyeha māyayā | gṛhītacetāḥ kṛpaṇaḥ patiṣye narake dhruvam 39 |

Adhyaya:    20

Shloka :    39

कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः । धिङ्मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रि यः ४० ।
ko'tikramo'nuvartantyāḥ svabhāvamiha yoṣitaḥ | dhiṅmāṃ batābudhaṃ svārthe yadahaṃ tvajitendri yaḥ 40 |

Adhyaya:    20

Shloka :    40

शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् । हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ४१ ।
śaratpadmotsavaṃ vaktraṃ vacaśca śravaṇāmṛtam | hṛdayaṃ kṣuradhārābhaṃ strīṇāṃ ko veda ceṣṭitam 41 |

Adhyaya:    20

Shloka :    41

न हि कश्चित्प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् । पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च ४२ ।
na hi kaścitpriyaḥ strīṇāmañjasā svāśiṣātmanām | patiṃ putraṃ bhrātaraṃ vā ghnantyarthe ghātayanti ca 42 |

Adhyaya:    20

Shloka :    42

प्रतिश्रुतं ददामीति वचस्तन्न मृषा भवेत् । वधं नार्हति चेन्द्रो ऽपि तत्रेदमुपकल्पते ४३ ।
pratiśrutaṃ dadāmīti vacastanna mṛṣā bhavet | vadhaṃ nārhati cendro 'pi tatredamupakalpate 43 |

Adhyaya:    20

Shloka :    43

इति सञ्चिन्त्य भगवान्मारीचः कुरुनन्दन । उवाच किञ्चित्कुपित आत्मानं च विगर्हयन् ४४ ।
iti sañcintya bhagavānmārīcaḥ kurunandana | uvāca kiñcitkupita ātmānaṃ ca vigarhayan 44 |

Adhyaya:    20

Shloka :    44

श्रीकश्यप उवाच
पुत्रस्ते भविता भद्रे इन्द्र हादेवबान्धवः । संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ४५ ।
putraste bhavitā bhadre indra hādevabāndhavaḥ | saṃvatsaraṃ vratamidaṃ yadyañjo dhārayiṣyasi 45 |

Adhyaya:    20

Shloka :    45

दितिरुवाच
धारयिष्ये व्रतं ब्रह्मन्ब्रूहि कार्याणि यानि मे । यानि चेह निषिद्धानि न व्रतं घ्नन्ति यान्युत ४६ ।
dhārayiṣye vrataṃ brahmanbrūhi kāryāṇi yāni me | yāni ceha niṣiddhāni na vrataṃ ghnanti yānyuta 46 |

Adhyaya:    20

Shloka :    46

श्रीकश्यप उवाच
न हिंस्याद्भूतजातानि न शपेन्नानृतं वदेत् । न छिन्द्यान्नखरोमाणि न स्पृशेद्यदमङ्गलम् ४७ ।
na hiṃsyādbhūtajātāni na śapennānṛtaṃ vadet | na chindyānnakharomāṇi na spṛśedyadamaṅgalam 47 |

Adhyaya:    20

Shloka :    47

नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः । न वसीताधौतवासः स्रजं च विधृतां क्वचित् ४८ ।
nāpsu snāyānna kupyeta na sambhāṣeta durjanaiḥ | na vasītādhautavāsaḥ srajaṃ ca vidhṛtāṃ kvacit 48 |

Adhyaya:    20

Shloka :    48

नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् । भुञ्जीतोदक्यया दृष्टं पिबेन्नाञ्जलिना त्वपः ४९ ।
nocchiṣṭaṃ caṇḍikānnaṃ ca sāmiṣaṃ vṛṣalāhṛtam | bhuñjītodakyayā dṛṣṭaṃ pibennāñjalinā tvapaḥ 49 |

Adhyaya:    20

Shloka :    49

नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा । अनर्चितासंयतवाक्नासंवीता बहिश्चरेत् ५० ।
nocchiṣṭāspṛṣṭasalilā sandhyāyāṃ muktamūrdhajā | anarcitāsaṃyatavāknāsaṃvītā bahiścaret 50 |

Adhyaya:    20

Shloka :    50

नाधौतपादाप्रयता नार्द्र पादा उदक्शिराः । शयीत नापराङ्नान्यैर्न नग्ना न च सन्ध्ययोः ५१ ।
nādhautapādāprayatā nārdra pādā udakśirāḥ | śayīta nāparāṅnānyairna nagnā na ca sandhyayoḥ 51 |

Adhyaya:    20

Shloka :    51

धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता । पूजयेत्प्रातराशात्प्राग्गोविप्राञ्श्रियमच्युतम् ५२ ।
dhautavāsā śucirnityaṃ sarvamaṅgalasaṃyutā | pūjayetprātarāśātprāggoviprāñśriyamacyutam 52 |

Adhyaya:    20

Shloka :    52

स्त्रियो वीरवतीश्चार्चेत्स्रग्गन्धबलिमण्डनैः । पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम् ५३ ।
striyo vīravatīścārcetsraggandhabalimaṇḍanaiḥ | patiṃ cārcyopatiṣṭheta dhyāyetkoṣṭhagataṃ ca tam 53 |

Adhyaya:    20

Shloka :    53

सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम् । धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः ५४ ।
sāṃvatsaraṃ puṃsavanaṃ vratametadaviplutam | dhārayiṣyasi cettubhyaṃ śakrahā bhavitā sutaḥ 54 |

Adhyaya:    20

Shloka :    54

बाढमित्यभ्युपेत्याथ दिती राजन्महामनाः । कश्यपाद्गर्भमाधत्त व्रतं चाञ्जो दधार सा ५५ ।
bāḍhamityabhyupetyātha ditī rājanmahāmanāḥ | kaśyapādgarbhamādhatta vrataṃ cāñjo dadhāra sā 55 |

Adhyaya:    20

Shloka :    55

मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद । शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत्कविः ५६ ।
mātṛṣvasurabhiprāyamindra ājñāya mānada | śuśrūṣaṇenāśramasthāṃ ditiṃ paryacaratkaviḥ 56 |

Adhyaya:    20

Shloka :    56

नित्यं वनात्सुमनसः फलमूलसमित्कुशान् । पत्राङ्कुरमृदोऽपश्च काले काल उपाहरत् ५७ ।
nityaṃ vanātsumanasaḥ phalamūlasamitkuśān | patrāṅkuramṛdo'paśca kāle kāla upāharat 57 |

Adhyaya:    20

Shloka :    57

एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप । प्रेप्सुः पर्यचरज्जिह्मो मृगहेव मृगाकृतिः ५८ ।
evaṃ tasyā vratasthāyā vratacchidraṃ harirnṛpa | prepsuḥ paryacarajjihmo mṛgaheva mṛgākṛtiḥ 58 |

Adhyaya:    20

Shloka :    58

नाध्यगच्छद्व्रतच्छिद्रं तत्परोऽथ महीपते । चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह ५९ ।
nādhyagacchadvratacchidraṃ tatparo'tha mahīpate | cintāṃ tīvrāṃ gataḥ śakraḥ kena me syācchivaṃ tviha 59 |

Adhyaya:    20

Shloka :    59

एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता । अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता ६० ।
ekadā sā tu sandhyāyāmucchiṣṭā vratakarśitā | aspṛṣṭavāryadhautāṅghriḥ suṣvāpa vidhimohitā 60 |

Adhyaya:    20

Shloka :    60

लब्ध्वा तदन्तरं शक्रो निद्रा पहृतचेतसः । दितेः प्रविष्ट उदरं योगेशो योगमायया ६१ ।
labdhvā tadantaraṃ śakro nidrā pahṛtacetasaḥ | diteḥ praviṣṭa udaraṃ yogeśo yogamāyayā 61 |

Adhyaya:    20

Shloka :    61

चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम् । रुदन्तं सप्तधैकैकं मा रोदीरिति तान्पुनः ६२ ।
cakarta saptadhā garbhaṃ vajreṇa kanakaprabham | rudantaṃ saptadhaikaikaṃ mā rodīriti tānpunaḥ 62 |

Adhyaya:    20

Shloka :    62

तमूचुः पाट्यमानास्ते सर्वे प्राञ्जलयो नृप । किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ६३ ।
tamūcuḥ pāṭyamānāste sarve prāñjalayo nṛpa | kiṃ na indra jighāṃsasi bhrātaro marutastava 63 |

Adhyaya:    20

Shloka :    63

मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः । अनन्यभावान्पार्षदानात्मनो मरुतां गणान् ६४ ।
mā bhaiṣṭa bhrātaro mahyaṃ yūyamityāha kauśikaḥ | ananyabhāvānpārṣadānātmano marutāṃ gaṇān 64 |

Adhyaya:    20

Shloka :    64

न ममार दितेर्गर्भः श्रीनिवासानुकम्पया । बहुधा कुलिशक्षुण्णो द्रौ ण्यस्त्रेण यथा भवान् ६५ ।
na mamāra ditergarbhaḥ śrīnivāsānukampayā | bahudhā kuliśakṣuṇṇo drau ṇyastreṇa yathā bhavān 65 |

Adhyaya:    20

Shloka :    65

सकृदिष्ट्वादिपुरुषं पुरुषो याति साम्यताम् । संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः ६६ ।
sakṛdiṣṭvādipuruṣaṃ puruṣo yāti sāmyatām | saṃvatsaraṃ kiñcidūnaṃ dityā yaddharirarcitaḥ 66 |

Adhyaya:    20

Shloka :    66

सजूरिन्द्रे ण पञ्चाशद्देवास्ते मरुतोऽभवन् । व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः ६७ ।
sajūrindre ṇa pañcāśaddevāste maruto'bhavan | vyapohya mātṛdoṣaṃ te hariṇā somapāḥ kṛtāḥ 67 |

Adhyaya:    20

Shloka :    67

दितिरुत्थाय ददृशे कुमाराननलप्रभान् । इन्द्रे ण सहितान्देवी पर्यतुष्यदनिन्दिता ६८ ।
ditirutthāya dadṛśe kumārānanalaprabhān | indre ṇa sahitāndevī paryatuṣyadaninditā 68 |

Adhyaya:    20

Shloka :    68

अथेन्द्र माह ताताहमादित्यानां भयावहम् । अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम् ६९ ।
athendra māha tātāhamādityānāṃ bhayāvaham | apatyamicchantyacaraṃ vratametatsuduṣkaram 69 |

Adhyaya:    20

Shloka :    69

एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन्कथम् । यदि ते विदितं पुत्र सत्यं कथय मा मृषा ७० ।
ekaḥ saṅkalpitaḥ putraḥ sapta saptābhavankatham | yadi te viditaṃ putra satyaṃ kathaya mā mṛṣā 70 |

Adhyaya:    20

Shloka :    70

इन्द्र उवाच
अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम् । लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक् ७१ ।
amba te'haṃ vyavasitamupadhāryāgato'ntikam | labdhāntaro'cchidaṃ garbhamarthabuddhirna dharmadṛk 71 |

Adhyaya:    20

Shloka :    71

कृत्तो मे सप्तधा गर्भ आसन्सप्त कुमारकाः । तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ७२ ।
kṛtto me saptadhā garbha āsansapta kumārakāḥ | te'pi caikaikaśo vṛkṇāḥ saptadhā nāpi mamrire 72 |

Adhyaya:    20

Shloka :    72

ततस्तत्परमाश्चर्यं वीक्ष्य व्यवसितं मया । महापुरुषपूजायाः सिद्धिः काप्यानुषङ्गिणी ७३ ।
tatastatparamāścaryaṃ vīkṣya vyavasitaṃ mayā | mahāpuruṣapūjāyāḥ siddhiḥ kāpyānuṣaṅgiṇī 73 |

Adhyaya:    20

Shloka :    73

आराधनं भगवत ईहमाना निराशिषः । ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः ७४ ।
ārādhanaṃ bhagavata īhamānā nirāśiṣaḥ | ye tu necchantyapi paraṃ te svārthakuśalāḥ smṛtāḥ 74 |

Adhyaya:    20

Shloka :    74

आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम् । को वृणीत गुणस्पर्शं बुधः स्यान्नरकेऽपि यत् ७५ ।
ārādhyātmapradaṃ devaṃ svātmānaṃ jagadīśvaram | ko vṛṇīta guṇasparśaṃ budhaḥ syānnarake'pi yat 75 |

Adhyaya:    20

Shloka :    75

तदिदं मम दौर्जन्यं बालिशस्य महीयसि । क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः ७६ ।
tadidaṃ mama daurjanyaṃ bāliśasya mahīyasi | kṣantumarhasi mātastvaṃ diṣṭyā garbho mṛtotthitaḥ 76 |

Adhyaya:    20

Shloka :    76

श्रीशुक उवाच
इन्द्र स्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया । मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ७७ ।
indra stayābhyanujñātaḥ śuddhabhāvena tuṣṭayā | marudbhiḥ saha tāṃ natvā jagāma tridivaṃ prabhuḥ 77 |

Adhyaya:    20

Shloka :    77

एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । मङ्गलं मरुतां जन्म किं भूयः कथयामि ते ७८ ।
evaṃ te sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi | maṅgalaṃ marutāṃ janma kiṃ bhūyaḥ kathayāmi te 78 |

Adhyaya:    20

Shloka :    78

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे मरुदुत्पत्तिकथनं नामाष्टादशोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe marudutpattikathanaṃ nāmāṣṭādaśo'dhyāyaḥ |

Adhyaya:    20

Shloka :    79

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In