Bhagavata Purana

Adhyaya - 21

Details of the Vow- Pumasavana

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
पुंसवनव्रतविधिः - श्रीराजोवाच -
व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् । तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥ १ ॥
vrataṃ puṃsavanaṃ brahman bhavatā yadudīritam | tasya veditumicchāmi yena viṣṇuḥ prasīdati || 1 ||

Adhyaya:    21

Shloka :    1

श्रीशुक उवाच -
शुक्ले मार्गशिरे पक्षे योषिद्‍भर्तुरनुज्ञया । आरभेत व्रतमिदं सार्वकामिकमादितः ॥ २ ॥
śukle mārgaśire pakṣe yoṣid‍bharturanujñayā | ārabheta vratamidaṃ sārvakāmikamāditaḥ || 2 ||

Adhyaya:    21

Shloka :    2

निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च । स्नात्वा शुक्लदती शुक्ले वसीतालङ्‌कृताम्बरे । पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह ॥ ३ ॥
niśamya marutāṃ janma brāhmaṇān anumantrya ca | snātvā śukladatī śukle vasītālaṅ‌kṛtāmbare | pūjayet prātarāśāt prāg bhagavantaṃ śriyā saha || 3 ||

Adhyaya:    21

Shloka :    3

अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते । महाविभूतिपतये नमः सकलसिद्धये ॥ ४ ॥
alaṃ te nirapekṣāya pūrṇakāma namo'stu te | mahāvibhūtipataye namaḥ sakalasiddhaye || 4 ||

Adhyaya:    21

Shloka :    4

यथा त्वं कृपया भूत्या तेजसा महिमौजसा । जुष्ट ईश गुणैः सर्वैः ततोऽसि भगवान् प्रभुः ॥ ५ ॥
yathā tvaṃ kṛpayā bhūtyā tejasā mahimaujasā | juṣṭa īśa guṇaiḥ sarvaiḥ tato'si bhagavān prabhuḥ || 5 ||

Adhyaya:    21

Shloka :    5

विष्णुपत्‍नि महामाये महापुरुषलक्षणे । प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥ ६ ॥
viṣṇupat‍ni mahāmāye mahāpuruṣalakṣaṇe | prīyethā me mahābhāge lokamātarnamo'stu te || 6 ||

Adhyaya:    21

Shloka :    6

ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिः बलिमुपहरामीति । अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नान वास‌उपवीतविभूषण गन्धपुष्पधूपदीपोपहारादि उपचारान् सुसमाहित उपाहरेत् ॥ ७ ॥
ॐ namo bhagavate mahāpuruṣāya mahānubhāvāya mahāvibhūtipataye saha mahāvibhūtibhiḥ balimupaharāmīti | anenāharaharmantreṇa viṣṇorāvāhanārghyapādyopasparśanasnāna vāsa‌upavītavibhūṣaṇa gandhapuṣpadhūpadīpopahārādi upacārān susamāhita upāharet || 7 ||

Adhyaya:    21

Shloka :    7

हविःशेषं च जुहुयादनले द्वादशाहुतीः । ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति ॥ ८ ॥
haviḥśeṣaṃ ca juhuyādanale dvādaśāhutīḥ | ॐ namo bhagavate mahāpuruṣāya mahāvibhūtipataye svāheti || 8 ||

Adhyaya:    21

Shloka :    8

श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ । भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः ॥ ९ ॥
śriyaṃ viṣṇuṃ ca varadāvāśiṣāṃ prabhavāvubhau | bhaktyā sampūjayennityaṃ yadīcchetsarvasampadaḥ || 9 ||

Adhyaya:    21

Shloka :    9

प्रणमेद् दण्डवद्‍भूमौ भक्तिप्रह्वेण चेतसा । दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत् ॥ १० ॥
praṇamed daṇḍavad‍bhūmau bhaktiprahveṇa cetasā | daśavāraṃ japenmantraṃ tataḥ stotramudīrayet || 10 ||

Adhyaya:    21

Shloka :    10

युवां तु विश्वस्य विभू जगतः कारणं परम् । इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ॥ ११ ॥
yuvāṃ tu viśvasya vibhū jagataḥ kāraṇaṃ param | iyaṃ hi prakṛtiḥ sūkṣmā māyāśaktirduratyayā || 11 ||

Adhyaya:    21

Shloka :    11

तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः । त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ॥ १२ ॥
tasyā adhīśvaraḥ sākṣāt tvameva puruṣaḥ paraḥ | tvaṃ sarvayajña ijyeyaṃ kriyeyaṃ phalabhugbhavān || 12 ||

Adhyaya:    21

Shloka :    12

गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान् । त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशयाः । नामरूपे भगवती प्रत्ययस्त्वं अपाश्रयः ॥ १३ ॥
guṇavyaktiriyaṃ devī vyañjako guṇabhugbhavān | tvaṃ hi sarvaśarīryātmā śrīḥ śarīrendriyāśayāḥ | nāmarūpe bhagavatī pratyayastvaṃ apāśrayaḥ || 13 ||

Adhyaya:    21

Shloka :    13

यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ । तथा म उत्तमश्लोक सन्तु सत्या महाशिषः ॥ १४ ॥
yathā yuvāṃ trilokasya varadau parameṣṭhinau | tathā ma uttamaśloka santu satyā mahāśiṣaḥ || 14 ||

Adhyaya:    21

Shloka :    14

इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह । तन्निःसार्योपहरणं दत्त्वाऽऽचमनमर्चयेत् ॥ १५ ॥
ityabhiṣṭūya varadaṃ śrīnivāsaṃ śriyā saha | tanniḥsāryopaharaṇaṃ dattvā''camanamarcayet || 15 ||

Adhyaya:    21

Shloka :    15

ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा । यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद् हरिम् ॥ १६ ॥
tataḥ stuvīta stotreṇa bhaktiprahveṇa cetasā | yajñocchiṣṭamavaghrāya punarabhyarcayed harim || 16 ||

Adhyaya:    21

Shloka :    16

पतिं च परया भक्त्या महापुरुषचेतसा । प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः । बिभृयात् सर्वकर्माणि पत्‍न्या उच्चावचानि च ॥ १७ ॥
patiṃ ca parayā bhaktyā mahāpuruṣacetasā | priyaistaistairupanamet premaśīlaḥ svayaṃ patiḥ | bibhṛyāt sarvakarmāṇi pat‍nyā uccāvacāni ca || 17 ||

Adhyaya:    21

Shloka :    17

कृतमेकतरेणापि दम्पत्योरुभयोरपि । पत्‍न्यां कुर्यादनर्हायां पतिरेतत् समाहितः ॥ १८ ॥
kṛtamekatareṇāpi dampatyorubhayorapi | pat‍nyāṃ kuryādanarhāyāṃ patiretat samāhitaḥ || 18 ||

Adhyaya:    21

Shloka :    18

विष्णोर्व्रतमिदं बिभ्रन् न विहन्यात् कथञ्चन । विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः । अर्चेदहरहर्भक्त्या देवं नियममास्थितः ॥ १९ ॥
viṣṇorvratamidaṃ bibhran na vihanyāt kathañcana | viprān striyo vīravatīḥ sraggandhabalimaṇḍanaiḥ | arcedaharaharbhaktyā devaṃ niyamamāsthitaḥ || 19 ||

Adhyaya:    21

Shloka :    19

उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः । अद्यात् आत्मविशुद्ध्यर्थं सर्वकामर्द्धये तथा ॥ २० ॥
udvāsya devaṃ sve dhāmni tanniveditamagrataḥ | adyāt ātmaviśuddhyarthaṃ sarvakāmarddhaye tathā || 20 ||

Adhyaya:    21

Shloka :    20

एतेन पूजाविधिना मासान् द्वादश हायनम् । नीत्वाथोपचरेत् साध्वी कार्तिके चरमेऽहनि ॥ २१ ॥
etena pūjāvidhinā māsān dvādaśa hāyanam | nītvāthopacaret sādhvī kārtike carame'hani || 21 ||

Adhyaya:    21

Shloka :    21

श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् । पयःश्रृतेन जुहुयात् चरुणा सह सर्पिषा । पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥ २२ ॥
śvobhūte'pa upaspṛśya kṛṣṇamabhyarcya pūrvavat | payaḥśrṛtena juhuyāt caruṇā saha sarpiṣā | pākayajñavidhānena dvādaśaivāhutīḥ patiḥ || 22 ||

Adhyaya:    21

Shloka :    22

आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः । प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ २३ ॥
āśiṣaḥ śirasā''dāya dvijaiḥ prītaiḥ samīritāḥ | praṇamya śirasā bhaktyā bhuñjīta tadanujñayā || 23 ||

Adhyaya:    21

Shloka :    23

आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः । दद्यात्पत्‍न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम् ॥ २४ ॥
ācāryamagrataḥ kṛtvā vāgyataḥ saha bandhubhiḥ | dadyātpat‍nyai caroḥ śeṣaṃ suprajāstvaṃ susaubhagam || 24 ||

Adhyaya:    21

Shloka :    24

एतच्चरित्वा विधिवद्व्रतं विभोः अभीप्सितार्थं लभते पुमानिह । स्त्री त्वेतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम् ॥ २५ ॥
etaccaritvā vidhivadvrataṃ vibhoḥ abhīpsitārthaṃ labhate pumāniha | strī tvetadāsthāya labheta saubhagaṃ śriyaṃ prajāṃ jīvapatiṃ yaśo gṛham || 25 ||

Adhyaya:    21

Shloka :    25

कन्या च विन्देत समग्रलक्षणं वरं त्ववीरा हतकिल्बिषां गतिम् । मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्र्यम् ॥ २६ ॥
kanyā ca vindeta samagralakṣaṇaṃ varaṃ tvavīrā hatakilbiṣāṃ gatim | mṛtaprajā jīvasutā dhaneśvarī sudurbhagā subhagā rūpamagryam || 26 ||

Adhyaya:    21

Shloka :    26

विन्देद् विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्यदेहम् । एतत्पठन्नभ्युदये च कर्मणि अनन्ततृप्तिः पितृदेवतानाम् ॥ २७ ॥
vinded virūpā virujā vimucyate ya āmayāvīndriyakalyadeham | etatpaṭhannabhyudaye ca karmaṇi anantatṛptiḥ pitṛdevatānām || 27 ||

Adhyaya:    21

Shloka :    27

तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीः हरिश्च । राजन् महन्मरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत्ते ॥ २८ ॥
tuṣṭāḥ prayacchanti samastakāmān homāvasāne hutabhuk śrīḥ hariśca | rājan mahanmarutāṃ janma puṇyaṃ ditervrataṃ cābhihitaṃ mahatte || 28 ||

Adhyaya:    21

Shloka :    28

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे पुंसवनव्रतकथनं नाम एकोनविंशोऽध्यायः ॥ १९ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe puṃsavanavratakathanaṃ nāma ekonaviṃśo'dhyāyaḥ || 19 ||

Adhyaya:    21

Shloka :    29

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    21

Shloka :    30

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In