| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

पुंसवनव्रतविधिः - श्रीराजोवाच -
व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् । तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥ १ ॥
vrataṃ puṃsavanaṃ brahman bhavatā yadudīritam . tasya veditumicchāmi yena viṣṇuḥ prasīdati .. 1 ..
श्रीशुक उवाच -
शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया । आरभेत व्रतमिदं सार्वकामिकमादितः ॥ २ ॥
śukle mārgaśire pakṣe yoṣidbharturanujñayā . ārabheta vratamidaṃ sārvakāmikamāditaḥ .. 2 ..
निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च । स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे । पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह ॥ ३ ॥
niśamya marutāṃ janma brāhmaṇān anumantrya ca . snātvā śukladatī śukle vasītālaṅkṛtāmbare . pūjayet prātarāśāt prāg bhagavantaṃ śriyā saha .. 3 ..
अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते । महाविभूतिपतये नमः सकलसिद्धये ॥ ४ ॥
alaṃ te nirapekṣāya pūrṇakāma namo'stu te . mahāvibhūtipataye namaḥ sakalasiddhaye .. 4 ..
यथा त्वं कृपया भूत्या तेजसा महिमौजसा । जुष्ट ईश गुणैः सर्वैः ततोऽसि भगवान् प्रभुः ॥ ५ ॥
yathā tvaṃ kṛpayā bhūtyā tejasā mahimaujasā . juṣṭa īśa guṇaiḥ sarvaiḥ tato'si bhagavān prabhuḥ .. 5 ..
विष्णुपत्नि महामाये महापुरुषलक्षणे । प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥ ६ ॥
viṣṇupatni mahāmāye mahāpuruṣalakṣaṇe . prīyethā me mahābhāge lokamātarnamo'stu te .. 6 ..
ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिः बलिमुपहरामीति । अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नान वासउपवीतविभूषण गन्धपुष्पधूपदीपोपहारादि उपचारान् सुसमाहित उपाहरेत् ॥ ७ ॥
oṃ namo bhagavate mahāpuruṣāya mahānubhāvāya mahāvibhūtipataye saha mahāvibhūtibhiḥ balimupaharāmīti . anenāharaharmantreṇa viṣṇorāvāhanārghyapādyopasparśanasnāna vāsaüpavītavibhūṣaṇa gandhapuṣpadhūpadīpopahārādi upacārān susamāhita upāharet .. 7 ..
हविःशेषं च जुहुयादनले द्वादशाहुतीः । ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति ॥ ८ ॥
haviḥśeṣaṃ ca juhuyādanale dvādaśāhutīḥ . oṃ namo bhagavate mahāpuruṣāya mahāvibhūtipataye svāheti .. 8 ..
श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ । भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः ॥ ९ ॥
śriyaṃ viṣṇuṃ ca varadāvāśiṣāṃ prabhavāvubhau . bhaktyā sampūjayennityaṃ yadīcchetsarvasampadaḥ .. 9 ..
प्रणमेद् दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा । दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत् ॥ १० ॥
praṇamed daṇḍavadbhūmau bhaktiprahveṇa cetasā . daśavāraṃ japenmantraṃ tataḥ stotramudīrayet .. 10 ..
युवां तु विश्वस्य विभू जगतः कारणं परम् । इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ॥ ११ ॥
yuvāṃ tu viśvasya vibhū jagataḥ kāraṇaṃ param . iyaṃ hi prakṛtiḥ sūkṣmā māyāśaktirduratyayā .. 11 ..
तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः । त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ॥ १२ ॥
tasyā adhīśvaraḥ sākṣāt tvameva puruṣaḥ paraḥ . tvaṃ sarvayajña ijyeyaṃ kriyeyaṃ phalabhugbhavān .. 12 ..
गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान् । त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशयाः । नामरूपे भगवती प्रत्ययस्त्वं अपाश्रयः ॥ १३ ॥
guṇavyaktiriyaṃ devī vyañjako guṇabhugbhavān . tvaṃ hi sarvaśarīryātmā śrīḥ śarīrendriyāśayāḥ . nāmarūpe bhagavatī pratyayastvaṃ apāśrayaḥ .. 13 ..
यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ । तथा म उत्तमश्लोक सन्तु सत्या महाशिषः ॥ १४ ॥
yathā yuvāṃ trilokasya varadau parameṣṭhinau . tathā ma uttamaśloka santu satyā mahāśiṣaḥ .. 14 ..
इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह । तन्निःसार्योपहरणं दत्त्वाऽऽचमनमर्चयेत् ॥ १५ ॥
ityabhiṣṭūya varadaṃ śrīnivāsaṃ śriyā saha . tanniḥsāryopaharaṇaṃ dattvā''camanamarcayet .. 15 ..
ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा । यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद् हरिम् ॥ १६ ॥
tataḥ stuvīta stotreṇa bhaktiprahveṇa cetasā . yajñocchiṣṭamavaghrāya punarabhyarcayed harim .. 16 ..
पतिं च परया भक्त्या महापुरुषचेतसा । प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः । बिभृयात् सर्वकर्माणि पत्न्या उच्चावचानि च ॥ १७ ॥
patiṃ ca parayā bhaktyā mahāpuruṣacetasā . priyaistaistairupanamet premaśīlaḥ svayaṃ patiḥ . bibhṛyāt sarvakarmāṇi patnyā uccāvacāni ca .. 17 ..
कृतमेकतरेणापि दम्पत्योरुभयोरपि । पत्न्यां कुर्यादनर्हायां पतिरेतत् समाहितः ॥ १८ ॥
kṛtamekatareṇāpi dampatyorubhayorapi . patnyāṃ kuryādanarhāyāṃ patiretat samāhitaḥ .. 18 ..
विष्णोर्व्रतमिदं बिभ्रन् न विहन्यात् कथञ्चन । विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः । अर्चेदहरहर्भक्त्या देवं नियममास्थितः ॥ १९ ॥
viṣṇorvratamidaṃ bibhran na vihanyāt kathañcana . viprān striyo vīravatīḥ sraggandhabalimaṇḍanaiḥ . arcedaharaharbhaktyā devaṃ niyamamāsthitaḥ .. 19 ..
उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः । अद्यात् आत्मविशुद्ध्यर्थं सर्वकामर्द्धये तथा ॥ २० ॥
udvāsya devaṃ sve dhāmni tanniveditamagrataḥ . adyāt ātmaviśuddhyarthaṃ sarvakāmarddhaye tathā .. 20 ..
एतेन पूजाविधिना मासान् द्वादश हायनम् । नीत्वाथोपचरेत् साध्वी कार्तिके चरमेऽहनि ॥ २१ ॥
etena pūjāvidhinā māsān dvādaśa hāyanam . nītvāthopacaret sādhvī kārtike carame'hani .. 21 ..
श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् । पयःश्रृतेन जुहुयात् चरुणा सह सर्पिषा । पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥ २२ ॥
śvobhūte'pa upaspṛśya kṛṣṇamabhyarcya pūrvavat . payaḥśrṛtena juhuyāt caruṇā saha sarpiṣā . pākayajñavidhānena dvādaśaivāhutīḥ patiḥ .. 22 ..
आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः । प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ २३ ॥
āśiṣaḥ śirasā''dāya dvijaiḥ prītaiḥ samīritāḥ . praṇamya śirasā bhaktyā bhuñjīta tadanujñayā .. 23 ..
आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः । दद्यात्पत्न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम् ॥ २४ ॥
ācāryamagrataḥ kṛtvā vāgyataḥ saha bandhubhiḥ . dadyātpatnyai caroḥ śeṣaṃ suprajāstvaṃ susaubhagam .. 24 ..
एतच्चरित्वा विधिवद्व्रतं विभोः अभीप्सितार्थं लभते पुमानिह । स्त्री त्वेतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम् ॥ २५ ॥
etaccaritvā vidhivadvrataṃ vibhoḥ abhīpsitārthaṃ labhate pumāniha . strī tvetadāsthāya labheta saubhagaṃ śriyaṃ prajāṃ jīvapatiṃ yaśo gṛham .. 25 ..
कन्या च विन्देत समग्रलक्षणं वरं त्ववीरा हतकिल्बिषां गतिम् । मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्र्यम् ॥ २६ ॥
kanyā ca vindeta samagralakṣaṇaṃ varaṃ tvavīrā hatakilbiṣāṃ gatim . mṛtaprajā jīvasutā dhaneśvarī sudurbhagā subhagā rūpamagryam .. 26 ..
विन्देद् विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्यदेहम् । एतत्पठन्नभ्युदये च कर्मणि अनन्ततृप्तिः पितृदेवतानाम् ॥ २७ ॥
vinded virūpā virujā vimucyate ya āmayāvīndriyakalyadeham . etatpaṭhannabhyudaye ca karmaṇi anantatṛptiḥ pitṛdevatānām .. 27 ..
तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीः हरिश्च । राजन् महन्मरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत्ते ॥ २८ ॥
tuṣṭāḥ prayacchanti samastakāmān homāvasāne hutabhuk śrīḥ hariśca . rājan mahanmarutāṃ janma puṇyaṃ ditervrataṃ cābhihitaṃ mahatte .. 28 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे पुंसवनव्रतकथनं नाम एकोनविंशोऽध्यायः ॥ १९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe puṃsavanavratakathanaṃ nāma ekonaviṃśo'dhyāyaḥ .. 19 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In