prāyeṇa veda tat idam na mahājanaḥ ayam . devyāḥ vimohita-matiḥ bata māyayā alam . trayyām jaḍīkṛta-matiḥ madhu-puṣpitāyām . vaitānike mahati karmaṇi yujyamānaḥ .
ते देवसिद्धपरिगीतपवित्रगाथा । ये साधवः समदृशो भगवत्प्रपन्नाः । तान्नोपसीदत हरेर्गदयाभिगुप्तान् । नैषां वयं न च वयः प्रभवाम दण्डे २७ ।
PADACHEDA
ते देव-सिद्ध-परिगीत-पवित्र-गाथा । ये साधवः समदृशः भगवत्-प्रपन्नाः । तान् न उपसीदत हरेः गदया अभिगुप्तान् । न एषाम् वयम् न च वयः प्रभवाम दण्डे ।
TRANSLITERATION
te deva-siddha-parigīta-pavitra-gāthā . ye sādhavaḥ samadṛśaḥ bhagavat-prapannāḥ . tān na upasīdata hareḥ gadayā abhiguptān . na eṣām vayam na ca vayaḥ prabhavāma daṇḍe .
जिह्वा न वक्ति भगवद्गुणनामधेयं । चेतश्च न स्मरति तच्चरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदापि । तानानयध्वमसतोऽकृतविष्णुकृत्यान् २९ ।
PADACHEDA
जिह्वा न वक्ति भगवत्-गुण-नामधेयम् । चेतः च न स्मरति तद्-चरण-अरविन्दम् । कृष्णाय नः नमति यत् शिरः एकदा अपि । तान् आनयध्वम् असतः अ कृत-विष्णु-कृत्यान् ।
TRANSLITERATION
jihvā na vakti bhagavat-guṇa-nāmadheyam . cetaḥ ca na smarati tad-caraṇa-aravindam . kṛṣṇāya naḥ namati yat śiraḥ ekadā api . tān ānayadhvam asataḥ a kṛta-viṣṇu-kṛtyān .
इत्थम् स्व-भर्तृ-गदितम् भगवत्-महित्वम् । संस्मृत्य विस्मित-धियः यम-किङ्कराः ते । न एव अच्युत-आश्रय-जनम् प्रतिशङ्कमाना । द्रष्टुम् च बिभ्यति ततस् प्रभृति स्म राजन् ।
TRANSLITERATION
ittham sva-bhartṛ-gaditam bhagavat-mahitvam . saṃsmṛtya vismita-dhiyaḥ yama-kiṅkarāḥ te . na eva acyuta-āśraya-janam pratiśaṅkamānā . draṣṭum ca bibhyati tatas prabhṛti sma rājan .