| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच ।
निशम्य देवः स्वभटोपवर्णितं प्रत्याह किं तानपि धर्मराजः । एवं हताज्ञो विहतान्मुरारेर्नैदेशिकैर्यस्य वशे जनोऽयम् १ ।
niśamya devaḥ svabhaṭopavarṇitaṃ pratyāha kiṃ tānapi dharmarājaḥ . evaṃ hatājño vihatānmurārernaideśikairyasya vaśe jano'yam 1 .
यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत् । एतन्मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम् २ ।
yamasya devasya na daṇḍabhaṅgaḥ kutaścanarṣe śrutapūrva āsīt . etanmune vṛścati lokasaṃśayaṃ na hi tvadanya iti me viniścitam 2 .
श्रीशुक उवाच ।
भगवत्पुरुषै राजन्याम्याः प्रतिहतोद्यमाः । पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ३ ।
bhagavatpuruṣai rājanyāmyāḥ pratihatodyamāḥ . patiṃ vijñāpayāmāsuryamaṃ saṃyamanīpatim 3 .
यमदूता ऊचुः ।
कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो । त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ४ ।
kati santīha śāstāro jīvalokasya vai prabho . traividhyaṃ kurvataḥ karma phalābhivyaktihetavaḥ 4 .
यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः । कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा ५ ।
yadi syurbahavo loke śāstāro daṇḍadhāriṇaḥ . kasya syātāṃ na vā kasya mṛtyuścāmṛtameva vā 5 .
किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम् । शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ६ ।
kintu śāstṛbahutve syādbahūnāmiha karmiṇām . śāstṛtvamupacāro hi yathā maṇḍalavartinām 6 .
अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः । शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः ७ ।
atastvameko bhūtānāṃ seśvarāṇāmadhīśvaraḥ . śāstā daṇḍadharo nṝṇāṃ śubhāśubhavivecanaḥ 7 .
तस्य ते विहितो दण्डो न लोके वर्ततेऽधुना । चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता ८ ।
tasya te vihito daṇḍo na loke vartate'dhunā . caturbhiradbhutaiḥ siddhairājñā te vipralambhitā 8 .
नीयमानं तवादेशादस्माभिर्यातनागृहान् । व्यामोचयन्पातकिनं छित्त्वा पाशान्प्रसह्य ते ९ ।
nīyamānaṃ tavādeśādasmābhiryātanāgṛhān . vyāmocayanpātakinaṃ chittvā pāśānprasahya te 9 .
तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् । नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम् १० ।
tāṃste veditumicchāmo yadi no manyase kṣamam . nārāyaṇetyabhihite mā bhairityāyayurdrutam 10 .
श्रीबादरायणिरुवाच ।
इति देवः स आपृष्टः प्रजासंयमनो यमः । प्रीतः स्वदूतान्प्रत्याह स्मरन्पादाम्बुजं हरेः ११ ।
iti devaḥ sa āpṛṣṭaḥ prajāsaṃyamano yamaḥ . prītaḥ svadūtānpratyāha smaranpādāmbujaṃ hareḥ 11 .
यम उवाच ।
परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद्यत्र विश्वम् । यदंशतोऽस्य स्थितिजन्मनाशा नस्योतवद्यस्य वशे च लोकः १२ ।
paro madanyo jagatastasthuṣaśca otaṃ protaṃ paṭavadyatra viśvam . yadaṃśato'sya sthitijanmanāśā nasyotavadyasya vaśe ca lokaḥ 12 .
यो नामभिर्वाचि जनं निजायां बध्नाति तन्त्र्यामिव दामभिर्गाः । यस्मै बलिं त इमे नामकर्म निबन्धबद्धाश्चकिता वहन्ति १३ ।
yo nāmabhirvāci janaṃ nijāyāṃ badhnāti tantryāmiva dāmabhirgāḥ . yasmai baliṃ ta ime nāmakarma nibandhabaddhāścakitā vahanti 13 .
अहं महेन्द्रो निरृतिः प्रचेताः सोमोऽग्निरीशः पवनो विरिञ्चिः । आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः १४ ।
ahaṃ mahendro nirṛtiḥ pracetāḥ somo'gnirīśaḥ pavano viriñciḥ . ādityaviśve vasavo'tha sādhyā marudgaṇā rudragaṇāḥ sasiddhāḥ 14 .
अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः । यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये १५ ।
anye ca ye viśvasṛjo'mareśā bhṛgvādayo'spṛṣṭarajastamaskāḥ . yasyehitaṃ na viduḥ spṛṣṭamāyāḥ sattvapradhānā api kiṃ tato'nye 15 .
यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा वासुभृतो विचक्षते । आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम् १६ ।
yaṃ vai na gobhirmanasāsubhirvā hṛdā girā vāsubhṛto vicakṣate . ātmānamantarhṛdi santamātmanāṃ cakṣuryathaivākṛtayastataḥ param 16 .
तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः । प्रायेण दूता इह वै मनोहराश्चरन्ति तद्रूपगुणस्वभावाः १७ ।
tasyātmatantrasya hareradhīśituḥ parasya māyādhipatermahātmanaḥ . prāyeṇa dūtā iha vai manoharāścaranti tadrūpaguṇasvabhāvāḥ 17 .
भूतानि विष्णोः सुरपूजितानि दुर्दर्शलिङ्गानि महाद्भुतानि । रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्यानथ सर्वतश्च १८ ।
bhūtāni viṣṇoḥ surapūjitāni durdarśaliṅgāni mahādbhutāni . rakṣanti tadbhaktimataḥ parebhyo mattaśca martyānatha sarvataśca 18 .
धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विदुरृषयो नापि देवाः । न सिद्धमुख्या असुरा मनुष्याः कुतो नु विद्याधरचारणादयः १९ ।
dharmaṃ tu sākṣādbhagavatpraṇītaṃ na vai vidurṛṣayo nāpi devāḥ . na siddhamukhyā asurā manuṣyāḥ kuto nu vidyādharacāraṇādayaḥ 19 .
स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः । प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् २० ।
svayambhūrnāradaḥ śambhuḥ kumāraḥ kapilo manuḥ . prahlādo janako bhīṣmo balirvaiyāsakirvayam 20 .
द्वादशैते विजानीमो धर्मं भागवतं भटाः । गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते २१ ।
dvādaśaite vijānīmo dharmaṃ bhāgavataṃ bhaṭāḥ . guhyaṃ viśuddhaṃ durbodhaṃ yaṃ jñātvāmṛtamaśnute 21 .
एतावानेव लोकेऽस्मिन्पुंसां धर्मः परः स्मृतः । भक्तियोगो भगवति तन्नामग्रहणादिभिः २२ ।
etāvāneva loke'sminpuṃsāṃ dharmaḥ paraḥ smṛtaḥ . bhaktiyogo bhagavati tannāmagrahaṇādibhiḥ 22 .
नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः । अजामिलोऽपि येनैव मृत्युपाशादमुच्यत २३ ।
nāmoccāraṇamāhātmyaṃ hareḥ paśyata putrakāḥ . ajāmilo'pi yenaiva mṛtyupāśādamucyata 23 .
एतावतालमघनिर्हरणाय पुंसां । सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् । विक्रुश्य पुत्रमघवान्यदजामिलोऽपि । नारायणेति म्रियमाण इयाय मुक्तिम् २४ ।
etāvatālamaghanirharaṇāya puṃsāṃ . saṅkīrtanaṃ bhagavato guṇakarmanāmnām . vikruśya putramaghavānyadajāmilo'pi . nārāyaṇeti mriyamāṇa iyāya muktim 24 .
प्रायेण वेद तदिदं न महाजनोऽयं । देव्या विमोहितमतिर्बत माययालम् । त्रय्यां जडीकृतमतिर्मधुपुष्पितायां । वैतानिके महति कर्मणि युज्यमानः २५ ।
prāyeṇa veda tadidaṃ na mahājano'yaṃ . devyā vimohitamatirbata māyayālam . trayyāṃ jaḍīkṛtamatirmadhupuṣpitāyāṃ . vaitānike mahati karmaṇi yujyamānaḥ 25 .
एवं विमृश्य सुधियो भगवत्यनन्ते । सर्वात्मना विदधते खलु भावयोगम् । ते मे न दण्डमर्हन्त्यथ यद्यमीषां । स्यात्पातकं तदपि हन्त्युरुगायवादः २६ ।
evaṃ vimṛśya sudhiyo bhagavatyanante . sarvātmanā vidadhate khalu bhāvayogam . te me na daṇḍamarhantyatha yadyamīṣāṃ . syātpātakaṃ tadapi hantyurugāyavādaḥ 26 .
ते देवसिद्धपरिगीतपवित्रगाथा । ये साधवः समदृशो भगवत्प्रपन्नाः । तान्नोपसीदत हरेर्गदयाभिगुप्तान् । नैषां वयं न च वयः प्रभवाम दण्डे २७ ।
te devasiddhaparigītapavitragāthā . ye sādhavaḥ samadṛśo bhagavatprapannāḥ . tānnopasīdata harergadayābhiguptān . naiṣāṃ vayaṃ na ca vayaḥ prabhavāma daṇḍe 27 .
तानानयध्वमसतो विमुखान्मुकुन्द । पादारविन्दमकरन्दरसादजस्रम् । निष्किञ्चनैः परमहंसकुलैरसङ्गैर् । जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् २८ ।
tānānayadhvamasato vimukhānmukunda . pādāravindamakarandarasādajasram . niṣkiñcanaiḥ paramahaṃsakulairasaṅgair . juṣṭādgṛhe nirayavartmani baddhatṛṣṇān 28 .
जिह्वा न वक्ति भगवद्गुणनामधेयं । चेतश्च न स्मरति तच्चरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदापि । तानानयध्वमसतोऽकृतविष्णुकृत्यान् २९ ।
jihvā na vakti bhagavadguṇanāmadheyaṃ . cetaśca na smarati taccaraṇāravindam . kṛṣṇāya no namati yacchira ekadāpi . tānānayadhvamasato'kṛtaviṣṇukṛtyān 29 .
तत्क्षम्यतां स भगवान्पुरुषः पुराणो । नारायणः स्वपुरुषैर्यदसत्कृतं नः । स्वानामहो न विदुषां रचिताञ्जलीनां । क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ३० ।
tatkṣamyatāṃ sa bhagavānpuruṣaḥ purāṇo . nārāyaṇaḥ svapuruṣairyadasatkṛtaṃ naḥ . svānāmaho na viduṣāṃ racitāñjalīnāṃ . kṣāntirgarīyasi namaḥ puruṣāya bhūmne 30 .
तस्मात्सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् । महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतम् ३१ ।
tasmātsaṅkīrtanaṃ viṣṇorjaganmaṅgalamaṃhasām . mahatāmapi kauravya viddhyaikāntikaniṣkṛtam 31 .
शृण्वतां गृणतां वीर्याण्युद्दामानि हरेर्मुहुः । यथा सुजातया भक्त्या शुद्ध्येन्नात्मा व्रतादिभिः ३२ ।
śṛṇvatāṃ gṛṇatāṃ vīryāṇyuddāmāni harermuhuḥ . yathā sujātayā bhaktyā śuddhyennātmā vratādibhiḥ 32 .
कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्ट । मायागुणेषु रमते वृजिनावहेषु । अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुम् । ईहेत कर्म यत एव रजः पुनः स्यात् ३३ ।
kṛṣṇāṅghripadmamadhuliṇ na punarvisṛṣṭa . māyāguṇeṣu ramate vṛjināvaheṣu . anyastu kāmahata ātmarajaḥ pramārṣṭum . īheta karma yata eva rajaḥ punaḥ syāt 33 .
इत्थं स्वभर्तृगदितं भगवन्महित्वं । संस्मृत्य विस्मितधियो यमकिङ्करास्ते । नैवाच्युताश्रयजनं प्रतिशङ्कमाना । द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ३४ ।
itthaṃ svabhartṛgaditaṃ bhagavanmahitvaṃ . saṃsmṛtya vismitadhiyo yamakiṅkarāste . naivācyutāśrayajanaṃ pratiśaṅkamānā . draṣṭuṃ ca bibhyati tataḥ prabhṛti sma rājan 34 .
इतिहासमिमं गुह्यं भगवान्कुम्भसम्भवः । कथयामास मलय आसीनो हरिमर्चयन् ३५ ।
itihāsamimaṃ guhyaṃ bhagavānkumbhasambhavaḥ . kathayāmāsa malaya āsīno harimarcayan 35 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे यमपुरुषसंवादे तृतीयोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe yamapuruṣasaṃvāde tṛtīyo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In