| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच ।
देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् । सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे १ ।
devāsuranṛṇāṃ sargo nāgānāṃ mṛgapakṣiṇām . sāmāsikastvayā prokto yastu svāyambhuve'ntare 1 .
तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन्यथा । अनुसर्गं यया शक्त्या ससर्ज भगवान्परः २ ।
tasyaiva vyāsamicchāmi jñātuṃ te bhagavanyathā . anusargaṃ yayā śaktyā sasarja bhagavānparaḥ 2 .
श्रीसूत उवाच ।
इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः । प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ३ ।
iti sampraśnamākarṇya rājarṣerbādarāyaṇiḥ . pratinandya mahāyogī jagāda munisattamāḥ 3 .
श्रीशुक उवाच ।
यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः । अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् ४ ।
yadā pracetasaḥ putrā daśa prācīnabarhiṣaḥ . antaḥsamudrādunmagnā dadṛśurgāṃ drumairvṛtām 4 .
द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः । मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ५ ।
drumebhyaḥ krudhyamānāste tapodīpitamanyavaḥ . mukhato vāyumagniṃ ca sasṛjustaddidhakṣayā 5 .
ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह । राजोवाच महान्सोमो मन्युं प्रशमयन्निव ६ ।
tābhyāṃ nirdahyamānāṃstānupalabhya kurūdvaha . rājovāca mahānsomo manyuṃ praśamayanniva 6 .
न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ । विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः ७ ।
na drumebhyo mahābhāgā dīnebhyo drogdhumarhatha . vivardhayiṣavo yūyaṃ prajānāṃ patayaḥ smṛtāḥ 7 .
अहो प्रजापतिपतिर्भगवान्हरिरव्ययः । वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभुः ८ ।
aho prajāpatipatirbhagavānhariravyayaḥ . vanaspatīnoṣadhīśca sasarjorjamiṣaṃ vibhuḥ 8 .
अन्नं चराणामचरा ह्यपदः पादचारिणाम् । अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः ९ ।
annaṃ carāṇāmacarā hyapadaḥ pādacāriṇām . ahastā hastayuktānāṃ dvipadāṃ ca catuṣpadaḥ 9 .
यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः । प्रजासर्गाय हि कथं वृक्षान्निर्दग्धुमर्हथ १० ।
yūyaṃ ca pitrānvādiṣṭā devadevena cānaghāḥ . prajāsargāya hi kathaṃ vṛkṣānnirdagdhumarhatha 10 .
आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् । पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः ११ ।
ātiṣṭhata satāṃ mārgaṃ kopaṃ yacchata dīpitam . pitrā pitāmahenāpi juṣṭaṃ vaḥ prapitāmahaiḥ 11 .
तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः । पतिः प्रजानां भिक्षूणां गृह्यज्ञानां बुधः सुहृत् १२ ।
tokānāṃ pitarau bandhū dṛśaḥ pakṣma striyāḥ patiḥ . patiḥ prajānāṃ bhikṣūṇāṃ gṛhyajñānāṃ budhaḥ suhṛt 12 .
अन्तर्देहेषु भूतानामात्मास्ते हरिरीश्वरः । सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्यसौ १३ ।
antardeheṣu bhūtānāmātmāste harirīśvaraḥ . sarvaṃ taddhiṣṇyamīkṣadhvamevaṃ vastoṣito hyasau 13 .
यः समुत्पतितं देह आकाशान्मन्युमुल्बणम् । आत्मजिज्ञासया यच्छेत्स गुणानतिवर्तते १४ ।
yaḥ samutpatitaṃ deha ākāśānmanyumulbaṇam . ātmajijñāsayā yacchetsa guṇānativartate 14 .
अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः । वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् १५ ।
alaṃ dagdhairdrumairdīnaiḥ khilānāṃ śivamastu vaḥ . vārkṣī hyeṣā varā kanyā patnītve pratigṛhyatām 15 .
इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप । सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे १६ ।
ityāmantrya varārohāṃ kanyāmāpsarasīṃ nṛpa . somo rājā yayau dattvā te dharmeṇopayemire 16 .
तेभ्यस्तस्यां समभवद्दक्षः प्राचेतसः किल । यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः १७ ।
tebhyastasyāṃ samabhavaddakṣaḥ prācetasaḥ kila . yasya prajāvisargeṇa lokā āpūritāstrayaḥ 17 .
यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः । रेतसा मनसा चैव तन्ममावहितः शृणु १८ ।
yathā sasarja bhūtāni dakṣo duhitṛvatsalaḥ . retasā manasā caiva tanmamāvahitaḥ śṛṇu 18 .
मनसैवासृजत्पूर्वं प्रजापतिरिमाः प्रजाः । देवासुरमनुष्यादीन्नभःस्थलजलौकसः १९ ।
manasaivāsṛjatpūrvaṃ prajāpatirimāḥ prajāḥ . devāsuramanuṣyādīnnabhaḥsthalajalaukasaḥ 19 .
तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः । विन्ध्यपादानुपव्रज्य सोऽचरद्दुष्करं तपः २० ।
tamabṛṃhitamālokya prajāsargaṃ prajāpatiḥ . vindhyapādānupavrajya so'caradduṣkaraṃ tapaḥ 20 .
तत्राघमर्षणं नाम तीर्थं पापहरं परम् । उपस्पृश्यानुसवनं तपसातोषयद्धरिम् २१ ।
tatrāghamarṣaṇaṃ nāma tīrthaṃ pāpaharaṃ param . upaspṛśyānusavanaṃ tapasātoṣayaddharim 21 .
अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम् । तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरिः २२ ।
astauṣīddhaṃsaguhyena bhagavantamadhokṣajam . tubhyaṃ tadabhidhāsyāmi kasyātuṣyadyathā hariḥ 22 .
श्रीप्रजापतिरुवाच ।
नमः परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे । अदृष्टधाम्ने गुणतत्त्वबुद्धिभिर्निवृत्तमानाय दधे स्वयम्भुवे २३ ।
namaḥ parāyāvitathānubhūtaye guṇatrayābhāsanimittabandhave . adṛṣṭadhāmne guṇatattvabuddhibhirnivṛttamānāya dadhe svayambhuve 23 .
न यस्य सख्यं पुरुषोऽवैति सख्युः सखा वसन्संवसतः पुरेऽस्मिन् । गुणो यथा गुणिनो व्यक्तदृष्टेस्तस्मै महेशाय नमस्करोमि २४ ।
na yasya sakhyaṃ puruṣo'vaiti sakhyuḥ sakhā vasansaṃvasataḥ pure'smin . guṇo yathā guṇino vyaktadṛṣṭestasmai maheśāya namaskaromi 24 .
देहोऽसवोऽक्षा मनवो भूतमात्रामात्मानमन्यं च विदुः परं यत् । सर्वं पुमान्वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे २५ ।
deho'savo'kṣā manavo bhūtamātrāmātmānamanyaṃ ca viduḥ paraṃ yat . sarvaṃ pumānveda guṇāṃśca tajjño na veda sarvajñamanantamīḍe 25 .
यदोपरामो मनसो नामरूप रूपस्य दृष्टस्मृतिसम्प्रमोषात् । य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः २६ ।
yadoparāmo manaso nāmarūpa rūpasya dṛṣṭasmṛtisampramoṣāt . ya īyate kevalayā svasaṃsthayā haṃsāya tasmai śucisadmane namaḥ 26 .
मनीषिणोऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः । वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कर्षन्ति गूढम् २७ ।
manīṣiṇo'ntarhṛdi sanniveśitaṃ svaśaktibhirnavabhiśca trivṛdbhiḥ . vahniṃ yathā dāruṇi pāñcadaśyaṃ manīṣayā niṣkarṣanti gūḍham 27 .
स वै ममाशेषविशेषमाया निषेधनिर्वाणसुखानुभूतिः । स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः २८ ।
sa vai mamāśeṣaviśeṣamāyā niṣedhanirvāṇasukhānubhūtiḥ . sa sarvanāmā sa ca viśvarūpaḥ prasīdatāmaniruktātmaśaktiḥ 28 .
यद्यन्निरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसा वोत यस्य । मा भूत्स्वरूपं गुणरूपं हि तत्तत्स वै गुणापायविसर्गलक्षणः २९ ।
yadyanniruktaṃ vacasā nirūpitaṃ dhiyākṣabhirvā manasā vota yasya . mā bhūtsvarūpaṃ guṇarūpaṃ hi tattatsa vai guṇāpāyavisargalakṣaṇaḥ 29 .
यस्मिन्यतो येन च यस्य यस्मै यद्यो यथा कुरुते कार्यते च । परावरेषां परमं प्राक्प्रसिद्धं तद्ब्रह्म तद्धेतुरनन्यदेकम् ३० ।
yasminyato yena ca yasya yasmai yadyo yathā kurute kāryate ca . parāvareṣāṃ paramaṃ prākprasiddhaṃ tadbrahma taddheturananyadekam 30 .
यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति । कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमोऽनन्तगुणाय भूम्ने ३१ ।
yacchaktayo vadatāṃ vādināṃ vai vivādasaṃvādabhuvo bhavanti . kurvanti caiṣāṃ muhurātmamohaṃ tasmai namo'nantaguṇāya bhūmne 31 .
अस्तीति नास्तीति च वस्तुनिष्ठयोरेकस्थयोर्भिन्नविरुद्धधर्मणोः । अवेक्षितं किञ्चन योगसाङ्ख्ययोः समं परं ह्यनुकूलं बृहत्तत् ३२ ।
astīti nāstīti ca vastuniṣṭhayorekasthayorbhinnaviruddhadharmaṇoḥ . avekṣitaṃ kiñcana yogasāṅkhyayoḥ samaṃ paraṃ hyanukūlaṃ bṛhattat 32 .
योऽनुग्रहार्थं भजतां पादमूलमनामरूपो भगवाननन्तः । नामानि रूपाणि च जन्मकर्मभिर्भेजे स मह्यं परमः प्रसीदतु ३३ ।
yo'nugrahārthaṃ bhajatāṃ pādamūlamanāmarūpo bhagavānanantaḥ . nāmāni rūpāṇi ca janmakarmabhirbheje sa mahyaṃ paramaḥ prasīdatu 33 .
यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति । यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतां मनोरथम् ३४ ।
yaḥ prākṛtairjñānapathairjanānāṃ yathāśayaṃ dehagato vibhāti . yathānilaḥ pārthivamāśrito guṇaṃ sa īśvaro me kurutāṃ manoratham 34 .
श्रीशुक उवाच ।
इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे । प्रादुरासीत्कुरुश्रेष्ठ भगवान्भक्तवत्सलः ३५ ।
iti stutaḥ saṃstuvataḥ sa tasminnaghamarṣaṇe . prādurāsītkuruśreṣṭha bhagavānbhaktavatsalaḥ 35 .
कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः । चक्रशङ्खासिचर्मेषु धनुःपाशगदाधरः ३६ ।
kṛtapādaḥ suparṇāṃse pralambāṣṭamahābhujaḥ . cakraśaṅkhāsicarmeṣu dhanuḥpāśagadādharaḥ 36 .
पीतवासा घनश्यामः प्रसन्नवदनेक्षणः । वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः ३७ ।
pītavāsā ghanaśyāmaḥ prasannavadanekṣaṇaḥ . vanamālānivītāṅgo lasacchrīvatsakaustubhaḥ 37 .
महाकिरीटकटकः स्फुरन्मकरकुण्डलः । काञ्च्यङ्गुलीयवलय नूपुराङ्गदभूषितः ३८ ।
mahākirīṭakaṭakaḥ sphuranmakarakuṇḍalaḥ . kāñcyaṅgulīyavalaya nūpurāṅgadabhūṣitaḥ 38 .
त्रैलोक्यमोहनं रूपं बिभ्रत्त्रिभुवनेश्वरः । वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः ३९ ।
trailokyamohanaṃ rūpaṃ bibhrattribhuvaneśvaraḥ . vṛto nāradanandādyaiḥ pārṣadaiḥ surayūthapaiḥ 39 .
स्तूयमानोऽनुगायद्भिः सिद्धगन्धर्वचारणैः । रूपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वसः ४० ।
stūyamāno'nugāyadbhiḥ siddhagandharvacāraṇaiḥ . rūpaṃ tanmahadāścaryaṃ vicakṣyāgatasādhvasaḥ 40 .
ननाम दण्डवद्भूमौ प्रहृष्टात्मा प्रजापतिः । न किञ्चनोदीरयितुमशकत्तीव्रया मुदा । आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः ४१ ।
nanāma daṇḍavadbhūmau prahṛṣṭātmā prajāpatiḥ . na kiñcanodīrayitumaśakattīvrayā mudā . āpūritamanodvārairhradinya iva nirjharaiḥ 41 .
तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् । चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः ४२ ।
taṃ tathāvanataṃ bhaktaṃ prajākāmaṃ prajāpatim . cittajñaḥ sarvabhūtānāmidamāha janārdanaḥ 42 .
श्रीभगवानुवाच ।
प्राचेतस महाभाग संसिद्धस्तपसा भवान् । यच्छ्रद्धया मत्परया मयि भावं परं गतः ४३ ।
prācetasa mahābhāga saṃsiddhastapasā bhavān . yacchraddhayā matparayā mayi bhāvaṃ paraṃ gataḥ 43 .
प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद्बृंहणं तपः । ममैष कामो भूतानां यद्भूयासुर्विभूतयः ४४ ।
prīto'haṃ te prajānātha yatte'syodbṛṃhaṇaṃ tapaḥ . mamaiṣa kāmo bhūtānāṃ yadbhūyāsurvibhūtayaḥ 44 .
ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः । विभूतयो मम ह्येता भूतानां भूतिहेतवः ४५ ।
brahmā bhavo bhavantaśca manavo vibudheśvarāḥ . vibhūtayo mama hyetā bhūtānāṃ bhūtihetavaḥ 45 .
तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाकृतिः । अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः ४६ ।
tapo me hṛdayaṃ brahmaṃstanurvidyā kriyākṛtiḥ . aṅgāni kratavo jātā dharma ātmāsavaḥ surāḥ 46 .
अहमेवासमेवाग्रे नान्यत्किञ्चान्तरं बहिः । संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ४७ ।
ahamevāsamevāgre nānyatkiñcāntaraṃ bahiḥ . saṃjñānamātramavyaktaṃ prasuptamiva viśvataḥ 47 .
मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रहः । यदासीत्तत एवाद्यः स्वयम्भूः समभूदजः ४८ ।
mayyanantaguṇe'nante guṇato guṇavigrahaḥ . yadāsīttata evādyaḥ svayambhūḥ samabhūdajaḥ 48 .
स वै यदा महादेवो मम वीर्योपबृंहितः । मेने खिलमिवात्मानमुद्यतः स्वर्गकर्मणि ४९ ।
sa vai yadā mahādevo mama vīryopabṛṃhitaḥ . mene khilamivātmānamudyataḥ svargakarmaṇi 49 .
अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम् । नव विश्वसृजो युष्मान्येनादावसृजद्विभुः ५० ।
atha me'bhihito devastapo'tapyata dāruṇam . nava viśvasṛjo yuṣmānyenādāvasṛjadvibhuḥ 50 .
एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः । असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ५१ ।
eṣā pañcajanasyāṅga duhitā vai prajāpateḥ . asiknī nāma patnītve prajeśa pratigṛhyatām 51 .
मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः । मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ५२ ।
mithunavyavāyadharmastvaṃ prajāsargamimaṃ punaḥ . mithunavyavāyadharmiṇyāṃ bhūriśo bhāvayiṣyasi 52 .
त्वत्तोऽधस्तात्प्रजाः सर्वा मिथुनीभूय मायया । मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ५३ ।
tvatto'dhastātprajāḥ sarvā mithunībhūya māyayā . madīyayā bhaviṣyanti hariṣyanti ca me balim 53 .
श्रीशुक उवाच ।
इत्युक्त्वा मिषतस्तस्य भगवान्विश्वभावनः । स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः ५४ ।
ityuktvā miṣatastasya bhagavānviśvabhāvanaḥ . svapnopalabdhārtha iva tatraivāntardadhe hariḥ 54 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चतुर्थोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe caturtho'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In