| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवा १ ।
tataḥ prācetaso'siknyāmanunītaḥ svayambhuvā 1 .
षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः । दश धर्माय कायेन्दोर्द्विषट्त्रिणव दत्तवान् २ ।
ṣaṣṭiṃ sañjanayāmāsa duhitṝḥ pitṛvatsalāḥ . daśa dharmāya kāyendordviṣaṭtriṇava dattavān 2 .
भूताङ्गिरः कृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः । नामधेयान्यमूषां त्वं सापत्यानां च मे शृणु ३ ।
bhūtāṅgiraḥ kṛśāśvebhyo dve dve tārkṣyāya cāparāḥ . nāmadheyānyamūṣāṃ tvaṃ sāpatyānāṃ ca me śṛṇu 3 .
यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः । भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती ४ ।
yāsāṃ prasūtiprasavairlokā āpūritāstrayaḥ . bhānurlambā kakudyāmirviśvā sādhyā marutvatī 4 .
वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्यः सुताञ्शृणु । भानोस्तु देवऋषभ इन्द्र सेनस्ततो नृप ५ ।
vasurmuhūrtā saṅkalpā dharmapatnyaḥ sutāñśṛṇu . bhānostu devaṛṣabha indra senastato nṛpa 5 .
विद्योत आसील्लम्बायास्ततश्च स्तनयित्नवः । ककुदः सङ्कटस्तस्य कीकटस्तनयो यतः ६ ।
vidyota āsīllambāyāstataśca stanayitnavaḥ . kakudaḥ saṅkaṭastasya kīkaṭastanayo yataḥ 6 .
भुवो दुर्गाणि यामेयः स्वर्गो नन्दिस्ततोऽभवत् । विश्वेदेवास्तु विश्वाया अप्रजांस्तान्प्रचक्षते ७ ।
bhuvo durgāṇi yāmeyaḥ svargo nandistato'bhavat . viśvedevāstu viśvāyā aprajāṃstānpracakṣate 7 .
साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुतः । मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतुः ८ ।
sādhyogaṇaśca sādhyāyā arthasiddhistu tatsutaḥ . marutvāṃśca jayantaśca marutvatyā babhūvatuḥ 8 .
जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः । मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे ९ ।
jayanto vāsudevāṃśa upendra iti yaṃ viduḥ . mauhūrtikā devagaṇā muhūrtāyāśca jajñire 9 .
ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् । सङ्कल्पायास्तु सङ्कल्पः कामः सङ्कल्पजः स्मृतः १० ।
ye vai phalaṃ prayacchanti bhūtānāṃ svasvakālajam . saṅkalpāyāstu saṅkalpaḥ kāmaḥ saṅkalpajaḥ smṛtaḥ 10 .
वसवोऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु । द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभावसुः ११ ।
vasavo'ṣṭau vasoḥ putrāsteṣāṃ nāmāni me śṛṇu . droṇaḥ prāṇo dhruvo'rko'gnirdoṣo vāsturvibhāvasuḥ 11 .
द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः । प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः १२ ।
droṇasyābhimateḥ patnyā harṣaśokabhayādayaḥ . prāṇasyorjasvatī bhāryā saha āyuḥ purojavaḥ 12 .
ध्रुवस्य भार्या धरणिरसूत विविधाः पुरः । अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः १३ ।
dhruvasya bhāryā dharaṇirasūta vividhāḥ puraḥ . arkasya vāsanā bhāryā putrāstarṣādayaḥ smṛtāḥ 13 .
अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः । स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः १४ ।
agnerbhāryā vasordhārā putrā draviṇakādayaḥ . skandaśca kṛttikāputro ye viśākhādayastataḥ 14 .
दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला । वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपतिः १५ ।
doṣasya śarvarīputraḥ śiśumāro hareḥ kalā . vāstorāṅgirasīputro viśvakarmākṛtīpatiḥ 15 .
ततो मनुश्चाक्षुषोऽभूद्विश्वे साध्या मनोः सुताः । विभावसोरसूतोषा व्युष्टं रोचिषमातपम् १६ ।
tato manuścākṣuṣo'bhūdviśve sādhyā manoḥ sutāḥ . vibhāvasorasūtoṣā vyuṣṭaṃ rociṣamātapam 16 .
पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु । सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः १७ ।
pañcayāmo'tha bhūtāni yena jāgrati karmasu . sarūpāsūta bhūtasya bhāryā rudrāṃśca koṭiśaḥ 17 .
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः । अजैकपादहिर्बुध्न्यो बहुरूपो महानिति १८ ।
raivato'jo bhavo bhīmo vāma ugro vṛṣākapiḥ . ajaikapādahirbudhnyo bahurūpo mahāniti 18 .
रुद्रस्य पार्षदाश्चान्ये घोराः प्रेतविनायकाः । प्रजापतेरङ्गिरसः स्वधा पत्नी पितॄनथ १९ ।
rudrasya pārṣadāścānye ghorāḥ pretavināyakāḥ . prajāpateraṅgirasaḥ svadhā patnī pitṝnatha 19 .
अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत्सती । कृशाश्वोऽर्चिषि भार्यायां धूमकेतुमजीजनत् २० ।
atharvāṅgirasaṃ vedaṃ putratve cākarotsatī . kṛśāśvo'rciṣi bhāryāyāṃ dhūmaketumajījanat 20 .
धिषणायां वेदशिरो देवलं वयुनं मनुम् । तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च २१ ।
dhiṣaṇāyāṃ vedaśiro devalaṃ vayunaṃ manum . tārkṣyasya vinatā kadrūḥ pataṅgī yāminīti ca 21 .
पतङ्ग्यसूत पतगान्यामिनी शलभानथ । सुपर्णासूत गरुडं साक्षाद्यज्ञेशवाहनम् । सूर्यसूतमनूरुं च कद्रूर्नागाननेकशः २२ ।
pataṅgyasūta patagānyāminī śalabhānatha . suparṇāsūta garuḍaṃ sākṣādyajñeśavāhanam . sūryasūtamanūruṃ ca kadrūrnāgānanekaśaḥ 22 .
कृत्तिकादीनि नक्षत्राणीन्दोः पत्न्यस्तु भारत । दक्षशापात्सोऽनपत्यस्तासु यक्ष्मग्रहार्दितः २३ ।
kṛttikādīni nakṣatrāṇīndoḥ patnyastu bhārata . dakṣaśāpātso'napatyastāsu yakṣmagrahārditaḥ 23 .
पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः । शृणु नामानि लोकानां मातॄणां शङ्कराणि च २४ ।
punaḥ prasādya taṃ somaḥ kalā lebhe kṣaye ditāḥ . śṛṇu nāmāni lokānāṃ mātṝṇāṃ śaṅkarāṇi ca 24 .
अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् । अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला २५ ।
atha kaśyapapatnīnāṃ yatprasūtamidaṃ jagat . aditirditirdanuḥ kāṣṭhā ariṣṭā surasā ilā 25 .
मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः । तिमेर्यादोगणा आसन्श्वापदाः सरमासुताः २६ ।
muniḥ krodhavaśā tāmrā surabhiḥ saramā timiḥ . timeryādogaṇā āsanśvāpadāḥ saramāsutāḥ 26 .
सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप । ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः २७ ।
surabhermahiṣā gāvo ye cānye dviśaphā nṛpa . tāmrāyāḥ śyenagṛdhrādyā munerapsarasāṃ gaṇāḥ 27 .
दन्दशूकादयः सर्पा राजन्क्रोधवशात्मजाः । इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः २८ ।
dandaśūkādayaḥ sarpā rājankrodhavaśātmajāḥ . ilāyā bhūruhāḥ sarve yātudhānāśca saurasāḥ 28 .
अरिष्टायास्तु गन्धर्वाः काष्ठाया द्विशफेतराः । सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ्शृणु २९ ।
ariṣṭāyāstu gandharvāḥ kāṣṭhāyā dviśaphetarāḥ . sutā danorekaṣaṣṭisteṣāṃ prādhānikāñśṛṇu 29 .
द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः । अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलोऽरुणः ३० ।
dvimūrdhā śambaro'riṣṭo hayagrīvo vibhāvasuḥ . ayomukhaḥ śaṅkuśirāḥ svarbhānuḥ kapilo'ruṇaḥ 30 .
पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः । धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः ३१ ।
pulomā vṛṣaparvā ca ekacakro'nutāpanaḥ . dhūmrakeśo virūpākṣo vipracittiśca durjayaḥ 31 .
स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल । वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ३२ ।
svarbhānoḥ suprabhāṃ kanyāmuvāha namuciḥ kila . vṛṣaparvaṇastu śarmiṣṭhāṃ yayātirnāhuṣo balī 32 .
वैश्वानरसुतायाश्च चतस्रश्चारुदर्शनाः । उपदानवी हयशिरा पुलोमा कालका तथा ३३ ।
vaiśvānarasutāyāśca catasraścārudarśanāḥ . upadānavī hayaśirā pulomā kālakā tathā 33 .
उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप । पुलोमां कालकां च द्वे वैश्वानरसुते तु कः ३४ ।
upadānavīṃ hiraṇyākṣaḥ kraturhayaśirāṃ nṛpa . pulomāṃ kālakāṃ ca dve vaiśvānarasute tu kaḥ 34 .
उपयेमेऽथ भगवान्कश्यपो ब्रह्मचोदितः । पौलोमाः कालकेयाश्च दानवा युद्धशालिनः ३५ ।
upayeme'tha bhagavānkaśyapo brahmacoditaḥ . paulomāḥ kālakeyāśca dānavā yuddhaśālinaḥ 35 .
तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता । जघान स्वर्गतो राजन्नेक इन्द्र प्रियङ्करः ३६ ।
tayoḥ ṣaṣṭisahasrāṇi yajñaghnāṃste pituḥ pitā . jaghāna svargato rājanneka indra priyaṅkaraḥ 36 .
विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत् । राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागताः ३७ ।
vipracittiḥ siṃhikāyāṃ śataṃ caikamajījanat . rāhujyeṣṭhaṃ ketuśataṃ grahatvaṃ ya upāgatāḥ 37 .
अथातः श्रूयतां वंशो योऽदितेरनुपूर्वशः । यत्र नारायणो देवः स्वांशेनावातरद्विभुः ३८ ।
athātaḥ śrūyatāṃ vaṃśo yo'diteranupūrvaśaḥ . yatra nārāyaṇo devaḥ svāṃśenāvātaradvibhuḥ 38 .
विवस्वानर्यमा पूषा त्वष्टाथ सविता भगः । धाता विधाता वरुणो मित्रः शत्रु उरुक्रमः ३९ ।
vivasvānaryamā pūṣā tvaṣṭātha savitā bhagaḥ . dhātā vidhātā varuṇo mitraḥ śatru urukramaḥ 39 .
विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् । मिथुनं च महाभागा यमं देवं यमीं तथा । सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ४० ।
vivasvataḥ śrāddhadevaṃ saṃjñāsūyata vai manum . mithunaṃ ca mahābhāgā yamaṃ devaṃ yamīṃ tathā . saiva bhūtvātha vaḍavā nāsatyau suṣuve bhuvi 40 .
छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः । कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ४१ ।
chāyā śanaiścaraṃ lebhe sāvarṇiṃ ca manuṃ tataḥ . kanyāṃ ca tapatīṃ yā vai vavre saṃvaraṇaṃ patim 41 .
अर्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः । यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ४२ ।
aryamṇo mātṛkā patnī tayoścarṣaṇayaḥ sutāḥ . yatra vai mānuṣī jātirbrahmaṇā copakalpitā 42 .
पूषानपत्यः पिष्टादो भग्नदन्तोऽभवत्पुरा । योऽसौ दक्षाय कुपितं जहास विवृतद्विजः ४३ ।
pūṣānapatyaḥ piṣṭādo bhagnadanto'bhavatpurā . yo'sau dakṣāya kupitaṃ jahāsa vivṛtadvijaḥ 43 .
त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका । सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ४४ ।
tvaṣṭurdaityātmajā bhāryā racanā nāma kanyakā . sanniveśastayorjajñe viśvarūpaśca vīryavān 44 .
तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि । विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ४५ ।
taṃ vavrire suragaṇā svasrīyaṃ dviṣatāmapi . vimatena parityaktā guruṇāṅgirasena yat 45 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे षष्ठोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe ṣaṣṭho'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In