| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच ।
यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् १ ।
yayā guptaḥ sahasrākṣaḥ savāhānripusainikān . krīḍanniva vinirjitya trilokyā bubhuje śriyam 1 .
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । यथाततायिनः शत्रून्येन गुप्तोऽजयन्मृधे २ ।
bhagavaṃstanmamākhyāhi varma nārāyaṇātmakam . yathātatāyinaḥ śatrūnyena gupto'jayanmṛdhe 2 .
श्रीबादरायणिरुवाच ।
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः शृणु ३ ।
vṛtaḥ purohitastvāṣṭro mahendrāyānupṛcchate . nārāyaṇākhyaṃ varmāha tadihaikamanāḥ śṛṇu 3 .
श्रीविश्वरूप उवाच ।
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः । कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ४ ।
dhautāṅghripāṇirācamya sapavitra udaṅmukhaḥ . kṛtasvāṅgakaranyāso mantrābhyāṃ vāgyataḥ śuciḥ 4 .
नारायणपरं वर्म सन्नह्येद्भय आगते । पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ५ ।
nārāyaṇaparaṃ varma sannahyedbhaya āgate . pādayorjānunorūrvorudare hṛdyathorasi 5 .
मुखे शिरस्यानुपूर्व्यादॐकारादीनि विन्यसेत् । ॐ नमो नारायणायेति विपर्ययमथापि वा ६ ।
mukhe śirasyānupūrvyādoṃkārādīni vinyaset . oṃ namo nārāyaṇāyeti viparyayamathāpi vā 6 .
करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया । प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ७ ।
karanyāsaṃ tataḥ kuryāddvādaśākṣaravidyayā . praṇavādiyakārāntamaṅgulyaṅguṣṭhaparvasu 7 .
न्यसेद्धृदय ॐकारं विकारमनु मूर्धनि । षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् ८ ।
nyaseddhṛdaya oṃkāraṃ vikāramanu mūrdhani . ṣakāraṃ tu bhruvormadhye ṇakāraṃ śikhayā nyaset 8 .
वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु । मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ९ ।
vekāraṃ netrayoryuñjyānnakāraṃ sarvasandhiṣu . makāramastramuddiśya mantramūrtirbhavedbudhaḥ 9 .
सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् । ॐ विष्णवे नम इति १० ।
savisargaṃ phaḍantaṃ tatsarvadikṣu vinirdiśet . oṃ viṣṇave nama iti 10 .
आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ११ ।
ātmānaṃ paramaṃ dhyāyeddhyeyaṃ ṣaṭśaktibhiryutam . vidyātejastapomūrtimimaṃ mantramudāharet 11 .
ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्र पृष्ठे । दरारिचर्मासिगदेषुचाप पाशान्दधानोऽष्टगुणोऽष्टबाहुः १२ ।
oṃ harirvidadhyānmama sarvarakṣāṃ nyastāṅghripadmaḥ patagendra pṛṣṭhe . darāricarmāsigadeṣucāpa pāśāndadhāno'ṣṭaguṇo'ṣṭabāhuḥ 12 .
जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात् । स्थलेषु मायावटुवामनोऽव्यात्त्रिविक्रमः खेऽवतु विश्वरूपः १३ ।
jaleṣu māṃ rakṣatu matsyamūrtiryādogaṇebhyo varuṇasya pāśāt . sthaleṣu māyāvaṭuvāmano'vyāttrivikramaḥ khe'vatu viśvarūpaḥ 13 .
दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः । विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः १४ ।
durgeṣvaṭavyājimukhādiṣu prabhuḥ pāyānnṛsiṃho'surayūthapāriḥ . vimuñcato yasya mahāṭṭahāsaṃ diśo vinedurnyapataṃśca garbhāḥ 14 .
रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः । रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् १५ ।
rakṣatvasau mādhvani yajñakalpaḥ svadaṃṣṭrayonnītadharo varāhaḥ . rāmo'drikūṭeṣvatha vipravāse salakṣmaṇo'vyādbharatāgrajo'smān 15 .
मामुग्रधर्मादखिलात्प्रमादान्नारायणः पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् १६ ।
māmugradharmādakhilātpramādānnārāyaṇaḥ pātu naraśca hāsāt . dattastvayogādatha yoganāthaḥ pāyādguṇeśaḥ kapilaḥ karmabandhāt 16 .
सनत्कुमारोऽवतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषार्चनान्तरात्कूर्मो हरिर्मां निरयादशेषात् १७ ।
sanatkumāro'vatu kāmadevāddhayaśīrṣā māṃ pathi devahelanāt . devarṣivaryaḥ puruṣārcanāntarātkūrmo harirmāṃ nirayādaśeṣāt 17 .
धन्वन्तरिर्भगवान्पात्वपथ्याद्द्वन्द्वाद्भयादृषभो निर्जितात्मा । यज्ञश्च लोकादवताज्जनान्ताद्बलो गणात्क्रोधवशादहीन्द्रः १८ ।
dhanvantarirbhagavānpātvapathyāddvandvādbhayādṛṣabho nirjitātmā . yajñaśca lokādavatājjanāntādbalo gaṇātkrodhavaśādahīndraḥ 18 .
द्वैपायनो भगवानप्रबोधाद्बुद्धस्तु पाषण्डगणप्रमादात् । कल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः १९ ।
dvaipāyano bhagavānaprabodhādbuddhastu pāṣaṇḍagaṇapramādāt . kalkiḥ kaleḥ kālamalātprapātu dharmāvanāyorukṛtāvatāraḥ 19 .
मां केशवो गदया प्रातरव्याद्गोविन्द आसङ्गवमात्तवेणुः । नारायणः प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्र पाणिः २० ।
māṃ keśavo gadayā prātaravyādgovinda āsaṅgavamāttaveṇuḥ . nārāyaṇaḥ prāhṇa udāttaśaktirmadhyandine viṣṇurarīndra pāṇiḥ 20 .
देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः २१ ।
devo'parāhṇe madhuhogradhanvā sāyaṃ tridhāmāvatu mādhavo mām . doṣe hṛṣīkeśa utārdharātre niśītha eko'vatu padmanābhaḥ 21 .
श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः । दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान्कालमूर्तिः २२ ।
śrīvatsadhāmāpararātra īśaḥ pratyūṣa īśo'sidharo janārdanaḥ . dāmodaro'vyādanusandhyaṃ prabhāte viśveśvaro bhagavānkālamūrtiḥ 22 .
चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् । दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः २३ ।
cakraṃ yugāntānalatigmanemi bhramatsamantādbhagavatprayuktam . dandagdhi dandagdhyarisainyamāśu kakṣaṃ yathā vātasakho hutāśaḥ 23 .
गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि । कुष्माण्डवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीन् २४ ।
gade'śanisparśanavisphuliṅge niṣpiṇḍhi niṣpiṇḍhyajitapriyāsi . kuṣmāṇḍavaināyakayakṣarakṣo bhūtagrahāṃścūrṇaya cūrṇayārīn 24 .
त्वं यातुधानप्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टीन् । दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् २५ ।
tvaṃ yātudhānapramathapretamātṛ piśācavipragrahaghoradṛṣṭīn . darendra vidrāvaya kṛṣṇapūrito bhīmasvano'rerhṛdayāni kampayan 25 .
त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि । चक्षूंषि चर्मन्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् २६ ।
tvaṃ tigmadhārāsivarārisainyamīśaprayukto mama chindhi chindhi . cakṣūṃṣi carmanchatacandra chādaya dviṣāmaghonāṃ hara pāpacakṣuṣām 26 .
यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव च २७ ।
yanno bhayaṃ grahebhyo'bhūtketubhyo nṛbhya eva ca . sarīsṛpebhyo daṃṣṭribhyo bhūtebhyoṃ'hobhya eva ca 27 .
सर्वाण्येतानि भगवन्नामरूपानुकीर्तनात् । प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः २८ ।
sarvāṇyetāni bhagavannāmarūpānukīrtanāt . prayāntu saṅkṣayaṃ sadyo ye naḥ śreyaḥpratīpakāḥ 28 .
गरुडो भगवान्स्तोत्र स्तोभश्छन्दोमयः प्रभुः । रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः २९ ।
garuḍo bhagavānstotra stobhaśchandomayaḥ prabhuḥ . rakṣatvaśeṣakṛcchrebhyo viṣvaksenaḥ svanāmabhiḥ 29 .
सर्वापद्भ्यो हरेर्नाम रूपयानायुधानि नः । बुद्धीन्द्रि यमनःप्राणान्पान्तु पार्षदभूषणाः ३० ।
sarvāpadbhyo harernāma rūpayānāyudhāni naḥ . buddhīndri yamanaḥprāṇānpāntu pārṣadabhūṣaṇāḥ 30 .
यथा हि भगवानेव वस्तुतः सदसच्च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ३१ ।
yathā hi bhagavāneva vastutaḥ sadasacca yat . satyenānena naḥ sarve yāntu nāśamupadravāḥ 31 .
यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ३२ ।
yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam . bhūṣaṇāyudhaliṅgākhyā dhatte śaktīḥ svamāyayā 32 .
तेनैव सत्यमानेन सर्वज्ञो भगवान्हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ३३ ।
tenaiva satyamānena sarvajño bhagavānhariḥ . pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ 33 .
विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान्नारसिंहः । प्रहापय लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ३४ ।
vidikṣu dikṣūrdhvamadhaḥ samantādantarbahirbhagavānnārasiṃhaḥ . prahāpaya lokabhayaṃ svanena svatejasā grastasamastatejāḥ 34 .
मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यसेऽञ्जसा येन दंशितोऽसुरयूथपान् ३५ ।
maghavannidamākhyātaṃ varma nārāyaṇātmakam . vijeṣyase'ñjasā yena daṃśito'surayūthapān 35 .
एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ३६ ।
etaddhārayamāṇastu yaṃ yaṃ paśyati cakṣuṣā . padā vā saṃspṛśetsadyaḥ sādhvasātsa vimucyate 36 .
न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ३७ ।
na kutaścidbhayaṃ tasya vidyāṃ dhārayato bhavet . rājadasyugrahādibhyo vyādhyādibhyaśca karhicit 37 .
इमां विद्यां पुरा कश्चित्कौशिको धारयन्द्विजः । योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ३८ ।
imāṃ vidyāṃ purā kaścitkauśiko dhārayandvijaḥ . yogadhāraṇayā svāṅgaṃ jahau sa marudhanvani 38 .
तस्योपरि विमानेन गन्धर्वपतिरेकदा । ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ३९ ।
tasyopari vimānena gandharvapatirekadā . yayau citrarathaḥ strībhirvṛto yatra dvijakṣayaḥ 39 .
गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्शिराः । स वालखिल्यवचनादस्थीन्यादाय विस्मितः । प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ४० ।
gaganānnyapatatsadyaḥ savimāno hyavākśirāḥ . sa vālakhilyavacanādasthīnyādāya vismitaḥ . prāsya prācīsarasvatyāṃ snātvā dhāma svamanvagāt 40 .
श्रीशुक उवाच ।
य इदं शृणुयात्काले यो धारयति चादृतः । तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ४१ ।
ya idaṃ śṛṇuyātkāle yo dhārayati cādṛtaḥ . taṃ namasyanti bhūtāni mucyate sarvato bhayāt 41 .
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ४२ ।
etāṃ vidyāmadhigato viśvarūpācchatakratuḥ . trailokyalakṣmīṃ bubhuje vinirjitya mṛdhe'surān 42 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe nārāyaṇavarmakathanaṃ nāmāṣṭamo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In