Bhagavata Purana

Adhyaya - 8

Narayana- Kavacha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीराजोवाच ।
यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् १ ।
yayā guptaḥ sahasrākṣaḥ savāhānripusainikān | krīḍanniva vinirjitya trilokyā bubhuje śriyam 1 |

Adhyaya:    8

Shloka :    1

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । यथाततायिनः शत्रून्येन गुप्तोऽजयन्मृधे २ ।
bhagavaṃstanmamākhyāhi varma nārāyaṇātmakam | yathātatāyinaḥ śatrūnyena gupto'jayanmṛdhe 2 |

Adhyaya:    8

Shloka :    2

श्रीबादरायणिरुवाच ।
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः शृणु ३ ।
vṛtaḥ purohitastvāṣṭro mahendrāyānupṛcchate | nārāyaṇākhyaṃ varmāha tadihaikamanāḥ śṛṇu 3 |

Adhyaya:    8

Shloka :    3

श्रीविश्वरूप उवाच ।
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः । कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ४ ।
dhautāṅghripāṇirācamya sapavitra udaṅmukhaḥ | kṛtasvāṅgakaranyāso mantrābhyāṃ vāgyataḥ śuciḥ 4 |

Adhyaya:    8

Shloka :    4

नारायणपरं वर्म सन्नह्येद्भय आगते । पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ५ ।
nārāyaṇaparaṃ varma sannahyedbhaya āgate | pādayorjānunorūrvorudare hṛdyathorasi 5 |

Adhyaya:    8

Shloka :    5

मुखे शिरस्यानुपूर्व्यादॐकारादीनि विन्यसेत् । ॐ नमो नारायणायेति विपर्ययमथापि वा ६ ।
mukhe śirasyānupūrvyādaॐkārādīni vinyaset | ॐ namo nārāyaṇāyeti viparyayamathāpi vā 6 |

Adhyaya:    8

Shloka :    6

करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया । प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ७ ।
karanyāsaṃ tataḥ kuryāddvādaśākṣaravidyayā | praṇavādiyakārāntamaṅgulyaṅguṣṭhaparvasu 7 |

Adhyaya:    8

Shloka :    7

न्यसेद्धृदय ॐकारं विकारमनु मूर्धनि । षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् ८ ।
nyaseddhṛdaya ॐkāraṃ vikāramanu mūrdhani | ṣakāraṃ tu bhruvormadhye ṇakāraṃ śikhayā nyaset 8 |

Adhyaya:    8

Shloka :    8

वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु । मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ९ ।
vekāraṃ netrayoryuñjyānnakāraṃ sarvasandhiṣu | makāramastramuddiśya mantramūrtirbhavedbudhaḥ 9 |

Adhyaya:    8

Shloka :    9

सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् । ॐ विष्णवे नम इति १० ।
savisargaṃ phaḍantaṃ tatsarvadikṣu vinirdiśet | ॐ viṣṇave nama iti 10 |

Adhyaya:    8

Shloka :    10

आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ११ ।
ātmānaṃ paramaṃ dhyāyeddhyeyaṃ ṣaṭśaktibhiryutam | vidyātejastapomūrtimimaṃ mantramudāharet 11 |

Adhyaya:    8

Shloka :    11

ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्र पृष्ठे । दरारिचर्मासिगदेषुचाप पाशान्दधानोऽष्टगुणोऽष्टबाहुः १२ ।
ॐ harirvidadhyānmama sarvarakṣāṃ nyastāṅghripadmaḥ patagendra pṛṣṭhe | darāricarmāsigadeṣucāpa pāśāndadhāno'ṣṭaguṇo'ṣṭabāhuḥ 12 |

Adhyaya:    8

Shloka :    12

जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात् । स्थलेषु मायावटुवामनोऽव्यात्त्रिविक्रमः खेऽवतु विश्वरूपः १३ ।
jaleṣu māṃ rakṣatu matsyamūrtiryādogaṇebhyo varuṇasya pāśāt | sthaleṣu māyāvaṭuvāmano'vyāttrivikramaḥ khe'vatu viśvarūpaḥ 13 |

Adhyaya:    8

Shloka :    13

दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः । विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः १४ ।
durgeṣvaṭavyājimukhādiṣu prabhuḥ pāyānnṛsiṃho'surayūthapāriḥ | vimuñcato yasya mahāṭṭahāsaṃ diśo vinedurnyapataṃśca garbhāḥ 14 |

Adhyaya:    8

Shloka :    14

रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः । रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् १५ ।
rakṣatvasau mādhvani yajñakalpaḥ svadaṃṣṭrayonnītadharo varāhaḥ | rāmo'drikūṭeṣvatha vipravāse salakṣmaṇo'vyādbharatāgrajo'smān 15 |

Adhyaya:    8

Shloka :    15

मामुग्रधर्मादखिलात्प्रमादान्नारायणः पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् १६ ।
māmugradharmādakhilātpramādānnārāyaṇaḥ pātu naraśca hāsāt | dattastvayogādatha yoganāthaḥ pāyādguṇeśaḥ kapilaḥ karmabandhāt 16 |

Adhyaya:    8

Shloka :    16

सनत्कुमारोऽवतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषार्चनान्तरात्कूर्मो हरिर्मां निरयादशेषात् १७ ।
sanatkumāro'vatu kāmadevāddhayaśīrṣā māṃ pathi devahelanāt | devarṣivaryaḥ puruṣārcanāntarātkūrmo harirmāṃ nirayādaśeṣāt 17 |

Adhyaya:    8

Shloka :    17

धन्वन्तरिर्भगवान्पात्वपथ्याद्द्वन्द्वाद्भयादृषभो निर्जितात्मा । यज्ञश्च लोकादवताज्जनान्ताद्बलो गणात्क्रोधवशादहीन्द्रः १८ ।
dhanvantarirbhagavānpātvapathyāddvandvādbhayādṛṣabho nirjitātmā | yajñaśca lokādavatājjanāntādbalo gaṇātkrodhavaśādahīndraḥ 18 |

Adhyaya:    8

Shloka :    18

द्वैपायनो भगवानप्रबोधाद्बुद्धस्तु पाषण्डगणप्रमादात् । कल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः १९ ।
dvaipāyano bhagavānaprabodhādbuddhastu pāṣaṇḍagaṇapramādāt | kalkiḥ kaleḥ kālamalātprapātu dharmāvanāyorukṛtāvatāraḥ 19 |

Adhyaya:    8

Shloka :    19

मां केशवो गदया प्रातरव्याद्गोविन्द आसङ्गवमात्तवेणुः । नारायणः प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्र पाणिः २० ।
māṃ keśavo gadayā prātaravyādgovinda āsaṅgavamāttaveṇuḥ | nārāyaṇaḥ prāhṇa udāttaśaktirmadhyandine viṣṇurarīndra pāṇiḥ 20 |

Adhyaya:    8

Shloka :    20

देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः २१ ।
devo'parāhṇe madhuhogradhanvā sāyaṃ tridhāmāvatu mādhavo mām | doṣe hṛṣīkeśa utārdharātre niśītha eko'vatu padmanābhaḥ 21 |

Adhyaya:    8

Shloka :    21

श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः । दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान्कालमूर्तिः २२ ।
śrīvatsadhāmāpararātra īśaḥ pratyūṣa īśo'sidharo janārdanaḥ | dāmodaro'vyādanusandhyaṃ prabhāte viśveśvaro bhagavānkālamūrtiḥ 22 |

Adhyaya:    8

Shloka :    22

चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् । दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः २३ ।
cakraṃ yugāntānalatigmanemi bhramatsamantādbhagavatprayuktam | dandagdhi dandagdhyarisainyamāśu kakṣaṃ yathā vātasakho hutāśaḥ 23 |

Adhyaya:    8

Shloka :    23

गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि । कुष्माण्डवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीन् २४ ।
gade'śanisparśanavisphuliṅge niṣpiṇḍhi niṣpiṇḍhyajitapriyāsi | kuṣmāṇḍavaināyakayakṣarakṣo bhūtagrahāṃścūrṇaya cūrṇayārīn 24 |

Adhyaya:    8

Shloka :    24

त्वं यातुधानप्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टीन् । दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् २५ ।
tvaṃ yātudhānapramathapretamātṛ piśācavipragrahaghoradṛṣṭīn | darendra vidrāvaya kṛṣṇapūrito bhīmasvano'rerhṛdayāni kampayan 25 |

Adhyaya:    8

Shloka :    25

त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि । चक्षूंषि चर्मन्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् २६ ।
tvaṃ tigmadhārāsivarārisainyamīśaprayukto mama chindhi chindhi | cakṣūṃṣi carmanchatacandra chādaya dviṣāmaghonāṃ hara pāpacakṣuṣām 26 |

Adhyaya:    8

Shloka :    26

यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव च २७ ।
yanno bhayaṃ grahebhyo'bhūtketubhyo nṛbhya eva ca | sarīsṛpebhyo daṃṣṭribhyo bhūtebhyoṃ'hobhya eva ca 27 |

Adhyaya:    8

Shloka :    27

सर्वाण्येतानि भगवन्नामरूपानुकीर्तनात् । प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः २८ ।
sarvāṇyetāni bhagavannāmarūpānukīrtanāt | prayāntu saṅkṣayaṃ sadyo ye naḥ śreyaḥpratīpakāḥ 28 |

Adhyaya:    8

Shloka :    28

गरुडो भगवान्स्तोत्र स्तोभश्छन्दोमयः प्रभुः । रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः २९ ।
garuḍo bhagavānstotra stobhaśchandomayaḥ prabhuḥ | rakṣatvaśeṣakṛcchrebhyo viṣvaksenaḥ svanāmabhiḥ 29 |

Adhyaya:    8

Shloka :    29

सर्वापद्भ्यो हरेर्नाम रूपयानायुधानि नः । बुद्धीन्द्रि यमनःप्राणान्पान्तु पार्षदभूषणाः ३० ।
sarvāpadbhyo harernāma rūpayānāyudhāni naḥ | buddhīndri yamanaḥprāṇānpāntu pārṣadabhūṣaṇāḥ 30 |

Adhyaya:    8

Shloka :    30

यथा हि भगवानेव वस्तुतः सदसच्च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ३१ ।
yathā hi bhagavāneva vastutaḥ sadasacca yat | satyenānena naḥ sarve yāntu nāśamupadravāḥ 31 |

Adhyaya:    8

Shloka :    31

यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ३२ ।
yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam | bhūṣaṇāyudhaliṅgākhyā dhatte śaktīḥ svamāyayā 32 |

Adhyaya:    8

Shloka :    32

तेनैव सत्यमानेन सर्वज्ञो भगवान्हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ३३ ।
tenaiva satyamānena sarvajño bhagavānhariḥ | pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ 33 |

Adhyaya:    8

Shloka :    33

विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान्नारसिंहः । प्रहापय लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ३४ ।
vidikṣu dikṣūrdhvamadhaḥ samantādantarbahirbhagavānnārasiṃhaḥ | prahāpaya lokabhayaṃ svanena svatejasā grastasamastatejāḥ 34 |

Adhyaya:    8

Shloka :    34

मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यसेऽञ्जसा येन दंशितोऽसुरयूथपान् ३५ ।
maghavannidamākhyātaṃ varma nārāyaṇātmakam | vijeṣyase'ñjasā yena daṃśito'surayūthapān 35 |

Adhyaya:    8

Shloka :    35

एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ३६ ।
etaddhārayamāṇastu yaṃ yaṃ paśyati cakṣuṣā | padā vā saṃspṛśetsadyaḥ sādhvasātsa vimucyate 36 |

Adhyaya:    8

Shloka :    36

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ३७ ।
na kutaścidbhayaṃ tasya vidyāṃ dhārayato bhavet | rājadasyugrahādibhyo vyādhyādibhyaśca karhicit 37 |

Adhyaya:    8

Shloka :    37

इमां विद्यां पुरा कश्चित्कौशिको धारयन्द्विजः । योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ३८ ।
imāṃ vidyāṃ purā kaścitkauśiko dhārayandvijaḥ | yogadhāraṇayā svāṅgaṃ jahau sa marudhanvani 38 |

Adhyaya:    8

Shloka :    38

तस्योपरि विमानेन गन्धर्वपतिरेकदा । ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ३९ ।
tasyopari vimānena gandharvapatirekadā | yayau citrarathaḥ strībhirvṛto yatra dvijakṣayaḥ 39 |

Adhyaya:    8

Shloka :    39

गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्शिराः । स वालखिल्यवचनादस्थीन्यादाय विस्मितः । प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ४० ।
gaganānnyapatatsadyaḥ savimāno hyavākśirāḥ | sa vālakhilyavacanādasthīnyādāya vismitaḥ | prāsya prācīsarasvatyāṃ snātvā dhāma svamanvagāt 40 |

Adhyaya:    8

Shloka :    40

श्रीशुक उवाच ।
य इदं शृणुयात्काले यो धारयति चादृतः । तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ४१ ।
ya idaṃ śṛṇuyātkāle yo dhārayati cādṛtaḥ | taṃ namasyanti bhūtāni mucyate sarvato bhayāt 41 |

Adhyaya:    8

Shloka :    41

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ४२ ।
etāṃ vidyāmadhigato viśvarūpācchatakratuḥ | trailokyalakṣmīṃ bubhuje vinirjitya mṛdhe'surān 42 |

Adhyaya:    8

Shloka :    42

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe nārāyaṇavarmakathanaṃ nāmāṣṭamo'dhyāyaḥ |

Adhyaya:    8

Shloka :    43

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In