न हि विरोध उभयं भगवत्यपरिमितगुणगण ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ ३६ ॥_*
na hi virodha ubhayaṃ bhagavatyaparimitaguṇagaṇa īśvare'navagāhyamāhātmye'rvācīnavikalpavitarkavicārapramāṇābhāsakutarkaśāstrakalilāntaḥkaraṇāśrayaduravagrahavādināṃ vivādānavasara uparatasamastamāyāmaye kevala evātmamāyāmantardhāya ko nvartho durghaṭa iva bhavati svarūpadvayābhāvāt .. 36 .._*
स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात्सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ॥ ३८ ॥_*
sa eva hi punaḥ sarvavastuni vastusvarūpaḥ sarveśvaraḥ sakalajagatkāraṇakāraṇabhūtaḥ sarvapratyagātmatvātsarvaguṇābhāsopalakṣita eka eva paryavaśeṣitaḥ .. 38 .._*