Bhagavata Purana

Adhyaya - 9

Slaying of Visvarupa. Approach of gods to Dadhici

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच
तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत । सोमपीथं सुरापीथमन्नादमिति शुश्रुम ॥ १ ॥
tasyāsan viśvarūpasya śirāṃsi trīṇi bhārata | somapīthaṃ surāpīthamannādamiti śuśruma || 1 ||

Adhyaya:    9

Shloka :    1

स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः । अददद्यस्य पितरो देवाः सप्रश्रयं नृप ॥ २ ॥
sa vai barhiṣi devebhyo bhāgaṃ pratyakṣamuccakaiḥ | adadadyasya pitaro devāḥ sapraśrayaṃ nṛpa || 2 ||

Adhyaya:    9

Shloka :    2

स एव हि ददौ भागं परोक्षमसुरान् प्रति । यजमानोऽवहद्भागं मातृस्नेहवशानुगः ॥ ३ ॥
sa eva hi dadau bhāgaṃ parokṣamasurān prati | yajamāno'vahadbhāgaṃ mātṛsnehavaśānugaḥ || 3 ||

Adhyaya:    9

Shloka :    3

तद्देवहेलनं तस्य धर्मालीकं सुरेश्वरः । आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिनद्रुषा ॥ ४ ॥
taddevahelanaṃ tasya dharmālīkaṃ sureśvaraḥ | ālakṣya tarasā bhītastacchīrṣāṇyacchinadruṣā || 4 ||

Adhyaya:    9

Shloka :    4

सोमपीथं तु यत्तस्य शिर आसीत्कपिञ्जलः । कलविङ्कः सुरापीथमन्नादं यत्स तित्तिरिः ॥ ५ ॥
somapīthaṃ tu yattasya śira āsītkapiñjalaḥ | kalaviṅkaḥ surāpīthamannādaṃ yatsa tittiriḥ || 5 ||

Adhyaya:    9

Shloka :    5

ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः । संवत्सरान्ते तदघं भूतानां स विशुद्धये ॥ ६ ॥
brahmahatyāmañjalinā jagrāha yadapīśvaraḥ | saṃvatsarānte tadaghaṃ bhūtānāṃ sa viśuddhaye || 6 ||

Adhyaya:    9

Shloka :    6

भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः । भूमिस्तुरीयं जग्राह खातपूरवरेण वै ॥ ७ ॥
bhūmyambudrumayoṣidbhyaścaturdhā vyabhajaddhariḥ | bhūmisturīyaṃ jagrāha khātapūravareṇa vai || 7 ||

Adhyaya:    9

Shloka :    7

ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते । तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः ॥ ८ ॥
īriṇaṃ brahmahatyāyā rūpaṃ bhūmau pradṛśyate | turyaṃ chedaviroheṇa vareṇa jagṛhurdrumāḥ || 8 ||

Adhyaya:    9

Shloka :    8

तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते । शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः । । ९ ॥
teṣāṃ niryāsarūpeṇa brahmahatyā pradṛśyate | śaśvatkāmavareṇāṃhasturīyaṃ jagṛhuḥ striyaḥ | | 9 ||

Adhyaya:    9

Shloka :    9

रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते । द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् ॥ १० ॥
rajorūpeṇa tāsvaṃho māsi māsi pradṛśyate | dravyabhūyovareṇāpasturīyaṃ jagṛhurmalam || 10 ||

Adhyaya:    9

Shloka :    10

तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् । हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ॥ ११ ॥
tāsu budbudaphenābhyāṃ dṛṣṭaṃ taddharati kṣipan | hataputrastatastvaṣṭā juhāvendrāya śatrave || 11 ||

Adhyaya:    9

Shloka :    11

इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् । अथान्वाहार्यपचनादुत्थितो घोरदर्शनः ॥ १२ ॥
indraśatro vivardhasva mā ciraṃ jahi vidviṣam | athānvāhāryapacanādutthito ghoradarśanaḥ || 12 ||

Adhyaya:    9

Shloka :    12

कृतान्त इव लोकानां युगान्तसमये यथा । विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने ॥ १३ ॥
kṛtānta iva lokānāṃ yugāntasamaye yathā | viṣvagvivardhamānaṃ tamiṣumātraṃ dine dine || 13 ||

Adhyaya:    9

Shloka :    13

दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् । तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् ॥ १४ ॥
dagdhaśailapratīkāśaṃ sandhyābhrānīkavarcasam | taptatāmraśikhāśmaśruṃ madhyāhnārkogralocanam || 14 ||

Adhyaya:    9

Shloka :    14

देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी । नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् ॥ १५ ॥
dedīpyamāne triśikhe śūla āropya rodasī | nṛtyantamunnadantaṃ ca cālayantaṃ padā mahīm || 15 ||

Adhyaya:    9

Shloka :    15

दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् । लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् ॥ १६ ॥
darīgambhīravaktreṇa pibatā ca nabhastalam | lihatā jihvayarkṣāṇi grasatā bhuvanatrayam || 16 ||

Adhyaya:    9

Shloka :    16

महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः । वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ १७ ॥
mahatā raudradaṃṣṭreṇa jṛmbhamāṇaṃ muhurmuhuḥ | vitrastā dudruvurlokā vīkṣya sarve diśo daśa || 17 ||

Adhyaya:    9

Shloka :    17

येनावृता इमे लोकास्तपसा त्वाष्ट्रमूर्तिना । स वै वृत्र इति प्रोक्तः पापः परमदारुणः ॥ १८ ॥
yenāvṛtā ime lokāstapasā tvāṣṭramūrtinā | sa vai vṛtra iti proktaḥ pāpaḥ paramadāruṇaḥ || 18 ||

Adhyaya:    9

Shloka :    18

तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः । स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सोऽग्रसत्तानि कृत्स्नशः ॥ १९ ॥
taṃ nijaghnurabhidrutya sagaṇā vibudharṣabhāḥ | svaiḥ svairdivyāstraśastraughaiḥ so'grasattāni kṛtsnaśaḥ || 19 ||

Adhyaya:    9

Shloka :    19

ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः । प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ॥ २० ॥
tataste vismitāḥ sarve viṣaṇṇā grastatejasaḥ | pratyañcamādipuruṣamupatasthuḥ samāhitāḥ || 20 ||

Adhyaya:    9

Shloka :    20

श्रीदेवा ऊचुः
वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका ब्रह्मादयो ये वयमुद्विजन्तः । हराम यस्मै बलिमन्तकोऽसौ बिभेति यस्मादरणं ततो नः ॥ २१ ॥
vāyvambarāgnyapkṣitayastrilokā brahmādayo ye vayamudvijantaḥ | harāma yasmai balimantako'sau bibheti yasmādaraṇaṃ tato naḥ || 21 ||

Adhyaya:    9

Shloka :    21

अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तम् । विनोपसर्पत्यपरं हि बालिशः श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥ २२ ॥
avismitaṃ taṃ paripūrṇakāmaṃ svenaiva lābhena samaṃ praśāntam | vinopasarpatyaparaṃ hi bāliśaḥ śvalāṅgulenātititarti sindhum || 22 ||

Adhyaya:    9

Shloka :    22

यस्योरुशृङ्गे जगतीं स्वनावं मनुर्यथाबध्य ततार दुर्गम् । स एव नस्त्वाष्ट्रभयाद्दुरन्तात्त्राताश्रितान् वारिचरोऽपि नूनम् ॥ २३ ॥
yasyoruśṛṅge jagatīṃ svanāvaṃ manuryathābadhya tatāra durgam | sa eva nastvāṣṭrabhayāddurantāttrātāśritān vāricaro'pi nūnam || 23 ||

Adhyaya:    9

Shloka :    23

पुरा स्वयम्भूरपि संयमाम्भस्युदीर्णवातोर्मिरवैः कराले । एकोऽरविन्दात्पतितस्ततार तस्माद्भयाद्येन स नोऽस्तु पारः ॥ २४ ॥
purā svayambhūrapi saṃyamāmbhasyudīrṇavātormiravaiḥ karāle | eko'ravindātpatitastatāra tasmādbhayādyena sa no'stu pāraḥ || 24 ||

Adhyaya:    9

Shloka :    24

य एक ईशो निजमायया नः ससर्ज येनानुसृजाम विश्वम् । वयं न यस्यापि पुरः समीहतः पश्याम लिङ्गं पृथगीशमानिनः ॥ २५ ॥
ya eka īśo nijamāyayā naḥ sasarja yenānusṛjāma viśvam | vayaṃ na yasyāpi puraḥ samīhataḥ paśyāma liṅgaṃ pṛthagīśamāninaḥ || 25 ||

Adhyaya:    9

Shloka :    25

यो नः सपत्नैर्भृशमर्द्यमानान् देवर्षितिर्यङ्नृषु नित्य एव । कृतावतारस्तनुभिः स्वमायया कृत्वात्मसात्पाति युगे युगे च ॥ २६ ॥
yo naḥ sapatnairbhṛśamardyamānān devarṣitiryaṅnṛṣu nitya eva | kṛtāvatārastanubhiḥ svamāyayā kṛtvātmasātpāti yuge yuge ca || 26 ||

Adhyaya:    9

Shloka :    26

तमेव देवं वयमात्मदैवतं परं प्रधानं पुरुषं विश्वमन्यम् । व्रजाम सर्वे शरणं शरण्यं स्वानां स नो धास्यति शं महात्मा ॥ २७ ॥
tameva devaṃ vayamātmadaivataṃ paraṃ pradhānaṃ puruṣaṃ viśvamanyam | vrajāma sarve śaraṇaṃ śaraṇyaṃ svānāṃ sa no dhāsyati śaṃ mahātmā || 27 ||

Adhyaya:    9

Shloka :    27

श्रीशुक उवाच
इति तेषां महाराज सुराणामुपतिष्ठताम् । प्रतीच्यां दिश्यभूदाविः शङ्खचक्रगदाधरः ॥ २८ ॥
iti teṣāṃ mahārāja surāṇāmupatiṣṭhatām | pratīcyāṃ diśyabhūdāviḥ śaṅkhacakragadādharaḥ || 28 ||

Adhyaya:    9

Shloka :    28

आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ । पर्युपासितमुन्निद्र शरदम्बुरुहेक्षणम् ॥ २९ ॥
ātmatulyaiḥ ṣoḍaśabhirvinā śrīvatsakaustubhau | paryupāsitamunnidra śaradamburuhekṣaṇam || 29 ||

Adhyaya:    9

Shloka :    29

दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः । दण्डवत्पतिता राजञ्छनैरुत्थाय तुष्टुवुः ॥ ३० ॥
dṛṣṭvā tamavanau sarva īkṣaṇāhlādaviklavāḥ | daṇḍavatpatitā rājañchanairutthāya tuṣṭuvuḥ || 30 ||

Adhyaya:    9

Shloka :    30

श्रीदेवा ऊचुः
नमस्ते यज्ञवीर्याय वयसे उत ते नमः । नमस्ते ह्यस्तचक्राय नमः सुपुरुहूतये ॥ ३१ ॥
namaste yajñavīryāya vayase uta te namaḥ | namaste hyastacakrāya namaḥ supuruhūtaye || 31 ||

Adhyaya:    9

Shloka :    31

यत्ते गतीनां तिसृणामीशितुः परमं पदम् । नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ ३२ ॥
yatte gatīnāṃ tisṛṇāmīśituḥ paramaṃ padam | nārvācīno visargasya dhātarveditumarhati || 32 ||

Adhyaya:    9

Shloka :    32

ओं नमस्तेऽस्तु भगवन्नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततमःकपाटद्वारे चित्तेऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् ॥ ३३ ॥_*
oṃ namaste'stu bhagavannārāyaṇa vāsudevādipuruṣa mahāpuruṣa mahānubhāva paramamaṅgala paramakalyāṇa paramakāruṇika kevala jagadādhāra lokaikanātha sarveśvara lakṣmīnātha paramahaṃsaparivrājakaiḥ parameṇātmayogasamādhinā paribhāvitaparisphuṭapāramahaṃsyadharmeṇodghāṭitatamaḥkapāṭadvāre citte'pāvṛta ātmaloke svayamupalabdhanijasukhānubhavo bhavān || 33 ||_*

Adhyaya:    9

Shloka :    33

दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि ॥ ३४ ॥_*
duravabodha iva tavāyaṃ vihārayogo yadaśaraṇo'śarīra idamanavekṣitāsmatsamavāya ātmanaivāvikriyamāṇena saguṇamaguṇaḥ sṛjasi pāsi harasi || 34 ||_*

Adhyaya:    9

Shloka :    34

अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्याहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः ॥ ३५ ॥_*
atha tatra bhavān kiṃ devadattavadiha guṇavisargapatitaḥ pāratantryeṇa svakṛtakuśalākuśalaṃ phalamupādadātyāhosvidātmārāma upaśamaśīlaḥ samañjasadarśana udāsta iti ha vāva na vidāmaḥ || 35 ||_*

Adhyaya:    9

Shloka :    35

न हि विरोध उभयं भगवत्यपरिमितगुणगण ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ ३६ ॥_*
na hi virodha ubhayaṃ bhagavatyaparimitaguṇagaṇa īśvare'navagāhyamāhātmye'rvācīnavikalpavitarkavicārapramāṇābhāsakutarkaśāstrakalilāntaḥkaraṇāśrayaduravagrahavādināṃ vivādānavasara uparatasamastamāyāmaye kevala evātmamāyāmantardhāya ko nvartho durghaṭa iva bhavati svarūpadvayābhāvāt || 36 ||_*

Adhyaya:    9

Shloka :    36

समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् ॥ ३७ ॥_*
samaviṣamamatīnāṃ matamanusarasi yathā rajjukhaṇḍaḥ sarpādidhiyām || 37 ||_*

Adhyaya:    9

Shloka :    37

स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात्सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ॥ ३८ ॥_*
sa eva hi punaḥ sarvavastuni vastusvarūpaḥ sarveśvaraḥ sakalajagatkāraṇakāraṇabhūtaḥ sarvapratyagātmatvātsarvaguṇābhāsopalakṣita eka eva paryavaśeṣitaḥ || 38 ||_*

Adhyaya:    9

Shloka :    38

अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः ॥ ३९ ॥_*
atha ha vāva tava mahimāmṛtarasasamudravipruṣā sakṛdavalīḍhayā svamanasi niṣyandamānānavaratasukhena vismāritadṛṣṭaśrutaviṣayasukhaleśābhāsāḥ paramabhāgavatā ekāntino bhagavati sarvabhūtapriyasuhṛdi sarvātmani nitarāṃ nirantaraṃ nirvṛtamanasaḥ kathamu ha vā ete madhumathana punaḥ svārthakuśalā hyātmapriyasuhṛdaḥ sādhavastvaccaraṇāmbujānusevāṃ visṛjanti na yatra punarayaṃ saṃsāraparyāvartaḥ || 39 ||_*

Adhyaya:    9

Shloka :    39

त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामुपक्रमसमयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिर्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवन् जहि त्वाष्ट्रमुत यदि मन्यसे ॥ ४० ॥_*
tribhuvanātmabhavana trivikrama trinayana trilokamanoharānubhāva tavaiva vibhūtayo ditijadanujādayaścāpi teṣāmupakramasamayo'yamiti svātmamāyayā suranaramṛgamiśritajalacarākṛtibhiryathāparādhaṃ daṇḍaṃ daṇḍadhara dadhartha evamenamapi bhagavan jahi tvāṣṭramuta yadi manyase || 40 ||_*

Adhyaya:    9

Shloka :    40

अस्माकं तावकानां तततत नतानां हरे तव चरणनलिनयुगलध्यानानुबद्धहृदयनिगडानां स्वलिङ्गविवरणेनात्मसात्कृतानामनुकम्पानुरञ्जितविशदरुचिरशिशिरस्मितावलोकेन विगलितमधुरमुखरसामृतकलया चान्तस्तापमनघार्हसि शमयितुम् ॥ ४१ ॥_*
asmākaṃ tāvakānāṃ tatatata natānāṃ hare tava caraṇanalinayugaladhyānānubaddhahṛdayanigaḍānāṃ svaliṅgavivaraṇenātmasātkṛtānāmanukampānurañjitaviśadaruciraśiśirasmitāvalokena vigalitamadhuramukharasāmṛtakalayā cāntastāpamanaghārhasi śamayitum || 41 ||_*

Adhyaya:    9

Shloka :    41

अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात्परब्रह्मणः परमात्मनः कियानिह वार्थविशेषो विज्ञापनीयः स्याद्विस्फुलिङ्गादिभिरिव हिरण्यरेतसः ॥ ४२ ॥_*
atha bhagavaṃstavāsmābhirakhilajagadutpattisthitilayanimittāyamānadivyamāyāvinodasya sakalajīvanikāyānāmantarhṛdayeṣu bahirapi ca brahmapratyagātmasvarūpeṇa pradhānarūpeṇa ca yathādeśakāladehāvasthānaviśeṣaṃ tadupādānopalambhakatayānubhavataḥ sarvapratyayasākṣiṇa ākāśaśarīrasya sākṣātparabrahmaṇaḥ paramātmanaḥ kiyāniha vārthaviśeṣo vijñāpanīyaḥ syādvisphuliṅgādibhiriva hiraṇyaretasaḥ || 42 ||_*

Adhyaya:    9

Shloka :    42

अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिनसंसारपरिश्रमोपशमनीमुपसृतानां वयं यत्कामेनोपसादिताः ॥ ४३ ॥_*
ata eva svayaṃ tadupakalpayāsmākaṃ bhagavataḥ paramagurostava caraṇaśatapalāśacchāyāṃ vividhavṛjinasaṃsārapariśramopaśamanīmupasṛtānāṃ vayaṃ yatkāmenopasāditāḥ || 43 ||_*

Adhyaya:    9

Shloka :    43

अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् । ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च ॥ ४४ ॥
atho īśa jahi tvāṣṭraṃ grasantaṃ bhuvanatrayam | grastāni yena naḥ kṛṣṇa tejāṃsyastrāyudhāni ca || 44 ||

Adhyaya:    9

Shloka :    44

हंसाय दह्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय । सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्तावन्ते परीष्टगतये हरये नमस्ते ॥ ४५ ॥
haṃsāya dahranilayāya nirīkṣakāya kṛṣṇāya mṛṣṭayaśase nirupakramāya | satsaṅgrahāya bhavapānthanijāśramāptāvante parīṣṭagataye haraye namaste || 45 ||

Adhyaya:    9

Shloka :    45

श्रीशुक उवाच
अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः । स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः ॥ ४६ ॥
athaivamīḍito rājan sādaraṃ tridaśairhariḥ | svamupasthānamākarṇya prāha tānabhinanditaḥ || 46 ||

Adhyaya:    9

Shloka :    46

श्रीभगवानुवाच
प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया । आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि ॥ ४७ ॥
prīto'haṃ vaḥ suraśreṣṭhā madupasthānavidyayā | ātmaiśvaryasmṛtiḥ puṃsāṃ bhaktiścaiva yayā mayi || 47 ||

Adhyaya:    9

Shloka :    47

किं दुरापं मयि प्रीते तथापि विबुधर्षभाः । मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित् ॥ ४८ ॥
kiṃ durāpaṃ mayi prīte tathāpi vibudharṣabhāḥ | mayyekāntamatirnānyanmatto vāñchati tattvavit || 48 ||

Adhyaya:    9

Shloka :    48

न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् । तस्य तानिच्छतो यच्छेद्यदि सोऽपि तथाविधः ॥ ४९ ॥
na veda kṛpaṇaḥ śreya ātmano guṇavastudṛk | tasya tānicchato yacchedyadi so'pi tathāvidhaḥ || 49 ||

Adhyaya:    9

Shloka :    49

स्वयं निःश्रेयसं विद्वान्न वक्त्यज्ञाय कर्म हि । न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ ५० ॥
svayaṃ niḥśreyasaṃ vidvānna vaktyajñāya karma hi | na rāti rogiṇo'pathyaṃ vāñchato'pi bhiṣaktamaḥ || 50 ||

Adhyaya:    9

Shloka :    50

मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् । विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ ५१ ॥
maghavan yāta bhadraṃ vo dadhyañcamṛṣisattamam | vidyāvratatapaḥsāraṃ gātraṃ yācata mā ciram || 51 ||

Adhyaya:    9

Shloka :    51

स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम् । यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥ ५२ ॥
sa vā adhigato dadhyaṅṅaśvibhyāṃ brahma niṣkalam | yadvā aśvaśiro nāma tayoramaratāṃ vyadhāt || 52 ||

Adhyaya:    9

Shloka :    52

दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् । विश्वरूपाय यत्प्रादात्त्वष्टा यत्त्वमधास्ततः ॥ ५३ ॥
dadhyaṅṅātharvaṇastvaṣṭre varmābhedyaṃ madātmakam | viśvarūpāya yatprādāttvaṣṭā yattvamadhāstataḥ || 53 ||

Adhyaya:    9

Shloka :    53

युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति । ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः । येन वृत्रशिरो हर्ता मत्तेजौपबृंहितः ॥ ५४ ॥
yuṣmabhyaṃ yācito'śvibhyāṃ dharmajño'ṅgāni dāsyati | tatastairāyudhaśreṣṭho viśvakarmavinirmitaḥ | yena vṛtraśiro hartā mattejaupabṛṃhitaḥ || 54 ||

Adhyaya:    9

Shloka :    54

तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पदः । भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥ ५५ ॥
tasmin vinihate yūyaṃ tejo'strāyudhasampadaḥ | bhūyaḥ prāpsyatha bhadraṃ vo na hiṃsanti ca matparān || 55 ||

Adhyaya:    9

Shloka :    55

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नवमोऽध्यायः ।। ९ ।।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe navamo'dhyāyaḥ || 9 ||

Adhyaya:    9

Shloka :    56

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In