| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृह ऋद्धिमत् ॥ १ ॥
evametatpurā pṛṣṭo maitreyo bhagavān kila . kṣattrā vanaṃ praviṣṭena tyaktvā svagṛha ṛddhimat .. 1 ..
यद्वा अयं मंत्रकृद्वो भगवान् अखिलेश्वरः । पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥
yadvā ayaṃ maṃtrakṛdvo bhagavān akhileśvaraḥ . pauravendragṛhaṃ hitvā praviveśātmasātkṛtam .. 2 ..
कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गमः । कदा वा सहसंवाद एतद् वर्णय नः प्रभो ॥ ३ ॥
kutra kṣatturbhagavatā maitreyeṇāsa saṅgamaḥ . kadā vā sahasaṃvāda etad varṇaya naḥ prabho .. 3 ..
न ह्यल्पार्थोदयस्तस्य विदुरस्य अमलात्मनः । तस्मिन् वरीयसि प्रश्नः साधुवादोपबृंहितः ॥ ४ ॥
na hyalpārthodayastasya vidurasya amalātmanaḥ . tasmin varīyasi praśnaḥ sādhuvādopabṛṃhitaḥ .. 4 ..
सूत उवाच ।
स एवं ऋषिवर्योऽयं पृष्टो राज्ञा परीक्षिता । प्रत्याह तं सुबहुवित् प्रीतात्मा श्रूयतामिति ॥ ५ ॥
sa evaṃ ṛṣivaryo'yaṃ pṛṣṭo rājñā parīkṣitā . pratyāha taṃ subahuvit prītātmā śrūyatāmiti .. 5 ..
श्रीशुक उवाच ।
यदा तु राजा स्वसुतानसाधून् पुष्णन् न धर्मेण विनष्टदृष्टिः । भ्रातुर्यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह ॥ ६ ॥
yadā tu rājā svasutānasādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ . bhrāturyaviṣṭhasya sutān vibandhūn praveśya lākṣābhavane dadāha .. 6 ..
यदा सभायां कुरुदेवदेव्याः केशाभिमर्शं सुतकर्म गर्ह्यम् । न वारयामास नृपः स्नुषायाः स्वास्रैर्हरन्त्याः कुचकुङ्कुमानि ॥ ७ ॥
yadā sabhāyāṃ kurudevadevyāḥ keśābhimarśaṃ sutakarma garhyam . na vārayāmāsa nṛpaḥ snuṣāyāḥ svāsrairharantyāḥ kucakuṅkumāni .. 7 ..
द्यूते त्वधर्मेण जितस्य साधोः सत्यावलंबस्य वनं गतस्य । न याचतोऽदात् समयेन दायं तमोजुषाणो यदजातशत्रोः ॥ ८ ॥
dyūte tvadharmeṇa jitasya sādhoḥ satyāvalaṃbasya vanaṃ gatasya . na yācato'dāt samayena dāyaṃ tamojuṣāṇo yadajātaśatroḥ .. 8 ..
यदा च पार्थप्रहितः सभायां जगद्गुरुर्यानि जगाद कृष्णः । न तानि पुंसां अमृतायनानि राजोरु मेने क्षतपुण्यलेशः ॥ ९ ॥
yadā ca pārthaprahitaḥ sabhāyāṃ jagadgururyāni jagāda kṛṣṇaḥ . na tāni puṃsāṃ amṛtāyanāni rājoru mene kṣatapuṇyaleśaḥ .. 9 ..
यदोपहूतो भवनं प्रविष्टो मंत्राय पृष्टः किल पूर्वजेन । अथाह तन्मंत्रदृशां वरीयान् यन्मंत्रिणो वैदुरिकं वदन्ति ॥ १० ॥
yadopahūto bhavanaṃ praviṣṭo maṃtrāya pṛṣṭaḥ kila pūrvajena . athāha tanmaṃtradṛśāṃ varīyān yanmaṃtriṇo vaidurikaṃ vadanti .. 10 ..
अजातशत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः । सहानुजो यत्र वृकोदराहिः श्वसन् रुषा यत्त्वमलं बिभेषि ॥ ११ ॥
ajātaśatroḥ pratiyaccha dāyaṃ titikṣato durviṣahaṃ tavāgaḥ . sahānujo yatra vṛkodarāhiḥ śvasan ruṣā yattvamalaṃ bibheṣi .. 11 ..
पार्थांस्तु देवो भगवान् मुकुन्दो गृहीतवान् स क्षितिदेवदेवः । आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेष नृदेवदेवः ॥ १२ ॥
pārthāṃstu devo bhagavān mukundo gṛhītavān sa kṣitidevadevaḥ . āste svapuryāṃ yadudevadevo vinirjitāśeṣa nṛdevadevaḥ .. 12 ..
स एष दोषः पुरुषद्विडास्ते गृहान् प्रविष्टो यमपत्यमत्या । पुष्णासि कृष्णाद्विमुखो गतश्रीः त्यजाश्वशैवं कुलकौशलाय ॥ १३ ॥
sa eṣa doṣaḥ puruṣadviḍāste gṛhān praviṣṭo yamapatyamatyā . puṣṇāsi kṛṣṇādvimukho gataśrīḥ tyajāśvaśaivaṃ kulakauśalāya .. 13 ..
इति ऊचिवान् तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण । असत्कृतः सत्स्पृहणीयशीलः क्षत्ता सकर्णानुजसौबलेन ॥ १४ ॥
iti ūcivān tatra suyodhanena pravṛddhakopasphuritādhareṇa . asatkṛtaḥ satspṛhaṇīyaśīlaḥ kṣattā sakarṇānujasaubalena .. 14 ..
क एनमत्रोपजुहाव जिह्मं दास्याः सुतं यद्बलिनैव पुष्टः । तस्मिन् प्रतीपः परकृत्य आस्ते निर्वास्यतामाशु पुराच्छ्वसानः ॥ १५ ॥
ka enamatropajuhāva jihmaṃ dāsyāḥ sutaṃ yadbalinaiva puṣṭaḥ . tasmin pratīpaḥ parakṛtya āste nirvāsyatāmāśu purācchvasānaḥ .. 15 ..
स इत्थमत्युल्बणकर्णबाणैः भ्रातुः पुरो मर्मसु ताडितोऽपि । स्वयं धनुर्द्वारि निधाय मायां गतव्यथोऽयादुरु मानयानः ॥ १६ ॥
sa itthamatyulbaṇakarṇabāṇaiḥ bhrātuḥ puro marmasu tāḍito'pi . svayaṃ dhanurdvāri nidhāya māyāṃ gatavyatho'yāduru mānayānaḥ .. 16 ..
स निर्गतः कौरवपुण्यलब्धो गजाह्वयात् तीर्थपदः पदानि । अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां स्वधिष्ठितो यानि सहस्रमूर्तिः ॥ १७ ॥
sa nirgataḥ kauravapuṇyalabdho gajāhvayāt tīrthapadaḥ padāni . anvākramatpuṇyacikīrṣayorvyāṃ svadhiṣṭhito yāni sahasramūrtiḥ .. 17 ..
पुरेषु पुण्योपवनाद्रिकुञ्जे ष्वपङ्कतोयेषु सरित्सरःसु । अनन्तलिङ्गैः समलङ्कृतेषु चचार तीर्थायतनेष्वनन्यः ॥ १८ ॥
pureṣu puṇyopavanādrikuñje ṣvapaṅkatoyeṣu saritsaraḥsu . anantaliṅgaiḥ samalaṅkṛteṣu cacāra tīrthāyataneṣvananyaḥ .. 18 ..
गां पर्यटन् मेध्यविविक्तवृत्तिः सदाप्लुतोऽधः शयनोऽवधूतः । अलक्षितः स्वैरवधूतवेषो व्रतानि चेरे हरितोषणानि ॥ १९ ॥
gāṃ paryaṭan medhyaviviktavṛttiḥ sadāpluto'dhaḥ śayano'vadhūtaḥ . alakṣitaḥ svairavadhūtaveṣo vratāni cere haritoṣaṇāni .. 19 ..
इत्थं व्रजन् भारतमेव वर्षं कालेन यावद्गतवान् प्रभासम् । तावच्छशास क्षितिमेक चक्रां एकातपत्रामजितेन पार्थः ॥ २० ॥
itthaṃ vrajan bhāratameva varṣaṃ kālena yāvadgatavān prabhāsam . tāvacchaśāsa kṣitimeka cakrāṃ ekātapatrāmajitena pārthaḥ .. 20 ..
तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुज वह्निसंश्रयम् । संस्पर्धया दग्धमथानुशोचन् सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥
tatrātha śuśrāva suhṛdvinaṣṭiṃ vanaṃ yathā veṇuja vahnisaṃśrayam . saṃspardhayā dagdhamathānuśocan sarasvatīṃ pratyagiyāya tūṣṇīm .. 21 ..
तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्नेरसितस्य वायोः । तीर्थं सुदासस्य गवां गुहस्य यत् श्राद्धदेवस्य स आसिषेवे ॥ २२ ॥
tasyāṃ tritasyośanaso manośca pṛthorathāgnerasitasya vāyoḥ . tīrthaṃ sudāsasya gavāṃ guhasya yat śrāddhadevasya sa āsiṣeve .. 22 ..
अन्यानि चेह द्विजदेवदेवैः कृतानि नानायतनानि विष्णोः । प्रत्यङ्ग मुख्याङ्कितमन्दिराणि यद्दर्शनात् कृष्णमनुस्मरन्ति ॥ २३ ॥
anyāni ceha dvijadevadevaiḥ kṛtāni nānāyatanāni viṣṇoḥ . pratyaṅga mukhyāṅkitamandirāṇi yaddarśanāt kṛṣṇamanusmaranti .. 23 ..
ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं सौवीरमत्स्यान् कुरुजाङ्गलांश्च । कालेन तावद्यमुनामुपेत्य तत्रोद्धवं भागवतं ददर्श ॥ २४ ॥
tatastvativrajya surāṣṭramṛddhaṃ sauvīramatsyān kurujāṅgalāṃśca . kālena tāvadyamunāmupetya tatroddhavaṃ bhāgavataṃ dadarśa .. 24 ..
स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राक्तनयं प्रतीतम् । आलिङ्ग्य गाढं प्रणयेन भद्रं स्वानां अपृच्छद् भागवत्प्रजानाम् ॥ २५ ॥
sa vāsudevānucaraṃ praśāntaṃ bṛhaspateḥ prāktanayaṃ pratītam . āliṅgya gāḍhaṃ praṇayena bhadraṃ svānāṃ apṛcchad bhāgavatprajānām .. 25 ..
कच्चित्पुराणौ पुरुषौ स्वनाभ्य पाद्मानुवृत्त्येह किलावतीर्णौ । आसात उर्व्याः कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥
kaccitpurāṇau puruṣau svanābhya pādmānuvṛttyeha kilāvatīrṇau . āsāta urvyāḥ kuśalaṃ vidhāya kṛtakṣaṇau kuśalaṃ śūragehe .. 26 ..
कच्चित् कुरूणां परमः सुहृन्नो भामः स आस्ते सुखमङ्ग शौरिः । यो वै स्वसॄणां पितृवद् ददाति वरान् वदान्यो वरतर्पणेन ॥ २७ ॥
kaccit kurūṇāṃ paramaḥ suhṛnno bhāmaḥ sa āste sukhamaṅga śauriḥ . yo vai svasṝṇāṃ pitṛvad dadāti varān vadānyo varatarpaṇena .. 27 ..
कच्चिद् वरूथाधिपतिर्यदूनां प्रद्युम्न आस्ते सुखमङ्ग वीरः । यं रुक्मिणी भगवतोऽभिलेभे आराध्य विप्रान् स्मरमादिसर्गे ॥ २८ ॥
kaccid varūthādhipatiryadūnāṃ pradyumna āste sukhamaṅga vīraḥ . yaṃ rukmiṇī bhagavato'bhilebhe ārādhya viprān smaramādisarge .. 28 ..
कच्चित्सुखं सात्वतवृष्णिभोज दाशार्हकाणामधिपः स आस्ते । यमभ्यषिञ्चत् शतपत्रनेत्रो नृपासनाशां परिहृत्य दूरात् ॥ २९ ॥
kaccitsukhaṃ sātvatavṛṣṇibhoja dāśārhakāṇāmadhipaḥ sa āste . yamabhyaṣiñcat śatapatranetro nṛpāsanāśāṃ parihṛtya dūrāt .. 29 ..
कच्चिद् हरेः सौम्य सुतः सदृक्ष आस्तेऽग्रणी रथिनां साधु साम्बः । असूत यं जाम्बवती व्रताढ्या देवं गुहं योऽम्बिकया धृतोऽग्रे ॥ ३० ॥
kaccid hareḥ saumya sutaḥ sadṛkṣa āste'graṇī rathināṃ sādhu sāmbaḥ . asūta yaṃ jāmbavatī vratāḍhyā devaṃ guhaṃ yo'mbikayā dhṛto'gre .. 30 ..
क्षेमं स कच्चिद् युयुधान आस्ते यः फाल्गुनात् लब्धधनूरहस्यः । लेभेऽञ्जसाधोक्षजसेवयैव गतिं तदीयां यतिभिर्दुरापाम् ॥ ३१ ॥
kṣemaṃ sa kaccid yuyudhāna āste yaḥ phālgunāt labdhadhanūrahasyaḥ . lebhe'ñjasādhokṣajasevayaiva gatiṃ tadīyāṃ yatibhirdurāpām .. 31 ..
कच्चिद् बुधः स्वस्त्यनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्नः । यः कृष्णपादाङ्कितमार्गपांसु ष्वचेष्टत प्रेमविभिन्नधैर्यः ॥ ३२ ॥
kaccid budhaḥ svastyanamīva āste śvaphalkaputro bhagavatprapannaḥ . yaḥ kṛṣṇapādāṅkitamārgapāṃsu ṣvaceṣṭata premavibhinnadhairyaḥ .. 32 ..
कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातुः । या वै स्वगर्भेण दधार देवं त्रयी यथा यज्ञवितानमर्थम् ॥ ३३ ॥
kaccicchivaṃ devakabhojaputryā viṣṇuprajāyā iva devamātuḥ . yā vai svagarbheṇa dadhāra devaṃ trayī yathā yajñavitānamartham .. 33 ..
अपिस्विदास्ते भगवान् सुखं वो यः सात्वतां कामदुघोऽनिरुद्धः । यमामनन्ति स्म हि शब्दयोनिं मनोमयं सत्त्वतुरीयतत्त्वम् ॥ ३४ ॥
apisvidāste bhagavān sukhaṃ vo yaḥ sātvatāṃ kāmadugho'niruddhaḥ . yamāmananti sma hi śabdayoniṃ manomayaṃ sattvaturīyatattvam .. 34 ..
अपिस्विदन्ये च निजात्मदैवं अनन्यवृत्त्या समनुव्रता ये । हृदीकसत्यात्मज चारुदेष्ण गदादयः स्वस्ति चरन्ति सौम्य ॥ ३५ ॥
apisvidanye ca nijātmadaivaṃ ananyavṛttyā samanuvratā ye . hṛdīkasatyātmaja cārudeṣṇa gadādayaḥ svasti caranti saumya .. 35 ..
अपि स्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम् । दुर्योधनोऽतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या ॥ ३६ ॥
api svadorbhyāṃ vijayācyutābhyāṃ dharmeṇa dharmaḥ paripāti setum . duryodhano'tapyata yatsabhāyāṃ sāmrājyalakṣmyā vijayānuvṛttyā .. 36 ..
किं वा कृताघेष्वघमत्यमर्षी भीमोऽहिवद्दीर्घतमं व्यमुञ्चत् । यस्याङ्घ्रिपातं रणभूर्न सेहे मार्गं गदायाश्चरतो विचित्रम् ॥ ३७ ॥
kiṃ vā kṛtāgheṣvaghamatyamarṣī bhīmo'hivaddīrghatamaṃ vyamuñcat . yasyāṅghripātaṃ raṇabhūrna sehe mārgaṃ gadāyāścarato vicitram .. 37 ..
कच्चिद् यशोधा रथयूथपानां गाण्डीव धन्वोपरतारिरास्ते । अलक्षितो यच्छरकूटगूढो मायाकिरातो गिरिशस्तुतोष ॥ ३८ ॥
kaccid yaśodhā rathayūthapānāṃ gāṇḍīva dhanvoparatārirāste . alakṣito yaccharakūṭagūḍho māyākirāto giriśastutoṣa .. 38 ..
यमावुतस्वित्तनयौ पृथायाः पार्थैर्वृतौ पक्ष्मभिरक्षिणीव । रेमात उद्दाय मृधे स्वरिक्थं परात्सुपर्णाविव वज्रिवक्त्रात् ॥ ३९ ॥
yamāvutasvittanayau pṛthāyāḥ pārthairvṛtau pakṣmabhirakṣiṇīva . remāta uddāya mṛdhe svarikthaṃ parātsuparṇāviva vajrivaktrāt .. 39 ..
अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनापि तेन । यस्त्वेकवीरोऽधिरथो विजिग्ये धनुर्द्वितीयः ककुभश्चतस्रः ॥ ४० ॥
aho pṛthāpi dhriyate'rbhakārthe rājarṣivaryeṇa vināpi tena . yastvekavīro'dhiratho vijigye dhanurdvitīyaḥ kakubhaścatasraḥ .. 40 ..
सौम्यानुशोचे तमधःपतन्तं भ्रात्रे परेताय विदुद्रुहे यः । निर्यापितो येन सुहृत्स्वपुर्या अहं स्वपुत्रान् समनुव्रतेन ॥ ४१ ॥
saumyānuśoce tamadhaḥpatantaṃ bhrātre paretāya vidudruhe yaḥ . niryāpito yena suhṛtsvapuryā ahaṃ svaputrān samanuvratena .. 41 ..
सोऽहं हरेर्मर्त्यविडम्बनेन दृशो नृणां चालयतो विधातुः । नान्योपलक्ष्यः पदवीं प्रसादात् चरामि पश्यन् गतविस्मयोऽत्र ॥ ४२ ॥
so'haṃ harermartyaviḍambanena dṛśo nṛṇāṃ cālayato vidhātuḥ . nānyopalakṣyaḥ padavīṃ prasādāt carāmi paśyan gatavismayo'tra .. 42 ..
नूनं नृपाणां त्रिमदोत्पथानां महीं मुहुश्चालयतां चमूभिः । वधात्प्रपन्नार्तिजिहीर्षयेशोऽपि उपैक्षताघं भगवान् कुरूणाम् ॥ ४३ ॥
nūnaṃ nṛpāṇāṃ trimadotpathānāṃ mahīṃ muhuścālayatāṃ camūbhiḥ . vadhātprapannārtijihīrṣayeśo'pi upaikṣatāghaṃ bhagavān kurūṇām .. 43 ..
अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् । नन्वन्यथा कोऽर्हति देहयोगं परो गुणानामुत कर्मतंत्रम् ॥ ४४ ॥
ajasya janmotpathanāśanāya karmāṇyakarturgrahaṇāya puṃsām . nanvanyathā ko'rhati dehayogaṃ paro guṇānāmuta karmataṃtram .. 44 ..
तस्य प्रपन्नाखिललोकपानां अवस्थितानां अनुशासने स्वे । अर्थाय जातस्य यदुष्वजस्य वार्तां सखे कीर्तय तीर्थकीर्तेः ॥ ४५ ॥
tasya prapannākhilalokapānāṃ avasthitānāṃ anuśāsane sve . arthāya jātasya yaduṣvajasya vārtāṃ sakhe kīrtaya tīrthakīrteḥ .. 45 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे प्रथमोऽध्यायः ॥ १ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe viduroddhavasaṃvāde prathamo'dhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In