| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

विदुर उवाच -
अन्तर्हिते भगवति ब्रह्मा लोकपितामहः । प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः ॥ १ ॥
antarhite bhagavati brahmā lokapitāmahaḥ . prajāḥ sasarja katidhā daihikīrmānasīrvibhuḥ .. 1 ..
(अनुष्टुप्)
ये च मे भगवन्पृष्टाः त्वय्यर्था बहुवित्तम । तान्वदस्वानुपूर्व्येण छिन्धि नः सर्वसंशयान् ॥ २ ॥
ye ca me bhagavanpṛṣṭāḥ tvayyarthā bahuvittama . tānvadasvānupūrvyeṇa chindhi naḥ sarvasaṃśayān .. 2 ..
सूत उवाच -
एवं सञ्चोदितस्तेन क्षत्त्रा कौषारवो मुनिः । प्रीतः प्रत्याह तान् प्रश्नान् हृदिस्थानथ भार्गव ॥ ३ ॥
evaṃ sañcoditastena kṣattrā kauṣāravo muniḥ . prītaḥ pratyāha tān praśnān hṛdisthānatha bhārgava .. 3 ..
मैत्रेय उवाच -
विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः । आत्मनि आत्मानमावेश्य यथाह भगवान् अजः ॥ ४ ॥
viriñco'pi tathā cakre divyaṃ varṣaśataṃ tapaḥ . ātmani ātmānamāveśya yathāha bhagavān ajaḥ .. 4 ..
तद् विलोक्याब्जसंभूतो वायुना यदधिष्ठितः । पद्मं अम्भश्च तत्काल कृतवीर्येण कम्पितम् ॥ ५ ॥
tad vilokyābjasaṃbhūto vāyunā yadadhiṣṭhitaḥ . padmaṃ ambhaśca tatkāla kṛtavīryeṇa kampitam .. 5 ..
तपसा हि एधमानेन विद्यया चात्मसंस्थया । विवृद्धविज्ञानबलो न्यपाद् वायुं सहाम्भसा ॥ ६ ॥
tapasā hi edhamānena vidyayā cātmasaṃsthayā . vivṛddhavijñānabalo nyapād vāyuṃ sahāmbhasā .. 6 ..
तद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम् । अनेन लोकान्प्राग्लीनान् कल्पितास्मीत्यचिन्तयत् ॥ ७ ॥
tadvilokya viyadvyāpi puṣkaraṃ yadadhiṣṭhitam . anena lokānprāglīnān kalpitāsmītyacintayat .. 7 ..
पद्मकोशं तदाविश्य भगवत्कर्मचोदितः । एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा ॥ ८ ॥
padmakośaṃ tadāviśya bhagavatkarmacoditaḥ . ekaṃ vyabhāṅkṣīdurudhā tridhā bhāvyaṃ dvisaptadhā .. 8 ..
एतावान् जीवलोकस्य संस्थाभेदः समाहृतः । धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठ्यसौ ॥ ९ ॥
etāvān jīvalokasya saṃsthābhedaḥ samāhṛtaḥ . dharmasya hyanimittasya vipākaḥ parameṣṭhyasau .. 9 ..
विदुर उवाच -
यथात्थ बहुरूपस्य हरेरद्भुतकर्मणः । कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ १० ॥
yathāttha bahurūpasya hareradbhutakarmaṇaḥ . kālākhyaṃ lakṣaṇaṃ brahman yathā varṇaya naḥ prabho .. 10 ..
मैत्रेय उवाच -
गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः । पुरुषः तदुपादानं आत्मानं लीलयासृजत् ॥ ११ ॥
guṇavyatikarākāro nirviśeṣo'pratiṣṭhitaḥ . puruṣaḥ tadupādānaṃ ātmānaṃ līlayāsṛjat .. 11 ..
विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया । ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥
viśvaṃ vai brahmatanmātraṃ saṃsthitaṃ viṣṇumāyayā . īśvareṇa paricchinnaṃ kālenāvyaktamūrtinā .. 12 ..
यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम् । सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः ॥ १३ ॥
yathedānīṃ tathāgre ca paścādapyetadīdṛśam . sargo navavidhastasya prākṛto vaikṛtastu yaḥ .. 13 ..
कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः । आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ॥ १४ ॥
kāladravyaguṇairasya trividhaḥ pratisaṅkramaḥ . ādyastu mahataḥ sargo guṇavaiṣamyamātmanaḥ .. 14 ..
द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः । भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् ॥ १५ ॥
dvitīyastvahamo yatra dravyajñānakriyodayaḥ . bhūtasargastṛtīyastu tanmātro dravyaśaktimān .. 15 ..
चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः । वैकारिको देवसर्गः पञ्चमो यन्मयं मनः ॥ १६ ॥
caturtha aindriyaḥ sargo yastu jñānakriyātmakaḥ . vaikāriko devasargaḥ pañcamo yanmayaṃ manaḥ .. 16 ..
षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः । षडिमे प्राकृताः सर्गा वैकृतानपि मे श्रृणु ॥ १७ ॥
ṣaṣṭhastu tamasaḥ sargo yastvabuddhikṛtaḥ prabhoḥ . ṣaḍime prākṛtāḥ sargā vaikṛtānapi me śrṛṇu .. 17 ..
रजोभाजो भगवतो लीलेयं हरिमेधसः । सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८ ॥
rajobhājo bhagavato līleyaṃ harimedhasaḥ . saptamo mukhyasargastu ṣaḍvidhastasthuṣāṃ ca yaḥ .. 18 ..
वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः । उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः ॥ १९ ॥
vanaspatyoṣadhilatā tvaksārā vīrudho drumāḥ . utsrotasastamaḥprāyā antaḥsparśā viśeṣiṇaḥ .. 19 ..
तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः । अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः ॥ २० ॥
tiraścāmaṣṭamaḥ sargaḥ so'ṣṭāviṃśadvidho mataḥ . avido bhūritamaso ghrāṇajñā hṛdyavedinaḥ .. 20 ..
गौरजो महिषः कृष्णः सूकरो गवयो रुरुः । द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २१ ॥
gaurajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ . dviśaphāḥ paśavaśceme aviruṣṭraśca sattama .. 21 ..
खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा । एते चैकशफाः क्षत्तः श्रृणु पञ्चनखान् पशून् ॥ २२ ॥
kharo'śvo'śvataro gauraḥ śarabhaścamarī tathā . ete caikaśaphāḥ kṣattaḥ śrṛṇu pañcanakhān paśūn .. 22 ..
श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ । सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः ॥ २३ ॥
śvā sṛgālo vṛko vyāghro mārjāraḥ śaśaśallakau . siṃhaḥ kapirgajaḥ kūrmo godhā ca makarādayaḥ .. 23 ..
कङ्कगृध्रबकश्येन भासभल्लूकबर्हिणः । हंससारसचक्राह्व काकोलूकादयः खगाः ॥ २४ ॥
kaṅkagṛdhrabakaśyena bhāsabhallūkabarhiṇaḥ . haṃsasārasacakrāhva kākolūkādayaḥ khagāḥ .. 24 ..
अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् । रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५ ॥
arvāksrotastu navamaḥ kṣattarekavidho nṛṇām . rajo'dhikāḥ karmaparā duḥkhe ca sukhamāninaḥ .. 25 ..
वैकृतास्त्रय एवैते देवसर्गश्च सत्तम । वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६ ॥
vaikṛtāstraya evaite devasargaśca sattama . vaikārikastu yaḥ proktaḥ kaumārastūbhayātmakaḥ .. 26 ..
देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः । गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥ २७ ॥
devasargaścāṣṭavidho vibudhāḥ pitaro'surāḥ . gandharvāpsarasaḥ siddhā yakṣarakṣāṃsi cāraṇāḥ .. 27 ..
भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः । दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८ ॥
bhūtapretapiśācāśca vidyādhrāḥ kinnarādayaḥ . daśaite vidurākhyātāḥ sargāste viśvasṛkkṛtāḥ .. 28 ..
अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च । एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः । सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना ॥ २९ ॥
ataḥ paraṃ pravakṣyāmi vaṃśān manvantarāṇi ca . evaṃ rajaḥplutaḥ sraṣṭā kalpādiṣvātmabhūrhariḥ . sṛjatyamoghasaṅkalpa ātmaivātmānamātmanā .. 29 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे दशमोऽध्यायः ॥ १० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe daśamo'dhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In