स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् । मन्वन्तरेषु मनवः तद् वंश्या ऋषयः सुराः । भवन्ति चैव युगपत् सुरेशाश्चानु ये च तान् ॥ २४ ॥
PADACHEDA
स्वम् स्वम् कालम् मनुः भुङ्क्ते साधिकाम् हि एकसप्ततिम् । मन्वन्तरेषु मनवः तद्-वंश्या ऋषयः सुराः । भवन्ति च एव युगपद् सुरेशाः च अनु ये च तान् ॥ २४ ॥
TRANSLITERATION
svam svam kālam manuḥ bhuṅkte sādhikām hi ekasaptatim . manvantareṣu manavaḥ tad-vaṃśyā ṛṣayaḥ surāḥ . bhavanti ca eva yugapad sureśāḥ ca anu ye ca tān .. 24 ..