स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् । मन्वन्तरेषु मनवः तद् वंश्या ऋषयः सुराः । भवन्ति चैव युगपत् सुरेशाश्चानु ये च तान् ॥ २४ ॥
PADACHEDA
स्वम् स्वम् कालम् मनुः भुङ्क्ते साधिकाम् हि एकसप्ततिम् । मन्वन्तरेषु मनवः तद्-वंश्या ऋषयः सुराः । भवन्ति च एव युगपद् सुरेशाः च अनु ये च तान् ॥ २४ ॥
TRANSLITERATION
svam svam kālam manuḥ bhuṅkte sādhikām hi ekasaptatim . manvantareṣu manavaḥ tad-vaṃśyā ṛṣayaḥ surāḥ . bhavanti ca eva yugapad sureśāḥ ca anu ye ca tān .. 24 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.