| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच ।
चरमः सद्विशेषाणां अनेकोऽसंयुतः सदा । परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥ १ ॥
caramaḥ sadviśeṣāṇāṃ aneko'saṃyutaḥ sadā . paramāṇuḥ sa vijñeyo nṛṇāmaikyabhramo yataḥ .. 1 ..
सत एव पदार्थस्य स्वरूपावस्थितस्य यत् । कैवल्यं परममहान् अविशेषो निरन्तरः ॥ २ ॥
sata eva padārthasya svarūpāvasthitasya yat . kaivalyaṃ paramamahān aviśeṣo nirantaraḥ .. 2 ..
एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम । संस्थानभुक्त्या भगवान् अव्यक्तो व्यक्तभुग्विभुः ॥ ३ ॥
evaṃ kālo'pyanumitaḥ saukṣmye sthaulye ca sattama . saṃsthānabhuktyā bhagavān avyakto vyaktabhugvibhuḥ .. 3 ..
स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् । सतोऽविशेषभुग्यस्तु स कालः परमो महान् ॥ ४ ॥
sa kālaḥ paramāṇurvai yo bhuṅkte paramāṇutām . sato'viśeṣabhugyastu sa kālaḥ paramo mahān .. 4 ..
अणुर्द्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः । जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ ५ ॥
aṇurdvau paramāṇū syāt trasareṇustrayaḥ smṛtaḥ . jālārkaraśmyavagataḥ khamevānupatannagāt .. 5 ..
त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः । शतभागस्तु वेधः स्यात् तैस्त्रिभिस्तु लवः स्मृतः ॥ ६ ॥
trasareṇutrikaṃ bhuṅkte yaḥ kālaḥ sa truṭiḥ smṛtaḥ . śatabhāgastu vedhaḥ syāt taistribhistu lavaḥ smṛtaḥ .. 6 ..
निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः । क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च ॥ ७ ॥
nimeṣastrilavo jñeya āmnātaste trayaḥ kṣaṇaḥ . kṣaṇān pañca viduḥ kāṣṭhāṃ laghu tā daśa pañca ca .. 7 ..
लघूनि वै समाम्नाता दश पञ्च च नाडिका । ते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम् ॥ ८ ॥
laghūni vai samāmnātā daśa pañca ca nāḍikā . te dve muhūrtaḥ praharaḥ ṣaḍyāmaḥ sapta vā nṛṇām .. 8 ..
द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः । स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलप्लुतम् ॥ ९ ॥
dvādaśārdhapalonmānaṃ caturbhiścaturaṅgulaiḥ . svarṇamāṣaiḥ kṛtacchidraṃ yāvat prasthajalaplutam .. 9 ..
यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे । पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद ॥ १० ॥
yāmāścatvāraścatvāro martyānāmahanī ubhe . pakṣaḥ pañcadaśāhāni śuklaḥ kṛṣṇaśca mānada .. 10 ..
तयोः समुच्चयो मासः पितॄणां तदहर्निशम् । द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि ॥ ११ ॥
tayoḥ samuccayo māsaḥ pitṝṇāṃ tadaharniśam . dvau tāvṛtuḥ ṣaḍayanaṃ dakṣiṇaṃ cottaraṃ divi .. 11 ..
अयने चाहनी प्राहुः वत्सरो द्वादश स्मृतः । संवत्सरशतं नॄणां परमायुर्निरूपितम् ॥ १२ ॥
ayane cāhanī prāhuḥ vatsaro dvādaśa smṛtaḥ . saṃvatsaraśataṃ nṝṇāṃ paramāyurnirūpitam .. 12 ..
ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत् । संवत्सरावसानेन पर्येत्यनिमिषो विभुः ॥ १३ ॥
graharkṣatārācakrasthaḥ paramāṇvādinā jagat . saṃvatsarāvasānena paryetyanimiṣo vibhuḥ .. 13 ..
संवत्सरः परिवत्सर इडावत्सर एव च । अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते ॥ १४ ॥
saṃvatsaraḥ parivatsara iḍāvatsara eva ca . anuvatsaro vatsaraśca viduraivaṃ prabhāṣyate .. 14 ..
यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या । पुंसोऽभ्रमाय दिवि धावति भूतभेदः । कालाख्यया गुणमयं क्रतुभिर्वितन्वन् । तस्मै बलिं हरत वत्सरपञ्चकाय ॥ १५ ॥
yaḥ sṛjyaśaktimurudhocchvasayan svaśaktyā . puṃso'bhramāya divi dhāvati bhūtabhedaḥ . kālākhyayā guṇamayaṃ kratubhirvitanvan . tasmai baliṃ harata vatsarapañcakāya .. 15 ..
विदुर उवाच ।
पितृदेवमनुष्याणां आयुः परमिदं स्मृतम् । परेषां गतिमाचक्ष्व ये स्युः कल्पाद्बहिर्विदः ॥ १६ ॥
pitṛdevamanuṣyāṇāṃ āyuḥ paramidaṃ smṛtam . pareṣāṃ gatimācakṣva ye syuḥ kalpādbahirvidaḥ .. 16 ..
मैत्रेय उवाच ।
भगवान् वेद कालस्य गतिं भगवतो ननु । विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा ॥ १७ ॥
bhagavān veda kālasya gatiṃ bhagavato nanu . viśvaṃ vicakṣate dhīrā yogarāddhena cakṣuṣā .. 17 ..
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम् ॥ १८ ॥
kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam . divyairdvādaśabhirvarṣaiḥ sāvadhānaṃ nirūpitam .. 18 ..
चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् । सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ॥ १९ ॥
catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam . saṅkhyātāni sahasrāṇi dviguṇāni śatāni ca .. 19 ..
संध्यांशयोरन्तरेण यः कालः शतसङ्ख्ययोः । तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते ॥ २० ॥
saṃdhyāṃśayorantareṇa yaḥ kālaḥ śatasaṅkhyayoḥ . tamevāhuryugaṃ tajjñā yatra dharmo vidhīyate .. 20 ..
धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते । स एवान्येष्वधर्मेण व्येति पादेन वर्धता ॥ २१ ॥
dharmaścatuṣpānmanujān kṛte samanuvartate . sa evānyeṣvadharmeṇa vyeti pādena vardhatā .. 21 ..
त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम् । तावत्येव निशा तात यन्निमीलति विश्वसृक् ॥ २२ ॥
trilokyā yugasāhasraṃ bahirābrahmaṇo dinam . tāvatyeva niśā tāta yannimīlati viśvasṛk .. 22 ..
निशावसान आरब्धो लोककल्पोऽनुवर्तते । यावद्दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३ ॥
niśāvasāna ārabdho lokakalpo'nuvartate . yāvaddinaṃ bhagavato manūn bhuñjaṃścaturdaśa .. 23 ..
स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् । मन्वन्तरेषु मनवः तद् वंश्या ऋषयः सुराः । भवन्ति चैव युगपत् सुरेशाश्चानु ये च तान् ॥ २४ ॥
svaṃ svaṃ kālaṃ manurbhuṅkte sādhikāṃ hyekasaptatim . manvantareṣu manavaḥ tad vaṃśyā ṛṣayaḥ surāḥ . bhavanti caiva yugapat sureśāścānu ye ca tān .. 24 ..
एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः । तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः ॥ २५ ॥
eṣa dainandinaḥ sargo brāhmastrailokyavartanaḥ . tiryaṅnṛpitṛdevānāṃ sambhavo yatra karmabhiḥ .. 25 ..
मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभिः । मन्वादिभिरिदं विश्वं अवत्युदितपौरुषः ॥ २६ ॥
manvantareṣu bhagavān bibhratsattvaṃ svamūrtibhiḥ . manvādibhiridaṃ viśvaṃ avatyuditapauruṣaḥ .. 26 ..
तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः । कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये ॥ २७ ॥
tamomātrāmupādāya pratisaṃruddhavikramaḥ . kālenānugatāśeṣa āste tūṣṇīṃ dinātyaye .. 27 ..
तमेवान्वपि धीयन्ते लोका भूरादयस्त्रयः । निशायां अनुवृत्तायां निर्मुक्तशशिभास्करम् ॥ २८ ॥
tamevānvapi dhīyante lokā bhūrādayastrayaḥ . niśāyāṃ anuvṛttāyāṃ nirmuktaśaśibhāskaram .. 28 ..
त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना । यान्त्यूष्मणा महर्लोकात् जनं भृग्वादयोऽर्दिताः ॥ २९ ॥
trilokyāṃ dahyamānāyāṃ śaktyā saṅkarṣaṇāgninā . yāntyūṣmaṇā maharlokāt janaṃ bhṛgvādayo'rditāḥ .. 29 ..
तावत् त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः । प्लावयन्त्युत्कटाटोप चण्डवातेरितोर्मयः ॥ ३० ॥
tāvat tribhuvanaṃ sadyaḥ kalpāntaidhitasindhavaḥ . plāvayantyutkaṭāṭopa caṇḍavāteritormayaḥ .. 30 ..
अन्तः स तस्मिन् सलिल आस्तेऽनन्तासनो हरिः । योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः ॥ ३१ ॥
antaḥ sa tasmin salila āste'nantāsano hariḥ . yoganidrānimīlākṣaḥ stūyamāno janālayaiḥ .. 31 ..
एवंविधैरहोरात्रैः कालगत्योपलक्षितैः । अपक्षितमिवास्यापि परमायुर्वयःशतम् ॥ ३२ ॥
evaṃvidhairahorātraiḥ kālagatyopalakṣitaiḥ . apakṣitamivāsyāpi paramāyurvayaḥśatam .. 32 ..
यदर्धमायुषस्तस्य परार्धमभिधीयते । पूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते ॥ ३३ ॥
yadardhamāyuṣastasya parārdhamabhidhīyate . pūrvaḥ parārdho'pakrānto hyaparo'dya pravartate .. 33 ..
पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् । कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदुः ॥ ३४ ॥
pūrvasyādau parārdhasya brāhmo nāma mahānabhūt . kalpo yatrābhavadbrahmā śabdabrahmeti yaṃ viduḥ .. 34 ..
तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते । यद्धरेर्नाभिसरस आसीत् लोकसरोरुहम् ॥ ३५ ॥
tasyaiva cānte kalpo'bhūd yaṃ pādmamabhicakṣate . yaddharernābhisarasa āsīt lokasaroruham .. 35 ..
अयं तु कथितः कल्पो द्वितीयस्यापि भारत । वाराह इति विख्यातो यत्रासीत् शूकरो हरिः ॥ ३६ ॥
ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata . vārāha iti vikhyāto yatrāsīt śūkaro hariḥ .. 36 ..
कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते । अव्याकृतस्यानन्तस्य अनादेर्जगदात्मनः ॥ ३७ ॥
kālo'yaṃ dviparārdhākhyo nimeṣa upacaryate . avyākṛtasyānantasya anāderjagadātmanaḥ .. 37 ..
कालोऽयं परमाण्वादिः द्विपरार्धान्त ईश्वरः । नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३८ ॥
kālo'yaṃ paramāṇvādiḥ dviparārdhānta īśvaraḥ . naiveśituṃ prabhurbhūmna īśvaro dhāmamāninām .. 38 ..
विकारैः सहितो युक्तैः विशेषादिभिरावृतः । आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः ॥ ३९ ॥
vikāraiḥ sahito yuktaiḥ viśeṣādibhirāvṛtaḥ . āṇḍakośo bahirayaṃ pañcāśatkoṭivistṛtaḥ .. 39 ..
दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् । लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ॥ ४० ॥
daśottarādhikairyatra praviṣṭaḥ paramāṇuvat . lakṣyate'ntargatāścānye koṭiśo hyaṇḍarāśayaḥ .. 40 ..
तदाहुरक्षरं ब्रह्म सर्वकारणकारणम् । विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः ॥ ४१ ॥
tadāhurakṣaraṃ brahma sarvakāraṇakāraṇam . viṣṇordhāma paraṃ sākṣāt puruṣasya mahātmanaḥ .. 41 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकादशोऽध्यायः ॥ ११ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe ekādaśo'dhyāyaḥ .. 11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In