Bhagavata Purana

Adhyaya - 11

The Concept of time: Manvantaras and life span of men and gods

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मैत्रेय उवाच ।
चरमः सद्विशेषाणां अनेकोऽसंयुतः सदा । परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥ १ ॥
caramaḥ sadviśeṣāṇāṃ aneko'saṃyutaḥ sadā | paramāṇuḥ sa vijñeyo nṛṇāmaikyabhramo yataḥ || 1 ||

Adhyaya:    11

Shloka :    1

सत एव पदार्थस्य स्वरूपावस्थितस्य यत् । कैवल्यं परममहान् अविशेषो निरन्तरः ॥ २ ॥
sata eva padārthasya svarūpāvasthitasya yat | kaivalyaṃ paramamahān aviśeṣo nirantaraḥ || 2 ||

Adhyaya:    11

Shloka :    2

एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम । संस्थानभुक्त्या भगवान् अव्यक्तो व्यक्तभुग्विभुः ॥ ३ ॥
evaṃ kālo'pyanumitaḥ saukṣmye sthaulye ca sattama | saṃsthānabhuktyā bhagavān avyakto vyaktabhugvibhuḥ || 3 ||

Adhyaya:    11

Shloka :    3

स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् । सतोऽविशेषभुग्यस्तु स कालः परमो महान् ॥ ४ ॥
sa kālaḥ paramāṇurvai yo bhuṅkte paramāṇutām | sato'viśeṣabhugyastu sa kālaḥ paramo mahān || 4 ||

Adhyaya:    11

Shloka :    4

अणुर्द्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः । जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ ५ ॥
aṇurdvau paramāṇū syāt trasareṇustrayaḥ smṛtaḥ | jālārkaraśmyavagataḥ khamevānupatannagāt || 5 ||

Adhyaya:    11

Shloka :    5

त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः । शतभागस्तु वेधः स्यात् तैस्त्रिभिस्तु लवः स्मृतः ॥ ६ ॥
trasareṇutrikaṃ bhuṅkte yaḥ kālaḥ sa truṭiḥ smṛtaḥ | śatabhāgastu vedhaḥ syāt taistribhistu lavaḥ smṛtaḥ || 6 ||

Adhyaya:    11

Shloka :    6

निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः । क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च ॥ ७ ॥
nimeṣastrilavo jñeya āmnātaste trayaḥ kṣaṇaḥ | kṣaṇān pañca viduḥ kāṣṭhāṃ laghu tā daśa pañca ca || 7 ||

Adhyaya:    11

Shloka :    7

लघूनि वै समाम्नाता दश पञ्च च नाडिका । ते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम् ॥ ८ ॥
laghūni vai samāmnātā daśa pañca ca nāḍikā | te dve muhūrtaḥ praharaḥ ṣaḍyāmaḥ sapta vā nṛṇām || 8 ||

Adhyaya:    11

Shloka :    8

द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः । स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलप्लुतम् ॥ ९ ॥
dvādaśārdhapalonmānaṃ caturbhiścaturaṅgulaiḥ | svarṇamāṣaiḥ kṛtacchidraṃ yāvat prasthajalaplutam || 9 ||

Adhyaya:    11

Shloka :    9

यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे । पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद ॥ १० ॥
yāmāścatvāraścatvāro martyānāmahanī ubhe | pakṣaḥ pañcadaśāhāni śuklaḥ kṛṣṇaśca mānada || 10 ||

Adhyaya:    11

Shloka :    10

तयोः समुच्चयो मासः पितॄणां तदहर्निशम् । द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि ॥ ११ ॥
tayoḥ samuccayo māsaḥ pitṝṇāṃ tadaharniśam | dvau tāvṛtuḥ ṣaḍayanaṃ dakṣiṇaṃ cottaraṃ divi || 11 ||

Adhyaya:    11

Shloka :    11

अयने चाहनी प्राहुः वत्सरो द्वादश स्मृतः । संवत्सरशतं नॄणां परमायुर्निरूपितम् ॥ १२ ॥
ayane cāhanī prāhuḥ vatsaro dvādaśa smṛtaḥ | saṃvatsaraśataṃ nṝṇāṃ paramāyurnirūpitam || 12 ||

Adhyaya:    11

Shloka :    12

ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत् । संवत्सरावसानेन पर्येत्यनिमिषो विभुः ॥ १३ ॥
graharkṣatārācakrasthaḥ paramāṇvādinā jagat | saṃvatsarāvasānena paryetyanimiṣo vibhuḥ || 13 ||

Adhyaya:    11

Shloka :    13

संवत्सरः परिवत्सर इडावत्सर एव च । अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते ॥ १४ ॥
saṃvatsaraḥ parivatsara iḍāvatsara eva ca | anuvatsaro vatsaraśca viduraivaṃ prabhāṣyate || 14 ||

Adhyaya:    11

Shloka :    14

यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या । पुंसोऽभ्रमाय दिवि धावति भूतभेदः । कालाख्यया गुणमयं क्रतुभिर्वितन्वन् । तस्मै बलिं हरत वत्सरपञ्चकाय ॥ १५ ॥
yaḥ sṛjyaśaktimurudhocchvasayan svaśaktyā | puṃso'bhramāya divi dhāvati bhūtabhedaḥ | kālākhyayā guṇamayaṃ kratubhirvitanvan | tasmai baliṃ harata vatsarapañcakāya || 15 ||

Adhyaya:    11

Shloka :    15

विदुर उवाच ।
पितृदेवमनुष्याणां आयुः परमिदं स्मृतम् । परेषां गतिमाचक्ष्व ये स्युः कल्पाद्‍बहिर्विदः ॥ १६ ॥
pitṛdevamanuṣyāṇāṃ āyuḥ paramidaṃ smṛtam | pareṣāṃ gatimācakṣva ye syuḥ kalpād‍bahirvidaḥ || 16 ||

Adhyaya:    11

Shloka :    16

मैत्रेय उवाच ।
भगवान् वेद कालस्य गतिं भगवतो ननु । विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा ॥ १७ ॥
bhagavān veda kālasya gatiṃ bhagavato nanu | viśvaṃ vicakṣate dhīrā yogarāddhena cakṣuṣā || 17 ||

Adhyaya:    11

Shloka :    17

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम् ॥ १८ ॥
kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam | divyairdvādaśabhirvarṣaiḥ sāvadhānaṃ nirūpitam || 18 ||

Adhyaya:    11

Shloka :    18

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् । सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ॥ १९ ॥
catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam | saṅkhyātāni sahasrāṇi dviguṇāni śatāni ca || 19 ||

Adhyaya:    11

Shloka :    19

संध्यांशयोरन्तरेण यः कालः शतसङ्ख्ययोः । तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते ॥ २० ॥
saṃdhyāṃśayorantareṇa yaḥ kālaḥ śatasaṅkhyayoḥ | tamevāhuryugaṃ tajjñā yatra dharmo vidhīyate || 20 ||

Adhyaya:    11

Shloka :    20

धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते । स एवान्येष्वधर्मेण व्येति पादेन वर्धता ॥ २१ ॥
dharmaścatuṣpānmanujān kṛte samanuvartate | sa evānyeṣvadharmeṇa vyeti pādena vardhatā || 21 ||

Adhyaya:    11

Shloka :    21

त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम् । तावत्येव निशा तात यन्निमीलति विश्वसृक् ॥ २२ ॥
trilokyā yugasāhasraṃ bahirābrahmaṇo dinam | tāvatyeva niśā tāta yannimīlati viśvasṛk || 22 ||

Adhyaya:    11

Shloka :    22

निशावसान आरब्धो लोककल्पोऽनुवर्तते । यावद्दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३ ॥
niśāvasāna ārabdho lokakalpo'nuvartate | yāvaddinaṃ bhagavato manūn bhuñjaṃścaturdaśa || 23 ||

Adhyaya:    11

Shloka :    23

स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् । मन्वन्तरेषु मनवः तद् वंश्या ऋषयः सुराः । भवन्ति चैव युगपत् सुरेशाश्चानु ये च तान् ॥ २४ ॥
svaṃ svaṃ kālaṃ manurbhuṅkte sādhikāṃ hyekasaptatim | manvantareṣu manavaḥ tad vaṃśyā ṛṣayaḥ surāḥ | bhavanti caiva yugapat sureśāścānu ye ca tān || 24 ||

Adhyaya:    11

Shloka :    24

एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः । तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः ॥ २५ ॥
eṣa dainandinaḥ sargo brāhmastrailokyavartanaḥ | tiryaṅnṛpitṛdevānāṃ sambhavo yatra karmabhiḥ || 25 ||

Adhyaya:    11

Shloka :    25

मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभिः । मन्वादिभिरिदं विश्वं अवत्युदितपौरुषः ॥ २६ ॥
manvantareṣu bhagavān bibhratsattvaṃ svamūrtibhiḥ | manvādibhiridaṃ viśvaṃ avatyuditapauruṣaḥ || 26 ||

Adhyaya:    11

Shloka :    26

तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः । कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये ॥ २७ ॥
tamomātrāmupādāya pratisaṃruddhavikramaḥ | kālenānugatāśeṣa āste tūṣṇīṃ dinātyaye || 27 ||

Adhyaya:    11

Shloka :    27

तमेवान्वपि धीयन्ते लोका भूरादयस्त्रयः । निशायां अनुवृत्तायां निर्मुक्तशशिभास्करम् ॥ २८ ॥
tamevānvapi dhīyante lokā bhūrādayastrayaḥ | niśāyāṃ anuvṛttāyāṃ nirmuktaśaśibhāskaram || 28 ||

Adhyaya:    11

Shloka :    28

त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना । यान्त्यूष्मणा महर्लोकात् जनं भृग्वादयोऽर्दिताः ॥ २९ ॥
trilokyāṃ dahyamānāyāṃ śaktyā saṅkarṣaṇāgninā | yāntyūṣmaṇā maharlokāt janaṃ bhṛgvādayo'rditāḥ || 29 ||

Adhyaya:    11

Shloka :    29

तावत् त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः । प्लावयन्त्युत्कटाटोप चण्डवातेरितोर्मयः ॥ ३० ॥
tāvat tribhuvanaṃ sadyaḥ kalpāntaidhitasindhavaḥ | plāvayantyutkaṭāṭopa caṇḍavāteritormayaḥ || 30 ||

Adhyaya:    11

Shloka :    30

अन्तः स तस्मिन् सलिल आस्तेऽनन्तासनो हरिः । योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः ॥ ३१ ॥
antaḥ sa tasmin salila āste'nantāsano hariḥ | yoganidrānimīlākṣaḥ stūyamāno janālayaiḥ || 31 ||

Adhyaya:    11

Shloka :    31

एवंविधैरहोरात्रैः कालगत्योपलक्षितैः । अपक्षितमिवास्यापि परमायुर्वयःशतम् ॥ ३२ ॥
evaṃvidhairahorātraiḥ kālagatyopalakṣitaiḥ | apakṣitamivāsyāpi paramāyurvayaḥśatam || 32 ||

Adhyaya:    11

Shloka :    32

यदर्धमायुषस्तस्य परार्धमभिधीयते । पूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते ॥ ३३ ॥
yadardhamāyuṣastasya parārdhamabhidhīyate | pūrvaḥ parārdho'pakrānto hyaparo'dya pravartate || 33 ||

Adhyaya:    11

Shloka :    33

पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् । कल्पो यत्राभवद्‍ब्रह्मा शब्दब्रह्मेति यं विदुः ॥ ३४ ॥
pūrvasyādau parārdhasya brāhmo nāma mahānabhūt | kalpo yatrābhavad‍brahmā śabdabrahmeti yaṃ viduḥ || 34 ||

Adhyaya:    11

Shloka :    34

तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते । यद्धरेर्नाभिसरस आसीत् लोकसरोरुहम् ॥ ३५ ॥
tasyaiva cānte kalpo'bhūd yaṃ pādmamabhicakṣate | yaddharernābhisarasa āsīt lokasaroruham || 35 ||

Adhyaya:    11

Shloka :    35

अयं तु कथितः कल्पो द्वितीयस्यापि भारत । वाराह इति विख्यातो यत्रासीत् शूकरो हरिः ॥ ३६ ॥
ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata | vārāha iti vikhyāto yatrāsīt śūkaro hariḥ || 36 ||

Adhyaya:    11

Shloka :    36

कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते । अव्याकृतस्यानन्तस्य अनादेर्जगदात्मनः ॥ ३७ ॥
kālo'yaṃ dviparārdhākhyo nimeṣa upacaryate | avyākṛtasyānantasya anāderjagadātmanaḥ || 37 ||

Adhyaya:    11

Shloka :    37

कालोऽयं परमाण्वादिः द्विपरार्धान्त ईश्वरः । नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३८ ॥
kālo'yaṃ paramāṇvādiḥ dviparārdhānta īśvaraḥ | naiveśituṃ prabhurbhūmna īśvaro dhāmamāninām || 38 ||

Adhyaya:    11

Shloka :    38

विकारैः सहितो युक्तैः विशेषादिभिरावृतः । आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः ॥ ३९ ॥
vikāraiḥ sahito yuktaiḥ viśeṣādibhirāvṛtaḥ | āṇḍakośo bahirayaṃ pañcāśatkoṭivistṛtaḥ || 39 ||

Adhyaya:    11

Shloka :    39

दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् । लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ॥ ४० ॥
daśottarādhikairyatra praviṣṭaḥ paramāṇuvat | lakṣyate'ntargatāścānye koṭiśo hyaṇḍarāśayaḥ || 40 ||

Adhyaya:    11

Shloka :    40

तदाहुरक्षरं ब्रह्म सर्वकारणकारणम् । विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः ॥ ४१ ॥
tadāhurakṣaraṃ brahma sarvakāraṇakāraṇam | viṣṇordhāma paraṃ sākṣāt puruṣasya mahātmanaḥ || 41 ||

Adhyaya:    11

Shloka :    41

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकादशोऽध्यायः ॥ ११ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe ekādaśo'dhyāyaḥ || 11 ||

Adhyaya:    11

Shloka :    42

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In