Bhagavata Purana

Adhyaya - 13

The Boar Incarnation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
निशम्य वाचं वदतो मुनेः पुण्यतमां नृप । भूयः पप्रच्छ कौरव्यो वासुदेवकथादृतः ॥ १ ॥
niśamya vācaṃ vadato muneḥ puṇyatamāṃ nṛpa | bhūyaḥ papraccha kauravyo vāsudevakathādṛtaḥ || 1 ||

Adhyaya:    13

Shloka :    1

विदुर उवाच ।
स वै स्वायम्भुवः सम्राट्‌ प्रियः पुत्रः स्वयम्भुवः । प्रतिलभ्य प्रियां पत्‍नीं किं चकार ततो मुने ॥ २ ॥
sa vai svāyambhuvaḥ samrāṭ‌ priyaḥ putraḥ svayambhuvaḥ | pratilabhya priyāṃ pat‍nīṃ kiṃ cakāra tato mune || 2 ||

Adhyaya:    13

Shloka :    2

चरितं तस्य राजर्षेः आदिराजस्य सत्तम । ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ ॥ ३ ॥
caritaṃ tasya rājarṣeḥ ādirājasya sattama | brūhi me śraddadhānāya viṣvaksenāśrayo hyasau || 3 ||

Adhyaya:    13

Shloka :    3

श्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थः । तत्तद्‍गुणानुश्रवणं मुकुन्द पादारविन्दं हृदयेषु येषाम् ॥ ४ ॥
śrutasya puṃsāṃ suciraśramasya nanvañjasā sūribhirīḍito'rthaḥ | tattad‍guṇānuśravaṇaṃ mukunda pādāravindaṃ hṛdayeṣu yeṣām || 4 ||

Adhyaya:    13

Shloka :    4

श्रीशुक उवाच ।
इति ब्रुवाणं विदुरं विनीतं सहस्रशीर्ष्णश्चरणोपधानम् । प्रहृष्टरोमा भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्ट ॥ ५ ॥
iti bruvāṇaṃ viduraṃ vinītaṃ sahasraśīrṣṇaścaraṇopadhānam | prahṛṣṭaromā bhagavatkathāyāṃ praṇīyamāno munirabhyacaṣṭa || 5 ||

Adhyaya:    13

Shloka :    5

मैत्रेय उवाच ।
यदा स्वभार्यया सार्धं जातः स्वायम्भुवो मनुः । प्राञ्जलिः प्रणतश्चेदं वेदगर्भमभाषत ॥ ६ ॥
yadā svabhāryayā sārdhaṃ jātaḥ svāyambhuvo manuḥ | prāñjaliḥ praṇataścedaṃ vedagarbhamabhāṣata || 6 ||

Adhyaya:    13

Shloka :    6

त्वमेकः सर्वभूतानां जन्मकृत् वृत्तिदः पिता । तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् ॥ ७ ॥
tvamekaḥ sarvabhūtānāṃ janmakṛt vṛttidaḥ pitā | tathāpi naḥ prajānāṃ te śuśrūṣā kena vā bhavet || 7 ||

Adhyaya:    13

Shloka :    7

तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु । यत्कृत्वेह यशो विष्वक् अमुत्र च भवेद्‍गतिः ॥ ८ ॥
tadvidhehi namastubhyaṃ karmasvīḍyātmaśaktiṣu | yatkṛtveha yaśo viṣvak amutra ca bhaved‍gatiḥ || 8 ||

Adhyaya:    13

Shloka :    8

ब्रह्मोवाच
प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर । यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम् ॥ ९ ॥
prītastubhyamahaṃ tāta svasti stādvāṃ kṣitīśvara | yannirvyalīkena hṛdā śādhi metyātmanārpitam || 9 ||

Adhyaya:    13

Shloka :    9

एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ । शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरैः ॥ १० ॥
etāvatyātmajairvīra kāryā hyapacitirgurau | śaktyāpramattairgṛhyeta sādaraṃ gatamatsaraiḥ || 10 ||

Adhyaya:    13

Shloka :    10

स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणैः । उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज ॥ ११ ॥
sa tvamasyāmapatyāni sadṛśānyātmano guṇaiḥ | utpādya śāsa dharmeṇa gāṃ yajñaiḥ puruṣaṃ yaja || 11 ||

Adhyaya:    13

Shloka :    11

परं शुश्रूषणं मह्यं स्यात्प्रजारक्षया नृप । भगवांस्ते प्रजाभर्तुः हृषीकेशोऽनुतुष्यति ॥ १२ ॥
paraṃ śuśrūṣaṇaṃ mahyaṃ syātprajārakṣayā nṛpa | bhagavāṃste prajābhartuḥ hṛṣīkeśo'nutuṣyati || 12 ||

Adhyaya:    13

Shloka :    12

येषां न तुष्टो भगवान् यज्ञलिङ्गो जनार्दनः । तेषां श्रमो ह्यपार्थाय यदात्मा नादृतः स्वयम् ॥ १३ ॥
yeṣāṃ na tuṣṭo bhagavān yajñaliṅgo janārdanaḥ | teṣāṃ śramo hyapārthāya yadātmā nādṛtaḥ svayam || 13 ||

Adhyaya:    13

Shloka :    13

मनुरुवाच ।
आदेशेऽहं भगवतो वर्तेयामीवसूदन । स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो ॥ १४ ॥
ādeśe'haṃ bhagavato varteyāmīvasūdana | sthānaṃ tvihānujānīhi prajānāṃ mama ca prabho || 14 ||

Adhyaya:    13

Shloka :    14

यदोकः सर्वसत्त्वानां मही मग्ना महाम्भसि । अस्या उद्धरणे यत्‍नो देव देव्या विधीयताम् ॥ १५ ॥
yadokaḥ sarvasattvānāṃ mahī magnā mahāmbhasi | asyā uddharaṇe yat‍no deva devyā vidhīyatām || 15 ||

Adhyaya:    13

Shloka :    15

मैत्रेय उवाच ।
परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम् । कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम् ॥ १६ ॥
parameṣṭhī tvapāṃ madhye tathā sannāmavekṣya gām | kathamenāṃ samunneṣya iti dadhyau dhiyā ciram || 16 ||

Adhyaya:    13

Shloka :    16

सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता । अथात्र किमनुष्ठेयं अस्माभिः सर्गयोजितैः । यस्याहं हृदयादासं स ईशो विदधातु मे ॥ १७ ॥
sṛjato me kṣitirvārbhiḥ plāvyamānā rasāṃ gatā | athātra kimanuṣṭheyaṃ asmābhiḥ sargayojitaiḥ | yasyāhaṃ hṛdayādāsaṃ sa īśo vidadhātu me || 17 ||

Adhyaya:    13

Shloka :    17

इत्यभिध्यायतो नासा विवरात्सहसानघ । वराहतोको निरगाद् अङ्गुष्ठपरिमाणकः ॥ १८ ॥
ityabhidhyāyato nāsā vivarātsahasānagha | varāhatoko niragād aṅguṣṭhaparimāṇakaḥ || 18 ||

Adhyaya:    13

Shloka :    18

तस्याभिपश्यतः खस्थः क्षणेन किल भारत । गजमात्रः प्रववृधे तदद्‍भुतं अभून्महत् ॥ १९ ॥
tasyābhipaśyataḥ khasthaḥ kṣaṇena kila bhārata | gajamātraḥ pravavṛdhe tadad‍bhutaṃ abhūnmahat || 19 ||

Adhyaya:    13

Shloka :    19

मरीचिप्रमुखैर्विप्रैः कुमारैर्मनुना सह । दृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा ॥ २० ॥
marīcipramukhairvipraiḥ kumārairmanunā saha | dṛṣṭvā tatsaukaraṃ rūpaṃ tarkayāmāsa citradhā || 20 ||

Adhyaya:    13

Shloka :    20

किमेतत्सौकरव्याजं सत्त्वं दिव्यमवस्थितम् । अहो बताश्चर्यमिदं नासाया मे विनिःसृतम् ॥ २१ ॥
kimetatsaukaravyājaṃ sattvaṃ divyamavasthitam | aho batāścaryamidaṃ nāsāyā me viniḥsṛtam || 21 ||

Adhyaya:    13

Shloka :    21

दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद्‍गण्डशिलासमः । अपि स्विद्‍भगवानेष यज्ञो मे खेदयन्मनः ॥ २२ ॥
dṛṣṭo'ṅguṣṭhaśiromātraḥ kṣaṇād‍gaṇḍaśilāsamaḥ | api svid‍bhagavāneṣa yajño me khedayanmanaḥ || 22 ||

Adhyaya:    13

Shloka :    22

इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः । भगवान् यज्ञपुरुषो जगर्जागेन्द्रसन्निभः ॥ २३ ॥
iti mīmāṃsatastasya brahmaṇaḥ saha sūnubhiḥ | bhagavān yajñapuruṣo jagarjāgendrasannibhaḥ || 23 ||

Adhyaya:    13

Shloka :    23

ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् । स्वगर्जितेन ककुभः प्रतिस्वनयता विभुः ॥ २४ ॥
brahmāṇaṃ harṣayāmāsa haristāṃśca dvijottamān | svagarjitena kakubhaḥ pratisvanayatā vibhuḥ || 24 ||

Adhyaya:    13

Shloka :    24

निशम्य ते घर्घरितं स्वखेद क्षयिष्णु मायामयसूकरस्य । जनस्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन् स्म ॥ २५ ॥
niśamya te ghargharitaṃ svakheda kṣayiṣṇu māyāmayasūkarasya | janastapaḥsatyanivāsinaste tribhiḥ pavitrairmunayo'gṛṇan sma || 25 ||

Adhyaya:    13

Shloka :    25

तेषां सतां वेदवितानमूर्तिः ब्रह्मावधार्यात्मगुणानुवादम् । विनद्य भूयो विबुधोदयाय गजेन्द्रलीलो जलमाविवेश ॥ २६ ॥
teṣāṃ satāṃ vedavitānamūrtiḥ brahmāvadhāryātmaguṇānuvādam | vinadya bhūyo vibudhodayāya gajendralīlo jalamāviveśa || 26 ||

Adhyaya:    13

Shloka :    26

उत्क्षिप्तवालः खचरः कठोरः सटा विधुन्वन् खररोमशत्वक् । खुराहताभ्रः सितदंष्ट्र ईक्षा ज्योतिर्बभासे भगवान्महीध्रः ॥ २७ ॥
utkṣiptavālaḥ khacaraḥ kaṭhoraḥ saṭā vidhunvan khararomaśatvak | khurāhatābhraḥ sitadaṃṣṭra īkṣā jyotirbabhāse bhagavānmahīdhraḥ || 27 ||

Adhyaya:    13

Shloka :    27

घ्राणेन पृथ्व्याः पदवीं विजिघ्रन् क्रोडापदेशः स्वयमध्वराङ्गः । करालदंष्ट्रोऽप्यकरालदृग्भ्याम् उद्वीक्ष्य विप्रान् गृणतोऽविशत्कम् ॥ २८ ॥
ghrāṇena pṛthvyāḥ padavīṃ vijighran kroḍāpadeśaḥ svayamadhvarāṅgaḥ | karāladaṃṣṭro'pyakarāladṛgbhyām udvīkṣya viprān gṛṇato'viśatkam || 28 ||

Adhyaya:    13

Shloka :    28

स वज्रकूटाङ्गनिपातवेग विशीर्णकुक्षिः स्तनयन्नुदन्वान् । उत्सृष्टदीर्घोर्मिभुजैरिवार्तः चुक्रोश यज्ञेश्वर पाहि मेति ॥ २९ ॥
sa vajrakūṭāṅganipātavega viśīrṇakukṣiḥ stanayannudanvān | utsṛṣṭadīrghormibhujairivārtaḥ cukrośa yajñeśvara pāhi meti || 29 ||

Adhyaya:    13

Shloka :    29

खुरैः क्षुरप्रैर्दरयंस्तदाप उत्पारपारं त्रिपरू रसायाम् । ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त ॥ ३० ॥
khuraiḥ kṣuraprairdarayaṃstadāpa utpārapāraṃ triparū rasāyām | dadarśa gāṃ tatra suṣupsuragre yāṃ jīvadhānīṃ svayamabhyadhatta || 30 ||

Adhyaya:    13

Shloka :    30

स्वदंष्ट्रयोद्धृत्य महीं निमग्नां स उत्थितः संरुरुचे रसायाः । तत्रापि दैत्यं गदयापतन्तं सुनाभसन्दीपिततीव्रमन्युः ॥ ३१ ॥
svadaṃṣṭrayoddhṛtya mahīṃ nimagnāṃ sa utthitaḥ saṃruruce rasāyāḥ | tatrāpi daityaṃ gadayāpatantaṃ sunābhasandīpitatīvramanyuḥ || 31 ||

Adhyaya:    13

Shloka :    31

जघान रुन्धानमसह्यविक्रमं स लीलयेभं मृगराडिवाम्भसि । तद्रक्तपङ्काङ्‌कितगण्डतुण्डो यथा गजेन्द्रो जगतीं विभिन्दन् ॥ ३२ ॥
jaghāna rundhānamasahyavikramaṃ sa līlayebhaṃ mṛgarāḍivāmbhasi | tadraktapaṅkāṅ‌kitagaṇḍatuṇḍo yathā gajendro jagatīṃ vibhindan || 32 ||

Adhyaya:    13

Shloka :    32

तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग । प्रज्ञाय बद्धाञ्जलयोऽनुवाकैः विरिञ्चिमुख्या उपतस्थुरीशम् ॥ ३३ ॥
tamālanīlaṃ sitadantakoṭyā kṣmāmutkṣipantaṃ gajalīlayāṅga | prajñāya baddhāñjalayo'nuvākaiḥ viriñcimukhyā upatasthurīśam || 33 ||

Adhyaya:    13

Shloka :    33

ऋषय ऊचुः
जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः । यद् रोमगर्तेषु निलिल्युरध्वराः तस्मै नमः कारणसूकराय ते ॥ ३४ ॥
jitaṃ jitaṃ te'jita yajñabhāvana trayīṃ tanuṃ svāṃ paridhunvate namaḥ | yad romagarteṣu nililyuradhvarāḥ tasmai namaḥ kāraṇasūkarāya te || 34 ||

Adhyaya:    13

Shloka :    34

रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम् । छन्दांसि यस्य त्वचि बर्हिरोम- स्वाज्यं दृशि त्वङ्‌घ्रिषु चातुर्होत्रम् ॥ ३५ ॥
rūpaṃ tavaitannanu duṣkṛtātmanāṃ durdarśanaṃ deva yadadhvarātmakam | chandāṃsi yasya tvaci barhiroma- svājyaṃ dṛśi tvaṅ‌ghriṣu cāturhotram || 35 ||

Adhyaya:    13

Shloka :    35

स्रुक्तुण्ड आसीत्स्रुव ईश नासयोः इडोदरे चमसाः कर्णरन्ध्रे । प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३६ ॥
sruktuṇḍa āsītsruva īśa nāsayoḥ iḍodare camasāḥ karṇarandhre | prāśitramāsye grasane grahāstu te yaccarvaṇaṃ te bhagavannagnihotram || 36 ||

Adhyaya:    13

Shloka :    36

दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः । जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते ॥ ३७ ॥
dīkṣānujanmopasadaḥ śirodharaṃ tvaṃ prāyaṇīyodayanīyadaṃṣṭraḥ | jihvā pravargyastava śīrṣakaṃ kratoḥ sabhyāvasathyaṃ citayo'savo hi te || 37 ||

Adhyaya:    13

Shloka :    37

सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः । सत्राणि सर्वाणि शरीरसन्धि- स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ॥ ३८ ॥
somastu retaḥ savanānyavasthitiḥ saṃsthāvibhedāstava deva dhātavaḥ | satrāṇi sarvāṇi śarīrasandhi- stvaṃ sarvayajñakraturiṣṭibandhanaḥ || 38 ||

Adhyaya:    13

Shloka :    38

नमो नमस्तेऽखिलमन्त्रदेवता द्रव्याय सर्वक्रतवे क्रियात्मने । वैराग्यभक्त्यात्मजयानुभावित ज्ञानाय विद्यागुरवे नमो नमः ॥ ३९ ॥
namo namaste'khilamantradevatā dravyāya sarvakratave kriyātmane | vairāgyabhaktyātmajayānubhāvita jñānāya vidyāgurave namo namaḥ || 39 ||

Adhyaya:    13

Shloka :    39

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूः सभूधरा । यथा वनान्निःसरतो दता धृता मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥ ४० ॥
daṃṣṭrāgrakoṭyā bhagavaṃstvayā dhṛtā virājate bhūdhara bhūḥ sabhūdharā | yathā vanānniḥsarato datā dhṛtā mataṅgajendrasya sapatrapadminī || 40 ||

Adhyaya:    13

Shloka :    40

त्रयीमयं रूपमिदं च सौकरं भूमण्डलेनाथ दता धृतेन ते । चकास्ति शृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ ४१ ॥
trayīmayaṃ rūpamidaṃ ca saukaraṃ bhūmaṇḍalenātha datā dhṛtena te | cakāsti śṛṅgoḍhaghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ || 41 ||

Adhyaya:    13

Shloka :    41

लोकाय पत्‍नीमसि मातरं पिता । विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ ४२ ॥
lokāya pat‍nīmasi mātaraṃ pitā | vidhema cāsyai namasā saha tvayā yasyāṃ svatejo'gnimivāraṇāvadhāḥ || 42 ||

Adhyaya:    13

Shloka :    42

कः श्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम् । न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम् ॥ ४३ ॥
kaḥ śraddadhītānyatamastava prabho rasāṃ gatāyā bhuva udvibarhaṇam | na vismayo'sau tvayi viśvavismaye yo māyayedaṃ sasṛje'tivismayam || 43 ||

Adhyaya:    13

Shloka :    43

विधुन्वता वेदमयं निजं वपुः जनस्तपःसत्यनिवासिनो वयम् । सटाशिखोद्धूत शिवाम्बुबिन्दुभिः विमृज्यमाना भृशमीश पाविताः ॥ ४४ ॥
vidhunvatā vedamayaṃ nijaṃ vapuḥ janastapaḥsatyanivāsino vayam | saṭāśikhoddhūta śivāmbubindubhiḥ vimṛjyamānā bhṛśamīśa pāvitāḥ || 44 ||

Adhyaya:    13

Shloka :    44

स वै बत भ्रष्टमतिस्तवैष ते यः कर्मणां पारमपारकर्मणः । यद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन्विधेहि शम् ॥ ४५ ॥
sa vai bata bhraṣṭamatistavaiṣa te yaḥ karmaṇāṃ pāramapārakarmaṇaḥ | yadyogamāyāguṇayogamohitaṃ viśvaṃ samastaṃ bhagavanvidhehi śam || 45 ||

Adhyaya:    13

Shloka :    45

मैत्रेय उवाच ।
इत्युपस्थीयमानस्तैः मुनिभिर्ब्रह्मवादिभिः । सलिले स्वखुराक्रान्त उपाधत्तावितावनिम् ॥ ४६ ॥
ityupasthīyamānastaiḥ munibhirbrahmavādibhiḥ | salile svakhurākrānta upādhattāvitāvanim || 46 ||

Adhyaya:    13

Shloka :    46

स इत्थं भगवानुर्वीं विष्वक्सेनः प्रजापतिः । रसाया लीलयोन्नीतां अप्सु न्यस्य ययौ हरिः ॥ ४७ ॥
sa itthaṃ bhagavānurvīṃ viṣvaksenaḥ prajāpatiḥ | rasāyā līlayonnītāṃ apsu nyasya yayau hariḥ || 47 ||

Adhyaya:    13

Shloka :    47

य एवमेतां हरिमेधसो हरेः कथां सुभद्रां कथनीयमायिनः । शृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनोऽस्याशु हृदि प्रसीदति ॥ ४८ ॥
ya evametāṃ harimedhaso hareḥ kathāṃ subhadrāṃ kathanīyamāyinaḥ | śṛṇvīta bhaktyā śravayeta vośatīṃ janārdano'syāśu hṛdi prasīdati || 48 ||

Adhyaya:    13

Shloka :    48

तस्मिन्प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिरलं लवात्मभिः । अनन्यदृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्वगतिं परः पराम् ॥ ४९ ॥
tasminprasanne sakalāśiṣāṃ prabhau kiṃ durlabhaṃ tābhiralaṃ lavātmabhiḥ | ananyadṛṣṭyā bhajatāṃ guhāśayaḥ svayaṃ vidhatte svagatiṃ paraḥ parām || 49 ||

Adhyaya:    13

Shloka :    49

को नाम लोके पुरुषार्थसारवित् पुराकथानां भगवत्कथासुधाम् । आपीय कर्णाञ्जलिभिर्भवापहा- महो विरज्येत विना नरेतरम् ॥ ५० ॥
ko nāma loke puruṣārthasāravit purākathānāṃ bhagavatkathāsudhām | āpīya karṇāñjalibhirbhavāpahā- maho virajyeta vinā naretaram || 50 ||

Adhyaya:    13

Shloka :    50

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे वराहप्रादुर्भावानुवर्णनं त्रयोदशोऽध्यायः ॥ १३ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe varāhaprādurbhāvānuvarṇanaṃ trayodaśo'dhyāyaḥ || 13 ||

Adhyaya:    13

Shloka :    51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In