निशम्य कौषारविणोपवर्णितां हरेः कथां कारणसूकरात्मनः । पुनः स पप्रच्छ तमुद्यताञ्जलिः न चातितृप्तो विदुरो धृतव्रतः ॥ १ ॥
PADACHEDA
निशम्य कौषारविणा उपवर्णिताम् हरेः कथाम् कारण-सूकर-आत्मनः । पुनर् स पप्रच्छ तम् उद्यत-अञ्जलिः न च अतितृप्तः विदुरः धृत-व्रतः ॥ १ ॥
TRANSLITERATION
niśamya kauṣāraviṇā upavarṇitām hareḥ kathām kāraṇa-sūkara-ātmanaḥ . punar sa papraccha tam udyata-añjaliḥ na ca atitṛptaḥ viduraḥ dhṛta-vrataḥ .. 1 ..