| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
निशम्य कौषारविणोपवर्णितां हरेः कथां कारणसूकरात्मनः । पुनः स पप्रच्छ तमुद्यताञ्जलिः न चातितृप्तो विदुरो धृतव्रतः ॥ १ ॥
niśamya kauṣāraviṇopavarṇitāṃ hareḥ kathāṃ kāraṇasūkarātmanaḥ . punaḥ sa papraccha tamudyatāñjaliḥ na cātitṛpto viduro dhṛtavrataḥ .. 1 ..
विदुर उवाच ।
तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना । आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम ॥ २ ॥
tenaiva tu muniśreṣṭha hariṇā yajñamūrtinā . ādidaityo hiraṇyākṣo hata ityanuśuśruma .. 2 ..
तस्य चोद्धरतः क्षौणीं स्वदंष्ट्राग्रेण लीलया । दैत्यराजस्य च ब्रह्मन् कस्माद् हेतोरभून्मृधः ॥ ३ ॥
tasya coddharataḥ kṣauṇīṃ svadaṃṣṭrāgreṇa līlayā . daityarājasya ca brahman kasmād hetorabhūnmṛdhaḥ .. 3 ..
मैत्रेय उवाच ।
साधु वीर त्वया पृष्टं अवतारकथां हरेः । यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् ॥ ४ ॥
sādhu vīra tvayā pṛṣṭaṃ avatārakathāṃ hareḥ . yattvaṃ pṛcchasi martyānāṃ mṛtyupāśaviśātanīm .. 4 ..
ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः । मृत्योः कृत्वैव मूर्ध्न्यङ्घ्रिं आरुरोह हरेः पदम् ॥ ५ ॥
yayottānapadaḥ putro muninā gītayārbhakaḥ . mṛtyoḥ kṛtvaiva mūrdhnyaṅghriṃ āruroha hareḥ padam .. 5 ..
अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा । ब्रह्मणा देवदेवेन देवानां अनुपृच्छताम् ॥ ६ ॥
athātrāpītihāso'yaṃ śruto me varṇitaḥ purā . brahmaṇā devadevena devānāṃ anupṛcchatām .. 6 ..
दितिर्दाक्षायणी क्षत्तः मारीचं कश्यपं पतिम् । अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता ॥ ७ ॥
ditirdākṣāyaṇī kṣattaḥ mārīcaṃ kaśyapaṃ patim . apatyakāmā cakame sandhyāyāṃ hṛcchayārditā .. 7 ..
इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम् । निम्लोचत्यर्क आसीनं अग्न्यगारे समाहितम् ॥ ८ ॥
iṣṭvāgnijihvaṃ payasā puruṣaṃ yajuṣāṃ patim . nimlocatyarka āsīnaṃ agnyagāre samāhitam .. 8 ..
दितिरुवाच ।
एष मां त्वत्कृते विद्वन् काम आत्तशरासनः । दुनोति दीनां विक्रम्य रम्भामिव मतङ्गजः ॥ ९ ॥
eṣa māṃ tvatkṛte vidvan kāma āttaśarāsanaḥ . dunoti dīnāṃ vikramya rambhāmiva mataṅgajaḥ .. 9 ..
तद्भवान् दह्यमानायां सपत्नीनां समृद्धिभिः । प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम् ॥ १० ॥
tadbhavān dahyamānāyāṃ sapatnīnāṃ samṛddhibhiḥ . prajāvatīnāṃ bhadraṃ te mayyāyuṅktāmanugraham .. 10 ..
भर्तर्याप्तोरुमानानां लोकानाविशते यशः । पतिर्भवद्विधो यासां प्रजया ननु जायते ॥ ११ ॥
bhartaryāptorumānānāṃ lokānāviśate yaśaḥ . patirbhavadvidho yāsāṃ prajayā nanu jāyate .. 11 ..
पुरा पिता नो भगवान् दक्षो दुहितृवत्सलः । कं वृणीत वरं वत्सा इत्यपृच्छत नः पृथक् ॥ १२ ॥
purā pitā no bhagavān dakṣo duhitṛvatsalaḥ . kaṃ vṛṇīta varaṃ vatsā ityapṛcchata naḥ pṛthak .. 12 ..
स विदित्वात्मजानां नो भावं सन्तानभावनः । त्रयोदशाददात्तासां यास्ते शीलमनुव्रताः ॥ १३ ॥
sa viditvātmajānāṃ no bhāvaṃ santānabhāvanaḥ . trayodaśādadāttāsāṃ yāste śīlamanuvratāḥ .. 13 ..
अथ मे कुरु कल्याण कामं कञ्जविलोचन । आर्तोपसर्पणं भूमन् अमोघं हि महीयसि ॥ १४ ॥
atha me kuru kalyāṇa kāmaṃ kañjavilocana . ārtopasarpaṇaṃ bhūman amoghaṃ hi mahīyasi .. 14 ..
इति तां वीर मारीचः कृपणां बहुभाषिणीम् । प्रत्याहानुनयन् वाचा प्रवृद्धानङ्गकश्मलाम् ॥ १५ ॥
iti tāṃ vīra mārīcaḥ kṛpaṇāṃ bahubhāṣiṇīm . pratyāhānunayan vācā pravṛddhānaṅgakaśmalām .. 15 ..
एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि । तस्याः कामं न कः कुर्यात् सिद्धिस्त्रैवर्गिकी यतः ॥ १६ ॥
eṣa te'haṃ vidhāsyāmi priyaṃ bhīru yadicchasi . tasyāḥ kāmaṃ na kaḥ kuryāt siddhistraivargikī yataḥ .. 16 ..
सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् । व्यसनार्णवमत्येति जलयानैर्यथार्णवम् ॥ १७ ॥
sarvāśramānupādāya svāśrameṇa kalatravān . vyasanārṇavamatyeti jalayānairyathārṇavam .. 17 ..
यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि । यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वरः ॥ १८ ॥
yāmāhurātmano hyardhaṃ śreyaskāmasya mānini . yasyāṃ svadhuramadhyasya pumāṃścarati vijvaraḥ .. 18 ..
यामाश्रित्येन्द्रियारातीन् दुर्जयानितराश्रमैः । वयं जयेम हेलाभिः दस्यून् दुर्गपतिर्यथा ॥ १९ ॥
yāmāśrityendriyārātīn durjayānitarāśramaiḥ . vayaṃ jayema helābhiḥ dasyūn durgapatiryathā .. 19 ..
न वयं प्रभवस्तां त्वां अनुकर्तुं गृहेश्वरि । अप्यायुषा वा कार्त्स्न्येन ये चान्ये गुणगृध्नवः ॥ २० ॥
na vayaṃ prabhavastāṃ tvāṃ anukartuṃ gṛheśvari . apyāyuṣā vā kārtsnyena ye cānye guṇagṛdhnavaḥ .. 20 ..
अथापि काममेतं ते प्रजात्यै करवाण्यलम् । यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय ॥ २१ ॥
athāpi kāmametaṃ te prajātyai karavāṇyalam . yathā māṃ nātirocanti muhūrtaṃ pratipālaya .. 21 ..
एषा घोरतमा वेला घोराणां घोरदर्शना । चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥ २२ ॥
eṣā ghoratamā velā ghorāṇāṃ ghoradarśanā . caranti yasyāṃ bhūtāni bhūteśānucarāṇi ha .. 22 ..
एतस्यां साध्वि सन्ध्यायां भगवान् भूतभावनः । परीतो भूतपर्षद्भिः वृषेणाटति भूतराट् ॥ २३ ॥
etasyāṃ sādhvi sandhyāyāṃ bhagavān bhūtabhāvanaḥ . parīto bhūtaparṣadbhiḥ vṛṣeṇāṭati bhūtarāṭ .. 23 ..
श्मशानचक्रानिलधूलिधूम्र विकीर्णविद्योतजटाकलापः । भस्मावगुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति देवरस्ते ॥ २४ ॥
śmaśānacakrāniladhūlidhūmra vikīrṇavidyotajaṭākalāpaḥ . bhasmāvaguṇṭhāmalarukmadeho devastribhiḥ paśyati devaraste .. 24 ..
न यस्य लोके स्वजनः परो वा नात्यादृतो नोत कश्चिद्विगर्ह्यः । वयं व्रतैर्यत् चरणापविद्धां आशास्महेऽजां बत भुक्तभोगाम् ॥ २५ ॥
na yasya loke svajanaḥ paro vā nātyādṛto nota kaścidvigarhyaḥ . vayaṃ vratairyat caraṇāpaviddhāṃ āśāsmahe'jāṃ bata bhuktabhogām .. 25 ..
यस्यानवद्याचरितं मनीषिणो गृणन्त्यविद्यापटलं बिभित्सवः । निरस्तसाम्यातिशयोऽपि यत्स्वयं पिशाचचर्यामचरद्गतिः सताम् ॥ २६ ॥
yasyānavadyācaritaṃ manīṣiṇo gṛṇantyavidyāpaṭalaṃ bibhitsavaḥ . nirastasāmyātiśayo'pi yatsvayaṃ piśācacaryāmacaradgatiḥ satām .. 26 ..
हसन्ति यस्याचरितं हि दुर्भगाः स्वात्मन् रतस्याविदुषः समीहितम् । यैर्वस्त्रमाल्याभरणानुलेपनैः श्वभोजनं स्वात्मतयोपलालितम् ॥ २७ ॥
hasanti yasyācaritaṃ hi durbhagāḥ svātman ratasyāviduṣaḥ samīhitam . yairvastramālyābharaṇānulepanaiḥ śvabhojanaṃ svātmatayopalālitam .. 27 ..
ब्रह्मादयो यत्कृतसेतुपाला यत्कारणं विश्वमिदं च माया । आज्ञाकरी यस्य पिशाचचर्या अहो विभूम्नश्चरितं विडम्बनम् ॥ २८ ॥
brahmādayo yatkṛtasetupālā yatkāraṇaṃ viśvamidaṃ ca māyā . ājñākarī yasya piśācacaryā aho vibhūmnaścaritaṃ viḍambanam .. 28 ..
मैत्रेय उवाच ।
सैवं संविदिते भर्त्रा मन्मथोन् मथितेन्द्रिया । जग्राह वासो ब्रह्मर्षेः वृषलीव गतत्रपा ॥ २९ ॥
saivaṃ saṃvidite bhartrā manmathon mathitendriyā . jagrāha vāso brahmarṣeḥ vṛṣalīva gatatrapā .. 29 ..
स विदित्वाथ भार्यायाः तं निर्बन्धं विकर्मणि । नत्वा दिष्टाय रहसि तयाथोपविवेश हि ॥ ३० ॥
sa viditvātha bhāryāyāḥ taṃ nirbandhaṃ vikarmaṇi . natvā diṣṭāya rahasi tayāthopaviveśa hi .. 30 ..
अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः । ध्यायन् जजाप विरजं ब्रह्म ज्योतिः सनातनम् ॥ ३१ ॥
athopaspṛśya salilaṃ prāṇānāyamya vāgyataḥ . dhyāyan jajāpa virajaṃ brahma jyotiḥ sanātanam .. 31 ..
दितिस्तु व्रीडिता तेन कर्मावद्येन भारत । उपसङ्गम्य विप्रर्षिं अधोमुख्यभ्यभाषत ॥ ३२ ॥
ditistu vrīḍitā tena karmāvadyena bhārata . upasaṅgamya viprarṣiṃ adhomukhyabhyabhāṣata .. 32 ..
दितिरुवाच ।
न मे गर्भमिमं ब्रह्मन् भूतानां ऋषभोऽवधीत् । रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम् ॥ ३३ ॥
na me garbhamimaṃ brahman bhūtānāṃ ṛṣabho'vadhīt . rudraḥ patirhi bhūtānāṃ yasyākaravamaṃhasam .. 33 ..
नमो रुद्राय महते देवायोग्राय मीढुषे । शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे ॥ ३४ ॥
namo rudrāya mahate devāyogrāya mīḍhuṣe . śivāya nyastadaṇḍāya dhṛtadaṇḍāya manyave .. 34 ..
स नः प्रसीदतां भामो भगवानुर्वनुग्रहः । व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सतीपतिः ॥ ३५ ॥
sa naḥ prasīdatāṃ bhāmo bhagavānurvanugrahaḥ . vyādhasyāpyanukampyānāṃ strīṇāṃ devaḥ satīpatiḥ .. 35 ..
मैत्रेय उवाच ।
स्वसर्गस्याशिषं लोक्यां आशासानां प्रवेपतीम् । निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः ॥ ३६ ॥
svasargasyāśiṣaṃ lokyāṃ āśāsānāṃ pravepatīm . nivṛttasandhyāniyamo bhāryāmāha prajāpatiḥ .. 36 ..
कश्यप उवाच ।
अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत । मन्निदेशातिचारेण देवानां चातिहेलनात् ॥ ३७ ॥
aprāyatyādātmanaste doṣānmauhūrtikāduta . mannideśāticāreṇa devānāṃ cātihelanāt .. 37 ..
भविष्यतस्तवाभद्रौ अभद्रे जाठराधमौ । लोकान्सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यतः ॥ ३८ ॥
bhaviṣyatastavābhadrau abhadre jāṭharādhamau . lokānsapālāṃstrīṃścaṇḍi muhurākrandayiṣyataḥ .. 38 ..
प्राणिनां हन्यमानानां दीनानां अकृतागसाम् । स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु ॥ ३९ ॥
prāṇināṃ hanyamānānāṃ dīnānāṃ akṛtāgasām . strīṇāṃ nigṛhyamāṇānāṃ kopiteṣu mahātmasu .. 39 ..
तदा विश्वेश्वरः क्रुद्धो भगवान् लोकभावनः । हनिष्यत्यवतीर्यासौ यथाद्रीन् शतपर्वधृक् ॥ ४० ॥
tadā viśveśvaraḥ kruddho bhagavān lokabhāvanaḥ . haniṣyatyavatīryāsau yathādrīn śataparvadhṛk .. 40 ..
दितिरुवाच ।
वधं भगवता साक्षान् सुनाभोदारबाहुना । आशासे पुत्रयोर्मह्यं मा क्रुद्धाद्ब्राह्मणाद् विभो ॥ ४१ ॥
vadhaṃ bhagavatā sākṣān sunābhodārabāhunā . āśāse putrayormahyaṃ mā kruddhādbrāhmaṇād vibho .. 41 ..
न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च । नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गतः ॥ ४२ ॥
na brahmadaṇḍadagdhasya na bhūtabhayadasya ca . nārakāścānugṛhṇanti yāṃ yāṃ yonimasau gataḥ .. 42 ..
कश्यप उवाच ।
कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात् । भगवत्युरुमानाच्च भवे मय्यपि चादरात् ॥ ४३ ॥
kṛtaśokānutāpena sadyaḥ pratyavamarśanāt . bhagavatyurumānācca bhave mayyapi cādarāt .. 43 ..
पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः । गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम् ॥ ४४ ॥
putrasyaiva ca putrāṇāṃ bhavitaikaḥ satāṃ mataḥ . gāsyanti yadyaśaḥ śuddhaṃ bhagavadyaśasā samam .. 44 ..
योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः । निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम् ॥ ४५ ॥
yogairhemeva durvarṇaṃ bhāvayiṣyanti sādhavaḥ . nirvairādibhirātmānaṃ yacchīlamanuvartitum .. 45 ..
यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् । स स्वदृग्भगवान् यस्य तोष्यतेऽनन्यया दृशा ॥ ४६ ॥
yatprasādādidaṃ viśvaṃ prasīdati yadātmakam . sa svadṛgbhagavān yasya toṣyate'nanyayā dṛśā .. 46 ..
स वै महाभागवतो महात्मा महानुभावो महतां महिष्ठः । प्रवृद्धभक्त्या ह्यनुभाविताशये निवेश्य वैकुण्ठमिमं विहास्यति ॥ ४७ ॥
sa vai mahābhāgavato mahātmā mahānubhāvo mahatāṃ mahiṣṭhaḥ . pravṛddhabhaktyā hyanubhāvitāśaye niveśya vaikuṇṭhamimaṃ vihāsyati .. 47 ..
अलम्पटः शीलधरो गुणाकरो हृष्टः परर्ध्या व्यथितो दुःखितेषु । अभूतशत्रुर्जगतः शोकहर्ता नैदाघिकं तापमिवोडुराजः ॥ ४८ ॥
alampaṭaḥ śīladharo guṇākaro hṛṣṭaḥ parardhyā vyathito duḥkhiteṣu . abhūtaśatrurjagataḥ śokahartā naidāghikaṃ tāpamivoḍurājaḥ .. 48 ..
अन्तर्बहिश्चामलमब्जनेत्रं स्वपूरुषेच्छानुगृहीतरूपम् । पौत्रस्तव श्रीललनाललामं द्रष्टा स्फुरत्कुण्डलमण्डिताननम् ॥ ४९ ॥
antarbahiścāmalamabjanetraṃ svapūruṣecchānugṛhītarūpam . pautrastava śrīlalanālalāmaṃ draṣṭā sphuratkuṇḍalamaṇḍitānanam .. 49 ..
मैत्रेय उवाच ।
श्रुत्वा भागवतं पौत्रं अमोदत दितिर्भृशम् । पुत्रयोश्च वधं कृष्णाद् विदित्वाऽऽसीन् महामनाः ॥ ५० ॥
śrutvā bhāgavataṃ pautraṃ amodata ditirbhṛśam . putrayośca vadhaṃ kṛṣṇād viditvā''sīn mahāmanāḥ .. 50 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे दितिकश्यपसंवादे चतुर्दशोऽध्यायः ॥ १४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe ditikaśyapasaṃvāde caturdaśo'dhyāyaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In