ये मे तनूर्द्विजवरान्दुहतीर्मदीया भूतान्यलब्धशरणानि च भेदबुद्ध्या । द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान् गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः ॥ १० ॥
PADACHEDA
ये मे तनूः द्विजवरान् दुहतीः मदीयाः भूतानि अलब्ध-शरणानि च भेद-बुद्ध्या । द्रक्ष्यन्ति अघ-क्षत-दृशः हि अहिमन्यवः तान् गृध्राः रुषा मम अधिदण्डनेतुः ॥ १० ॥
TRANSLITERATION
ye me tanūḥ dvijavarān duhatīḥ madīyāḥ bhūtāni alabdha-śaraṇāni ca bheda-buddhyā . drakṣyanti agha-kṣata-dṛśaḥ hi ahimanyavaḥ tān gṛdhrāḥ ruṣā mama adhidaṇḍanetuḥ .. 10 ..
तन्मे स्वभर्तुरवसायमलक्षमाणौ युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः । भूयो ममान्तिकमितां तदनुग्रहो मे यत्कल्पतामचिरतो भृतयोर्विवासः ॥ १२ ॥
PADACHEDA
तत् मे स्व-भर्तुः अवसायम् अलक्षमाणौ युष्मद्-व्यतिक्रम-गतिम् प्रतिपद्य सद्यस् । भूयस् मम अन्तिकम् इताम् तत् अनुग्रहः मे यत् कल्पताम् अचिरतः भृतयोः विवासः ॥ १२ ॥
TRANSLITERATION
tat me sva-bhartuḥ avasāyam alakṣamāṇau yuṣmad-vyatikrama-gatim pratipadya sadyas . bhūyas mama antikam itām tat anugrahaḥ me yat kalpatām acirataḥ bhṛtayoḥ vivāsaḥ .. 12 ..
यस्तां विविक्तचरितैः अनुवर्तमानां नात्याद्रियत्परमभागवतप्रसङ्गः । स त्वं द्विजानुपथपुण्यरजः पुनीतः श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् ॥ २१ ॥
PADACHEDA
यः ताम् विविक्त-चरितैः अनुवर्तमानाम् न अति आद्रियत्-परम-भागवत-प्रसङ्गः । स त्वम् द्विज-अनुपथ-पुण्य-रजः पुनीतः श्रीवत्स-लक्ष्म किम् अगाः भग-भाजनः त्वम् ॥ २१ ॥
TRANSLITERATION
yaḥ tām vivikta-caritaiḥ anuvartamānām na ati ādriyat-parama-bhāgavata-prasaṅgaḥ . sa tvam dvija-anupatha-puṇya-rajaḥ punītaḥ śrīvatsa-lakṣma kim agāḥ bhaga-bhājanaḥ tvam .. 21 ..
न त्वं द्विजोत्तमकुलं यदिहात्मगोपं गोप्ता वृषः स्वर्हणेन ससूनृतेन । तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था लोकोऽग्रहीष्यद् ऋषभस्य हि तत्प्रमाणम् ॥ २३ ॥
PADACHEDA
न त्वम् द्विजोत्तम-कुलम् यत् इह आत्म-गोपम् गोप्ता वृषः स्वर्हणेन स सूनृतेन । तर्हि एव नङ्क्ष्यति शिवः तव देव पन्थाः लोकः अग्रहीष्यत् ऋषभस्य हि तत् प्रमाणम् ॥ २३ ॥
TRANSLITERATION
na tvam dvijottama-kulam yat iha ātma-gopam goptā vṛṣaḥ svarhaṇena sa sūnṛtena . tarhi eva naṅkṣyati śivaḥ tava deva panthāḥ lokaḥ agrahīṣyat ṛṣabhasya hi tat pramāṇam .. 23 ..
तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः क्षेमं जनाय निजशक्तिभिरुद्धृतारेः । नैतावता त्र्यधिपतेर्बत विश्वभर्तुः तेजः क्षतं त्ववनतस्य स ते विनोदः ॥ २४ ॥
PADACHEDA
तत् ते अन् अभीष्टम् इव सत्त्व-निधेः विधित्सोः क्षेमम् जनाय निज-शक्तिभिः उद्धृत-अरेः । न एतावता त्र्यधिपतेः बत विश्वभर्तुः तेजः क्षतम् तु अवनतस्य स ते विनोदः ॥ २४ ॥
TRANSLITERATION
tat te an abhīṣṭam iva sattva-nidheḥ vidhitsoḥ kṣemam janāya nija-śaktibhiḥ uddhṛta-areḥ . na etāvatā tryadhipateḥ bata viśvabhartuḥ tejaḥ kṣatam tu avanatasya sa te vinodaḥ .. 24 ..