ये मे तनूर्द्विजवरान्दुहतीर्मदीया भूतान्यलब्धशरणानि च भेदबुद्ध्या । द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान् गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः ॥ १० ॥
PADACHEDA
ये मे तनूः द्विजवरान् दुहतीः मदीयाः भूतानि अलब्ध-शरणानि च भेद-बुद्ध्या । द्रक्ष्यन्ति अघ-क्षत-दृशः हि अहिमन्यवः तान् गृध्राः रुषा मम अधिदण्डनेतुः ॥ १० ॥
TRANSLITERATION
ye me tanūḥ dvijavarān duhatīḥ madīyāḥ bhūtāni alabdha-śaraṇāni ca bheda-buddhyā . drakṣyanti agha-kṣata-dṛśaḥ hi ahimanyavaḥ tān gṛdhrāḥ ruṣā mama adhidaṇḍanetuḥ .. 10 ..
तन्मे स्वभर्तुरवसायमलक्षमाणौ युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः । भूयो ममान्तिकमितां तदनुग्रहो मे यत्कल्पतामचिरतो भृतयोर्विवासः ॥ १२ ॥
PADACHEDA
तत् मे स्व-भर्तुः अवसायम् अलक्षमाणौ युष्मद्-व्यतिक्रम-गतिम् प्रतिपद्य सद्यस् । भूयस् मम अन्तिकम् इताम् तत् अनुग्रहः मे यत् कल्पताम् अचिरतः भृतयोः विवासः ॥ १२ ॥
TRANSLITERATION
tat me sva-bhartuḥ avasāyam alakṣamāṇau yuṣmad-vyatikrama-gatim pratipadya sadyas . bhūyas mama antikam itām tat anugrahaḥ me yat kalpatām acirataḥ bhṛtayoḥ vivāsaḥ .. 12 ..
यस्तां विविक्तचरितैः अनुवर्तमानां नात्याद्रियत्परमभागवतप्रसङ्गः । स त्वं द्विजानुपथपुण्यरजः पुनीतः श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् ॥ २१ ॥
PADACHEDA
यः ताम् विविक्त-चरितैः अनुवर्तमानाम् न अति आद्रियत्-परम-भागवत-प्रसङ्गः । स त्वम् द्विज-अनुपथ-पुण्य-रजः पुनीतः श्रीवत्स-लक्ष्म किम् अगाः भग-भाजनः त्वम् ॥ २१ ॥
TRANSLITERATION
yaḥ tām vivikta-caritaiḥ anuvartamānām na ati ādriyat-parama-bhāgavata-prasaṅgaḥ . sa tvam dvija-anupatha-puṇya-rajaḥ punītaḥ śrīvatsa-lakṣma kim agāḥ bhaga-bhājanaḥ tvam .. 21 ..
न त्वं द्विजोत्तमकुलं यदिहात्मगोपं गोप्ता वृषः स्वर्हणेन ससूनृतेन । तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था लोकोऽग्रहीष्यद् ऋषभस्य हि तत्प्रमाणम् ॥ २३ ॥
PADACHEDA
न त्वम् द्विजोत्तम-कुलम् यत् इह आत्म-गोपम् गोप्ता वृषः स्वर्हणेन स सूनृतेन । तर्हि एव नङ्क्ष्यति शिवः तव देव पन्थाः लोकः अग्रहीष्यत् ऋषभस्य हि तत् प्रमाणम् ॥ २३ ॥
TRANSLITERATION
na tvam dvijottama-kulam yat iha ātma-gopam goptā vṛṣaḥ svarhaṇena sa sūnṛtena . tarhi eva naṅkṣyati śivaḥ tava deva panthāḥ lokaḥ agrahīṣyat ṛṣabhasya hi tat pramāṇam .. 23 ..
तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः क्षेमं जनाय निजशक्तिभिरुद्धृतारेः । नैतावता त्र्यधिपतेर्बत विश्वभर्तुः तेजः क्षतं त्ववनतस्य स ते विनोदः ॥ २४ ॥
PADACHEDA
तत् ते अन् अभीष्टम् इव सत्त्व-निधेः विधित्सोः क्षेमम् जनाय निज-शक्तिभिः उद्धृत-अरेः । न एतावता त्र्यधिपतेः बत विश्वभर्तुः तेजः क्षतम् तु अवनतस्य स ते विनोदः ॥ २४ ॥
TRANSLITERATION
tat te an abhīṣṭam iva sattva-nidheḥ vidhitsoḥ kṣemam janāya nija-śaktibhiḥ uddhṛta-areḥ . na etāvatā tryadhipateḥ bata viśvabhartuḥ tejaḥ kṣatam tu avanatasya sa te vinodaḥ .. 24 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.