| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ब्रह्मोवाच -
इति तद्गृणतां तेषां मुनीनां योगधर्मिणाम् । प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः ॥ १ ॥
iti tadgṛṇatāṃ teṣāṃ munīnāṃ yogadharmiṇām . pratinandya jagādedaṃ vikuṇṭhanilayo vibhuḥ .. 1 ..
श्रीभगवानुवाच -
एतौ तौ पार्षदौ मह्यं जयो विजय एव च । कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ॥ २ ॥
etau tau pārṣadau mahyaṃ jayo vijaya eva ca . kadarthīkṛtya māṃ yadvo bahvakrātāmatikramam .. 2 ..
यस्त्वेतयोर्धृतो दण्डो भवद्भिर्मामनुव्रतैः । स एवानुमतोऽस्माभिः मुनयो देवहेलनात् ॥ ३ ॥
yastvetayordhṛto daṇḍo bhavadbhirmāmanuvrataiḥ . sa evānumato'smābhiḥ munayo devahelanāt .. 3 ..
तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे । तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः ॥ ४ ॥
tadvaḥ prasādayāmyadya brahma daivaṃ paraṃ hi me . taddhītyātmakṛtaṃ manye yatsvapumbhirasatkṛtāḥ .. 4 ..
यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि । सोऽसाधुवादस्तत् कीर्तिं हन्ति त्वचमिवामयः ॥ ५ ॥
yannāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi . so'sādhuvādastat kīrtiṃ hanti tvacamivāmayaḥ .. 5 ..
यस्यामृतामलयशःश्रवणावगाहः सद्यः पुनाति जगदाश्वपचाद्विकुण्ठः । सोऽहं भवद्भ्य उपलब्धसुतीर्थकीर्तिः छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् ॥ ६ ॥
yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ sadyaḥ punāti jagadāśvapacādvikuṇṭhaḥ . so'haṃ bhavadbhya upalabdhasutīrthakīrtiḥ chindyāṃ svabāhumapi vaḥ pratikūlavṛttim .. 6 ..
यत्सेवया चरणपद्मपवित्ररेणुं सद्यः क्षताखिलमलं प्रतिलब्धशीलम् । न श्रीर्विरक्तमपि मां विजहाति यस्याः प्रेक्षालवार्थ इतरे नियमान् वहन्ति ॥ ७ ॥
yatsevayā caraṇapadmapavitrareṇuṃ sadyaḥ kṣatākhilamalaṃ pratilabdhaśīlam . na śrīrviraktamapi māṃ vijahāti yasyāḥ prekṣālavārtha itare niyamān vahanti .. 7 ..
नाहं तथाद्मि यजमानहविर्वितानेः च्योतद्घृतप्लुतमदन् हुतभुङ्मुखेन । यद्ब्राह्मणस्य मुखतश्चरतोऽनुघासं तुष्टस्य मय्यवहितैर्निजकर्मपाकैः ॥ ८ ॥
nāhaṃ tathādmi yajamānahavirvitāneḥ cyotadghṛtaplutamadan hutabhuṅmukhena . yadbrāhmaṇasya mukhataścarato'nughāsaṃ tuṣṭasya mayyavahitairnijakarmapākaiḥ .. 8 ..
येषां बिभर्म्यहमखण्डविकुण्ठयोग मायाविभूतिरमलाङ्घ्रिरजः किरीटैः । विप्रांस्तु को न विषहेत यदर्हणाम्भः सद्यः पुनाति सहचन्द्रललामलोकान् ॥ ९ ॥
yeṣāṃ bibharmyahamakhaṇḍavikuṇṭhayoga māyāvibhūtiramalāṅghrirajaḥ kirīṭaiḥ . viprāṃstu ko na viṣaheta yadarhaṇāmbhaḥ sadyaḥ punāti sahacandralalāmalokān .. 9 ..
ये मे तनूर्द्विजवरान्दुहतीर्मदीया भूतान्यलब्धशरणानि च भेदबुद्ध्या । द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान् गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः ॥ १० ॥
ye me tanūrdvijavarānduhatīrmadīyā bhūtānyalabdhaśaraṇāni ca bhedabuddhyā . drakṣyantyaghakṣatadṛśo hyahimanyavastān gṛdhrā ruṣā mama kuṣantyadhidaṇḍanetuḥ .. 10 ..
ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्तः तुष्यद्धृदः स्मितसुधोक्षितपद्मवक्त्राः । वाण्यानुरागकलयात्मजवद् गृणन्तः सम्बोधयन्ति अहमिवाहमुपाहृतस्तैः ॥ ११ ॥
ye brāhmaṇānmayi dhiyā kṣipato'rcayantaḥ tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ . vāṇyānurāgakalayātmajavad gṛṇantaḥ sambodhayanti ahamivāhamupāhṛtastaiḥ .. 11 ..
तन्मे स्वभर्तुरवसायमलक्षमाणौ युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः । भूयो ममान्तिकमितां तदनुग्रहो मे यत्कल्पतामचिरतो भृतयोर्विवासः ॥ १२ ॥
tanme svabharturavasāyamalakṣamāṇau yuṣmadvyatikramagatiṃ pratipadya sadyaḥ . bhūyo mamāntikamitāṃ tadanugraho me yatkalpatāmacirato bhṛtayorvivāsaḥ .. 12 ..
ब्रह्मोवाच -
अथ तस्योशतीं देवीं ऋषिकुल्यां सरस्वतीम् । नास्वाद्य मन्युदष्टानां तेषां आत्माप्यतृप्यत ॥ १३ ॥
atha tasyośatīṃ devīṃ ṛṣikulyāṃ sarasvatīm . nāsvādya manyudaṣṭānāṃ teṣāṃ ātmāpyatṛpyata .. 13 ..
सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्वर्थगह्वराम् । विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम् ॥ १४ ॥
satīṃ vyādāya śṛṇvanto laghvīṃ gurvarthagahvarām . vigāhyāgādhagambhīrāṃ na vidustaccikīrṣitam .. 14 ..
ते योगमाययारब्ध पारमेष्ठ्यमहोदयम् । प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचः ॥ १५ ॥
te yogamāyayārabdha pārameṣṭhyamahodayam . procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhitatvacaḥ .. 15 ..
ऋषय ऊचुः -
न वयं भगवन् विद्मः तव देव चिकीर्षितम् । कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभाषसे ॥ १६ ॥
na vayaṃ bhagavan vidmaḥ tava deva cikīrṣitam . kṛto me'nugrahaśceti yadadhyakṣaḥ prabhāṣase .. 16 ..
ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो । विप्राणां देवदेवानां भगवान् आत्मदैवतम् ॥ १७ ॥
brahmaṇyasya paraṃ daivaṃ brāhmaṇāḥ kila te prabho . viprāṇāṃ devadevānāṃ bhagavān ātmadaivatam .. 17 ..
त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव । धर्मस्य परमो गुह्यो निर्विकारो भवान्मतः ॥ १८ ॥
tvattaḥ sanātano dharmo rakṣyate tanubhistava . dharmasya paramo guhyo nirvikāro bhavānmataḥ .. 18 ..
तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात् । योगिनः स भवान् किंस्विद् अनुगृह्येत यत्परैः ॥ १९ ॥
taranti hyañjasā mṛtyuṃ nivṛttā yadanugrahāt . yoginaḥ sa bhavān kiṃsvid anugṛhyeta yatparaiḥ .. 19 ..
यं वै विभूतिरुपयात्यनुवेलमन्यैः अर्थार्थिभिः स्वशिरसा धृतपादरेणुः । धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो लोकं मधुव्रतपतेरिव कामयाना ॥ २० ॥
yaṃ vai vibhūtirupayātyanuvelamanyaiḥ arthārthibhiḥ svaśirasā dhṛtapādareṇuḥ . dhanyārpitāṅghritulasīnavadāmadhāmno lokaṃ madhuvratapateriva kāmayānā .. 20 ..
यस्तां विविक्तचरितैः अनुवर्तमानां नात्याद्रियत्परमभागवतप्रसङ्गः । स त्वं द्विजानुपथपुण्यरजः पुनीतः श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् ॥ २१ ॥
yastāṃ viviktacaritaiḥ anuvartamānāṃ nātyādriyatparamabhāgavataprasaṅgaḥ . sa tvaṃ dvijānupathapuṇyarajaḥ punītaḥ śrīvatsalakṣma kimagā bhagabhājanastvam .. 21 ..
धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः पद्भिश्चराचरमिदं द्विजदेवतार्थम् । नूनं भृतं तदभिघाति रजस्तमश्च सत्त्वेन नो वरदया तनुवा निरस्य ॥ २२ ॥
dharmasya te bhagavatastriyuga tribhiḥ svaiḥ padbhiścarācaramidaṃ dvijadevatārtham . nūnaṃ bhṛtaṃ tadabhighāti rajastamaśca sattvena no varadayā tanuvā nirasya .. 22 ..
न त्वं द्विजोत्तमकुलं यदिहात्मगोपं गोप्ता वृषः स्वर्हणेन ससूनृतेन । तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था लोकोऽग्रहीष्यद् ऋषभस्य हि तत्प्रमाणम् ॥ २३ ॥
na tvaṃ dvijottamakulaṃ yadihātmagopaṃ goptā vṛṣaḥ svarhaṇena sasūnṛtena . tarhyeva naṅkṣyati śivastava deva panthā loko'grahīṣyad ṛṣabhasya hi tatpramāṇam .. 23 ..
तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः क्षेमं जनाय निजशक्तिभिरुद्धृतारेः । नैतावता त्र्यधिपतेर्बत विश्वभर्तुः तेजः क्षतं त्ववनतस्य स ते विनोदः ॥ २४ ॥
tatte'nabhīṣṭamiva sattvanidhervidhitsoḥ kṣemaṃ janāya nijaśaktibhiruddhṛtāreḥ . naitāvatā tryadhipaterbata viśvabhartuḥ tejaḥ kṣataṃ tvavanatasya sa te vinodaḥ .. 24 ..
यं वानयोर्दममधीश भवान्विधत्ते वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम् । अस्मासु वा य उचितो ध्रियतां स दण्डो येऽनागसौ वयमयुङ्क्ष्महि किल्बिषेण ॥ २५ ॥
yaṃ vānayordamamadhīśa bhavānvidhatte vṛttiṃ nu vā tadanumanmahi nirvyalīkam . asmāsu vā ya ucito dhriyatāṃ sa daṇḍo ye'nāgasau vayamayuṅkṣmahi kilbiṣeṇa .. 25 ..
श्रीभगवानुवाच -
एतौ सुरेतरगतिं प्रतिपद्य सद्यः संरम्भसम्भृतसमाध्यनुबद्धयोगौ । भूयः सकाशमुपयास्यत आशु यो वः शापो मयैव निमितस्तदवैत विप्राः ॥ २६ ॥
etau suretaragatiṃ pratipadya sadyaḥ saṃrambhasambhṛtasamādhyanubaddhayogau . bhūyaḥ sakāśamupayāsyata āśu yo vaḥ śāpo mayaiva nimitastadavaita viprāḥ .. 26 ..
ब्रह्मोवाच -
अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् । वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्रभम् ॥ २७ ॥
atha te munayo dṛṣṭvā nayanānandabhājanam . vaikuṇṭhaṃ tadadhiṣṭhānaṃ vikuṇṭhaṃ ca svayaṃprabham .. 27 ..
भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च । प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ २८ ॥
bhagavantaṃ parikramya praṇipatyānumānya ca . pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam .. 28 ..
भगवाननुगावाह यातं मा भैष्टमस्तु शम् । ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ २९ ॥
bhagavānanugāvāha yātaṃ mā bhaiṣṭamastu śam . brahmatejaḥ samartho'pi hantuṃ necche mataṃ tu me .. 29 ..
एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा । पुरापवारिता द्वारि विशन्ती मय्युपारते ॥ ३० ॥
etatpuraiva nirdiṣṭaṃ ramayā kruddhayā yadā . purāpavāritā dvāri viśantī mayyupārate .. 30 ..
मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् । प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ ३१ ॥
mayi saṃrambhayogena nistīrya brahmahelanam . pratyeṣyataṃ nikāśaṃ me kālenālpīyasā punaḥ .. 31 ..
द्वाःस्थावादिश्य भगवान् विमानश्रेणिभूषणम् । सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत् ॥ ३२ ॥
dvāḥsthāvādiśya bhagavān vimānaśreṇibhūṣaṇam . sarvātiśayayā lakṣmyā juṣṭaṃ svaṃ dhiṣṇyamāviśat .. 32 ..
तौ तु गीर्वाणऋषभौ दुस्तरात् हरिलोकतः । हतश्रियौ ब्रह्मशापाद् अभूतां विगतस्मयौ ॥ ३३ ॥
tau tu gīrvāṇaṛṣabhau dustarāt harilokataḥ . hataśriyau brahmaśāpād abhūtāṃ vigatasmayau .. 33 ..
तदा विकुण्ठधिषणात् तयोर्निपतमानयोः । हाहाकारो महानासीद् विमानाग्र्येषु पुत्रकाः ॥ ३४ ॥
tadā vikuṇṭhadhiṣaṇāt tayornipatamānayoḥ . hāhākāro mahānāsīd vimānāgryeṣu putrakāḥ .. 34 ..
तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरेः । दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम् ॥ ३५ ॥
tāveva hyadhunā prāptau pārṣadapravarau hareḥ . diterjaṭharanirviṣṭaṃ kāśyapaṃ teja ulbaṇam .. 35 ..
तयोरसुरयोरद्य तेजसा यमयोर्हि वः । आक्षिप्तं तेज एतर्हि भगवान् तद्विधित्सति ॥ ३६ ॥
tayorasurayoradya tejasā yamayorhi vaḥ . ākṣiptaṃ teja etarhi bhagavān tadvidhitsati .. 36 ..
विश्वस्य यः स्थितिलयोद्भवहेतुराद्यो योगेश्वरैरपि दुरत्यययोगमायः । क्षेमं विधास्यति स नो भगवांस्त्र्यधीशः तत्रास्मदीयविमृशेन कियानिहार्थः ॥ ३७ ॥
viśvasya yaḥ sthitilayodbhavaheturādyo yogeśvarairapi duratyayayogamāyaḥ . kṣemaṃ vidhāsyati sa no bhagavāṃstryadhīśaḥ tatrāsmadīyavimṛśena kiyānihārthaḥ .. 37 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे षोडशोऽध्यायः ॥ १६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe ṣoḍaśo'dhyāyaḥ .. 16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In