Bhagavata Purana

Adhyaya - 16

Fall of Jaya and Vijaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच -
इति तद्‌गृणतां तेषां मुनीनां योगधर्मिणाम् । प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः ॥ १ ॥
iti tad‌gṛṇatāṃ teṣāṃ munīnāṃ yogadharmiṇām | pratinandya jagādedaṃ vikuṇṭhanilayo vibhuḥ || 1 ||

Adhyaya:    16

Shloka :    1

श्रीभगवानुवाच -
एतौ तौ पार्षदौ मह्यं जयो विजय एव च । कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ॥ २ ॥
etau tau pārṣadau mahyaṃ jayo vijaya eva ca | kadarthīkṛtya māṃ yadvo bahvakrātāmatikramam || 2 ||

Adhyaya:    16

Shloka :    2

यस्त्वेतयोर्धृतो दण्डो भवद्‌भिर्मामनुव्रतैः । स एवानुमतोऽस्माभिः मुनयो देवहेलनात् ॥ ३ ॥
yastvetayordhṛto daṇḍo bhavad‌bhirmāmanuvrataiḥ | sa evānumato'smābhiḥ munayo devahelanāt || 3 ||

Adhyaya:    16

Shloka :    3

तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे । तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः ॥ ४ ॥
tadvaḥ prasādayāmyadya brahma daivaṃ paraṃ hi me | taddhītyātmakṛtaṃ manye yatsvapumbhirasatkṛtāḥ || 4 ||

Adhyaya:    16

Shloka :    4

यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि । सोऽसाधुवादस्तत् कीर्तिं हन्ति त्वचमिवामयः ॥ ५ ॥
yannāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi | so'sādhuvādastat kīrtiṃ hanti tvacamivāmayaḥ || 5 ||

Adhyaya:    16

Shloka :    5

यस्यामृतामलयशःश्रवणावगाहः सद्यः पुनाति जगदाश्वपचाद्विकुण्ठः । सोऽहं भवद्‍भ्य उपलब्धसुतीर्थकीर्तिः छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् ॥ ६ ॥
yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ sadyaḥ punāti jagadāśvapacādvikuṇṭhaḥ | so'haṃ bhavad‍bhya upalabdhasutīrthakīrtiḥ chindyāṃ svabāhumapi vaḥ pratikūlavṛttim || 6 ||

Adhyaya:    16

Shloka :    6

यत्सेवया चरणपद्मपवित्ररेणुं सद्यः क्षताखिलमलं प्रतिलब्धशीलम् । न श्रीर्विरक्तमपि मां विजहाति यस्याः प्रेक्षालवार्थ इतरे नियमान् वहन्ति ॥ ७ ॥
yatsevayā caraṇapadmapavitrareṇuṃ sadyaḥ kṣatākhilamalaṃ pratilabdhaśīlam | na śrīrviraktamapi māṃ vijahāti yasyāḥ prekṣālavārtha itare niyamān vahanti || 7 ||

Adhyaya:    16

Shloka :    7

नाहं तथाद्मि यजमानहविर्वितानेः च्योतद्‍घृतप्लुतमदन् हुतभुङ्‌‌मुखेन । यद्‍ब्राह्मणस्य मुखतश्चरतोऽनुघासं तुष्टस्य मय्यवहितैर्निजकर्मपाकैः ॥ ८ ॥
nāhaṃ tathādmi yajamānahavirvitāneḥ cyotad‍ghṛtaplutamadan hutabhuṅ‌‌mukhena | yad‍brāhmaṇasya mukhataścarato'nughāsaṃ tuṣṭasya mayyavahitairnijakarmapākaiḥ || 8 ||

Adhyaya:    16

Shloka :    8

येषां बिभर्म्यहमखण्डविकुण्ठयोग मायाविभूतिरमलाङ्‌‌घ्रिरजः किरीटैः । विप्रांस्तु को न विषहेत यदर्हणाम्भः सद्यः पुनाति सहचन्द्रललामलोकान् ॥ ९ ॥
yeṣāṃ bibharmyahamakhaṇḍavikuṇṭhayoga māyāvibhūtiramalāṅ‌‌ghrirajaḥ kirīṭaiḥ | viprāṃstu ko na viṣaheta yadarhaṇāmbhaḥ sadyaḥ punāti sahacandralalāmalokān || 9 ||

Adhyaya:    16

Shloka :    9

ये मे तनूर्द्विजवरान्दुहतीर्मदीया भूतान्यलब्धशरणानि च भेदबुद्ध्या । द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान् गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः ॥ १० ॥
ye me tanūrdvijavarānduhatīrmadīyā bhūtānyalabdhaśaraṇāni ca bhedabuddhyā | drakṣyantyaghakṣatadṛśo hyahimanyavastān gṛdhrā ruṣā mama kuṣantyadhidaṇḍanetuḥ || 10 ||

Adhyaya:    16

Shloka :    10

ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्तः तुष्यद्‌धृदः स्मितसुधोक्षितपद्मवक्त्राः । वाण्यानुरागकलयात्मजवद् गृणन्तः सम्बोधयन्ति अहमिवाहमुपाहृतस्तैः ॥ ११ ॥
ye brāhmaṇānmayi dhiyā kṣipato'rcayantaḥ tuṣyad‌dhṛdaḥ smitasudhokṣitapadmavaktrāḥ | vāṇyānurāgakalayātmajavad gṛṇantaḥ sambodhayanti ahamivāhamupāhṛtastaiḥ || 11 ||

Adhyaya:    16

Shloka :    11

तन्मे स्वभर्तुरवसायमलक्षमाणौ युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः । भूयो ममान्तिकमितां तदनुग्रहो मे यत्कल्पतामचिरतो भृतयोर्विवासः ॥ १२ ॥
tanme svabharturavasāyamalakṣamāṇau yuṣmadvyatikramagatiṃ pratipadya sadyaḥ | bhūyo mamāntikamitāṃ tadanugraho me yatkalpatāmacirato bhṛtayorvivāsaḥ || 12 ||

Adhyaya:    16

Shloka :    12

ब्रह्मोवाच -
अथ तस्योशतीं देवीं ऋषिकुल्यां सरस्वतीम् । नास्वाद्य मन्युदष्टानां तेषां आत्माप्यतृप्यत ॥ १३ ॥
atha tasyośatīṃ devīṃ ṛṣikulyāṃ sarasvatīm | nāsvādya manyudaṣṭānāṃ teṣāṃ ātmāpyatṛpyata || 13 ||

Adhyaya:    16

Shloka :    13

सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्वर्थगह्वराम् । विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम् ॥ १४ ॥
satīṃ vyādāya śṛṇvanto laghvīṃ gurvarthagahvarām | vigāhyāgādhagambhīrāṃ na vidustaccikīrṣitam || 14 ||

Adhyaya:    16

Shloka :    14

ते योगमाययारब्ध पारमेष्ठ्यमहोदयम् । प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचः ॥ १५ ॥
te yogamāyayārabdha pārameṣṭhyamahodayam | procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhitatvacaḥ || 15 ||

Adhyaya:    16

Shloka :    15

ऋषय ऊचुः -
न वयं भगवन् विद्मः तव देव चिकीर्षितम् । कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभाषसे ॥ १६ ॥
na vayaṃ bhagavan vidmaḥ tava deva cikīrṣitam | kṛto me'nugrahaśceti yadadhyakṣaḥ prabhāṣase || 16 ||

Adhyaya:    16

Shloka :    16

ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो । विप्राणां देवदेवानां भगवान् आत्मदैवतम् ॥ १७ ॥
brahmaṇyasya paraṃ daivaṃ brāhmaṇāḥ kila te prabho | viprāṇāṃ devadevānāṃ bhagavān ātmadaivatam || 17 ||

Adhyaya:    16

Shloka :    17

त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव । धर्मस्य परमो गुह्यो निर्विकारो भवान्मतः ॥ १८ ॥
tvattaḥ sanātano dharmo rakṣyate tanubhistava | dharmasya paramo guhyo nirvikāro bhavānmataḥ || 18 ||

Adhyaya:    16

Shloka :    18

तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात् । योगिनः स भवान् किंस्विद् अनुगृह्येत यत्परैः ॥ १९ ॥
taranti hyañjasā mṛtyuṃ nivṛttā yadanugrahāt | yoginaḥ sa bhavān kiṃsvid anugṛhyeta yatparaiḥ || 19 ||

Adhyaya:    16

Shloka :    19

यं वै विभूतिरुपयात्यनुवेलमन्यैः अर्थार्थिभिः स्वशिरसा धृतपादरेणुः । धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो लोकं मधुव्रतपतेरिव कामयाना ॥ २० ॥
yaṃ vai vibhūtirupayātyanuvelamanyaiḥ arthārthibhiḥ svaśirasā dhṛtapādareṇuḥ | dhanyārpitāṅghritulasīnavadāmadhāmno lokaṃ madhuvratapateriva kāmayānā || 20 ||

Adhyaya:    16

Shloka :    20

यस्तां विविक्तचरितैः अनुवर्तमानां नात्याद्रियत्परमभागवतप्रसङ्गः । स त्वं द्विजानुपथपुण्यरजः पुनीतः श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् ॥ २१ ॥
yastāṃ viviktacaritaiḥ anuvartamānāṃ nātyādriyatparamabhāgavataprasaṅgaḥ | sa tvaṃ dvijānupathapuṇyarajaḥ punītaḥ śrīvatsalakṣma kimagā bhagabhājanastvam || 21 ||

Adhyaya:    16

Shloka :    21

धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः पद्भिश्चराचरमिदं द्विजदेवतार्थम् । नूनं भृतं तदभिघाति रजस्तमश्च सत्त्वेन नो वरदया तनुवा निरस्य ॥ २२ ॥
dharmasya te bhagavatastriyuga tribhiḥ svaiḥ padbhiścarācaramidaṃ dvijadevatārtham | nūnaṃ bhṛtaṃ tadabhighāti rajastamaśca sattvena no varadayā tanuvā nirasya || 22 ||

Adhyaya:    16

Shloka :    22

न त्वं द्विजोत्तमकुलं यदिहात्मगोपं गोप्ता वृषः स्वर्हणेन ससूनृतेन । तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था लोकोऽग्रहीष्यद् ऋषभस्य हि तत्प्रमाणम् ॥ २३ ॥
na tvaṃ dvijottamakulaṃ yadihātmagopaṃ goptā vṛṣaḥ svarhaṇena sasūnṛtena | tarhyeva naṅkṣyati śivastava deva panthā loko'grahīṣyad ṛṣabhasya hi tatpramāṇam || 23 ||

Adhyaya:    16

Shloka :    23

तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः क्षेमं जनाय निजशक्तिभिरुद्‌धृतारेः । नैतावता त्र्यधिपतेर्बत विश्वभर्तुः तेजः क्षतं त्ववनतस्य स ते विनोदः ॥ २४ ॥
tatte'nabhīṣṭamiva sattvanidhervidhitsoḥ kṣemaṃ janāya nijaśaktibhirud‌dhṛtāreḥ | naitāvatā tryadhipaterbata viśvabhartuḥ tejaḥ kṣataṃ tvavanatasya sa te vinodaḥ || 24 ||

Adhyaya:    16

Shloka :    24

यं वानयोर्दममधीश भवान्विधत्ते वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम् । अस्मासु वा य उचितो ध्रियतां स दण्डो येऽनागसौ वयमयुङ्‌क्ष्महि किल्बिषेण ॥ २५ ॥
yaṃ vānayordamamadhīśa bhavānvidhatte vṛttiṃ nu vā tadanumanmahi nirvyalīkam | asmāsu vā ya ucito dhriyatāṃ sa daṇḍo ye'nāgasau vayamayuṅ‌kṣmahi kilbiṣeṇa || 25 ||

Adhyaya:    16

Shloka :    25

श्रीभगवानुवाच -
एतौ सुरेतरगतिं प्रतिपद्य सद्यः संरम्भसम्भृतसमाध्यनुबद्धयोगौ । भूयः सकाशमुपयास्यत आशु यो वः शापो मयैव निमितस्तदवैत विप्राः ॥ २६ ॥
etau suretaragatiṃ pratipadya sadyaḥ saṃrambhasambhṛtasamādhyanubaddhayogau | bhūyaḥ sakāśamupayāsyata āśu yo vaḥ śāpo mayaiva nimitastadavaita viprāḥ || 26 ||

Adhyaya:    16

Shloka :    26

ब्रह्मोवाच -
अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् । वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्रभम् ॥ २७ ॥
atha te munayo dṛṣṭvā nayanānandabhājanam | vaikuṇṭhaṃ tadadhiṣṭhānaṃ vikuṇṭhaṃ ca svayaṃprabham || 27 ||

Adhyaya:    16

Shloka :    27

भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च । प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ २८ ॥
bhagavantaṃ parikramya praṇipatyānumānya ca | pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam || 28 ||

Adhyaya:    16

Shloka :    28

भगवाननुगावाह यातं मा भैष्टमस्तु शम् । ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ २९ ॥
bhagavānanugāvāha yātaṃ mā bhaiṣṭamastu śam | brahmatejaḥ samartho'pi hantuṃ necche mataṃ tu me || 29 ||

Adhyaya:    16

Shloka :    29

एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा । पुरापवारिता द्वारि विशन्ती मय्युपारते ॥ ३० ॥
etatpuraiva nirdiṣṭaṃ ramayā kruddhayā yadā | purāpavāritā dvāri viśantī mayyupārate || 30 ||

Adhyaya:    16

Shloka :    30

मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् । प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ ३१ ॥
mayi saṃrambhayogena nistīrya brahmahelanam | pratyeṣyataṃ nikāśaṃ me kālenālpīyasā punaḥ || 31 ||

Adhyaya:    16

Shloka :    31

द्वाःस्थावादिश्य भगवान् विमानश्रेणिभूषणम् । सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत् ॥ ३२ ॥
dvāḥsthāvādiśya bhagavān vimānaśreṇibhūṣaṇam | sarvātiśayayā lakṣmyā juṣṭaṃ svaṃ dhiṣṇyamāviśat || 32 ||

Adhyaya:    16

Shloka :    32

तौ तु गीर्वाणऋषभौ दुस्तरात् हरिलोकतः । हतश्रियौ ब्रह्मशापाद् अभूतां विगतस्मयौ ॥ ३३ ॥
tau tu gīrvāṇaṛṣabhau dustarāt harilokataḥ | hataśriyau brahmaśāpād abhūtāṃ vigatasmayau || 33 ||

Adhyaya:    16

Shloka :    33

तदा विकुण्ठधिषणात् तयोर्निपतमानयोः । हाहाकारो महानासीद् विमानाग्र्येषु पुत्रकाः ॥ ३४ ॥
tadā vikuṇṭhadhiṣaṇāt tayornipatamānayoḥ | hāhākāro mahānāsīd vimānāgryeṣu putrakāḥ || 34 ||

Adhyaya:    16

Shloka :    34

तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरेः । दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम् ॥ ३५ ॥
tāveva hyadhunā prāptau pārṣadapravarau hareḥ | diterjaṭharanirviṣṭaṃ kāśyapaṃ teja ulbaṇam || 35 ||

Adhyaya:    16

Shloka :    35

तयोरसुरयोरद्य तेजसा यमयोर्हि वः । आक्षिप्तं तेज एतर्हि भगवान् तद्विधित्सति ॥ ३६ ॥
tayorasurayoradya tejasā yamayorhi vaḥ | ākṣiptaṃ teja etarhi bhagavān tadvidhitsati || 36 ||

Adhyaya:    16

Shloka :    36

विश्वस्य यः स्थितिलयोद्‍भवहेतुराद्यो योगेश्वरैरपि दुरत्यययोगमायः । क्षेमं विधास्यति स नो भगवांस्त्र्यधीशः तत्रास्मदीयविमृशेन कियानिहार्थः ॥ ३७ ॥
viśvasya yaḥ sthitilayod‍bhavaheturādyo yogeśvarairapi duratyayayogamāyaḥ | kṣemaṃ vidhāsyati sa no bhagavāṃstryadhīśaḥ tatrāsmadīyavimṛśena kiyānihārthaḥ || 37 ||

Adhyaya:    16

Shloka :    37

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे षोडशोऽध्यायः ॥ १६ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe ṣoḍaśo'dhyāyaḥ || 16 ||

Adhyaya:    16

Shloka :    38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In